Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 113
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] १५४। शील-समाधिः, शीलः-स्वभावः। स्था० १८३। शीलं- | सीलव-सीलेण हतो सीलवं। निशी० २७८ । ब्रह्मचर्यं समाधिर्वा। सम० १२७। शीलं-समाधानं चारित्र | सीलवएनिरइयार- शीलानि च-उत्तरगणा व्रतानि च वा। उत्त० ३७३। शीलं-महाव्रतानि। उत्त० ५०६। शीलं- | मूलगु-णास्तेषु पुनर्निरतिचारः। ज्ञाता० १२२ फलनिरपेक्षा वृतिः। उत्त०७०९। शीलः-स्वभावः। स्था० | सीलवय-शीलव्रतं-अणुव्रतम्। भग० ३६८। ४६८ शीलं-समाधानविशेषः, ब्रह्मचर्यविशेषः, शीलं- सीलव्वए-शीलव्रतं-उत्तरगुणमूलगुणात्मकम्। आव. अणुव्रतम्। स्था० २३६। शीलं ११९| पिण्डविशुद्ध्यायुत्तरगुणरूपम्। उत्त०४८५। शीलं सीलव्वय- शीलव्रतं-अणुव्रतम्। सम० १२० शीलव्रतंस्वा-भावम्। ज्ञाता०२१११ शीलं अणुव्रतम्। भग०१३६। शीलव्रतं-अणुव्रतम्। ज्ञाता० व्रतपालनात्मकोऽनुष्ठानवि-शेषः। उत्त० १८७। शीलः- १३४। शीलव्रतं-स्थूलप्राणातिपातविरमणादि। राज. स्वभावः समाधिराचारो वा। उत्त०४५। शीलं १२३ महाव्रतरूपम्। औप० ८२। शीलं-ब्रह्मचर्यम्। प्रज्ञा० ३९९। | सीलायार- शीलाचारः-शील-समाधिस्तत्प्रधानस्तस्य शीलं-चारित्रम्। प्रज्ञा०६०९। शीलं-महाव्रतादि वाऽऽचारः-अनुष्ठानं शीलेन वा-स्वभावेनाचार इति। उपचारातजनं वचोऽपि शीलं समाधान-कारी वा। उत्त० स्था० १८३ ५७। शीलं-मनःप्रणिधानम्। ७३ अ। शीलं सीलेति- पेक्खति। निशी० १३६ आ। परद्रोहविरतिरूपम्। दशवै० २४६। शीलं-भाव सीलेस-शीलेष-सर्वसंवररूपशरणप्रभुः। भग. ९५ समाधिलक्षणम्। दशवै. ९०| शीलं-शुद्धभावना। बृह. | सीवग-। जम्बू. १९४१ ३१३ अ। शीलं-रूवी। निशी० ७७ अ। शीलं-आचारः। सीवण-सीवनम् तन्तुना सन्धीकरणम्। दशवै० २७०| जम्बू. १८२। शीलं-समाधानम। प्रश्न. १०२। शीलं- सीवणी-सीवनी। आव० ४२५ व्रतादिसमाधानलक्षणम्। आव०६०४। शीलं सीवण्णि-श्रीपर्णी-वृक्षविशेषः। प्रज्ञा० ३१| क्रोधायुपशमरूपम्। सूत्र.४०० शीलं-स्वभावः। प्रश्न. | सीवण्णी -श्रीपर्णी। ओघ. १५८१ ३६। शीलं-व्रतविशेषः। सूत्र० ३४० शीलं-समाधानम्। सीवन्न-वनस्पतिकायविशेषः। भग० ८०३। अहिंसाया एकोनचत्त्वारिंशत्तमं नाम। प्रश्न. ९९। सीवन्नि-श्रीपर्णी-वृक्षविशेषः। पिण्ड. ३०० सीलई-परिव्राजकविशेषः। औप. ९११ सीस-शासितुं शक्यः शिष्यः। उत्त० ३८ शिरः-प्रकर्षासीलगुण-शीलगुणः-पराक्रुश्यमानोऽपि शीलगुणादेव न | वस्था संग्रामशिरः। उत्त० ९१। श्रिता अस्मिन् प्राणा क्रोधवशो भवति। आचा० ८७ इति शिरः। उत्त. २७३। सीलगुणवरव्वयाई- शीलं समाधानं गणाश्च-विनयादयः | सीसक-काललोहः। प्रश्न. १६४। नागम्। प्रश्न. १५२ तैर्वराणि-प्रधानानि यानि व्रतानि तानि सीसकरोडी- शीर्षकरोटिका। आव० ३७१। शीलगुणवरव्रतानि, शीलगुणावराव्ययानि वा, शीलस्य | सीसकाकर- यस्मिन्निरन्तरं महामषास्वयोदलं प्रक्षिप्य गुणवराणां च-वरगुणानां व्रजः-समुदयो येषु तानि सीस-कम्त्पाट्यते सः। जीवा. १२३॥ शीलगुणवरव्रजानि वा। प्रश्न. ९९। सीसग-सीसकं-पृथिवीभेदः। आचा. २९) सीलचंदणा- शीलचन्दना। आव० २२४। सीसगभग-शिष्या एव शिष्यकास्तेषां भ्रमासीलदोस-शीलदोषः। आव०६५४। भ्रान्तिर्यस्मिन् सः शिष्यकभ्रमः। विनीवतया सीलपरिघर-शीलपरिगृहं-चारित्रस्थानम्। अहिंसाया शिष्यतुल्य इति, शीर्षकं शिर एव शिरः कवचं वा तस्य एकच-त्त्वारिंशत्तमं नाम। प्रश्न. ९९। भ्रमः-अव्यभिचारितया शरीरक्षत्वेन वा सः शीर्षभ्रमः। सीलप्पए-समारभ्यते। बृह. १७१ । विपा०६श सीलवंत- शीलवन्तः-अष्टादशशीलाङ्गसहस्रधारिणः। सीसगुणा-शिष्यगणाः-भावविज्ञानादिकाः। उत्त०४० आचा० ३५०। शीलवन्तः-चारित्रिणः। उत्त. २५३। सीसघडिया- शीर्षघटिका। जीवा० २३४। मुनि दीपरत्नसागरजी रचित [113] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169