Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सुभासियं- शोभनव्यक्तवाग्रूपं सुभाषितं शुभाश्रितं यस्याऽसौ। जीवा० २४३। सुमनः-शोभनमनः। उत्त. सुखाश्रितं सुधाश्रितम्। प्रश्न० ११४।
३८५। सुमनः रुचक-समुद्रे पूर्वार्धाधिपतिर्देवः। जीवा. सुभासुभ-शुभाशुभं दुर्भिक्षादि। ओघ० १३५१
३६८1 सुमनसः-पुष्पाणि। ओघ०७५) सुभिक्ख- सुभिक्ष-सुकालः-भिक्षुकाणां भिक्षासमृद्धिः। सुमणभद्द-सुमनोभद्रः-अन्तकृद्दशानां षष्ठमवर्गस्य भग० १९९।
द्वादशम-मध्ययनम्। अन्त०१८ चम्पायां मशकहतः। सुभूम-चक्रवर्तीः। भग०७५३| अष्टमचक्रवर्ती। सम. मरण| सुमनोभद्रः-वैश्रमणस्य पुत्रस्थानीयो देवः। १५२। आगामिन्यां दवितीयकलकरः। सम. १५३। भग० २००१ सुमनोभद्रः। अन्त० २३। मानिक्ष-त्रियः। सूत्र० १७३। कार्तवीयसुतः त्रिः सुमणस-वल्लीविशेषः। प्रज्ञा० ३२सुमनसःसप्तकृत्त्वो ब्रह्मणा व्यापादिताः। सूत्र० १७०| सुभौमः- नन्दीश्वरोदे समुद्रे देवविशेषः। जीवा. ३६५ अष्टमचक्रवर्ती। आव० १५९। सभूमः-कार्तवीर्यपत्न्याः सुमणा-सप्तमतीर्थकृतस्यप्रथमा शिष्या। सम० १५२ सभ्रमेण सुखेन पलितः। आव० ३९२। सुभूमः- सुमना -नागमित्रस्य चतुर्थाऽग्रमहिषी। भग० ५०४। अष्टमचक्रवर्ती। जीवा० १२११
सुमनाः-शोभनं यस्याः सकाशाद् भवति सा सुमनाः। सुभूमिभाए-चम्पायामुद्यानम्। ज्ञाता०९१।
जम्बू. ३३६। सुमनाः-दक्षिणपूर्वरतिकरपर्वतस्य पूर्वस्यां सुभूमिभाग-उद्यानम्। ज्ञाता० १९६|
शक्रदेवेन्द्रस्य पद्मनामिकाया अग्रमहिष्याः राजधानी। पृष्ठचम्पायामुद्यानवि-शेषः। उत्त. ३२३।
जीवा० ३६५। शोभनं मनो यस्याः सकाशाद् भवति सा उद्यानविशेषः। ज्ञाता०२०४१
सुमना। जम्ब्वाः सुदर्शनायाः अष्टमं नाम। जीवा० २९९। सुभोगा- तृतीया दिक्कुमारी। जम्बू० ३८३। सुभोगा- सुमनाः कालवाले-न्द्रस्य चतुर्थाऽग्रमहिषी। स्था० २०४। अधोलोकवास्तव्या दिक्कुमारी। आव० १२१।
सुमनसः- मनः कालुष्याभावात् सौमनसः। जम्बू०३५४| सुभोम- ग्रामविशेषः। आव. २१८ भरते
सुमणातिया-अन्तकृद्दशानां सप्तमवर्गस्य आगामिन्यामुत्स-पिण्यां द्वितीयकुलकरः। स्था० ३९८१ | द्वादशममध्ययनम्। अन्त०२५ सुमंगल-विमलवाहनराज्ञो नोदितोमुनिः। भग० ६८९।। | सुमणुभद्द-सुमनोभद्रः-चम्पायां जितशत्रोः पुत्रः युवराजःऐरवते आगामिन्यां प्रथमतीर्थकृत्। सम. १५४ धर्मघोषशिष्यः। उत्त० ९२। सुमनोभद्रः-अरुणोदे समुद्रे सुमङ्गलः-शिक्षा-योगदृष्टान्ते जितशत्रुाजपत्रः। आव० | देवविशेषः। जीवा० ३६७ ६७८समङ्गलः-ग्रामविशेषः। आव. २२५१
समतिस्वामी- गर्भस्थे तज्जनन्या व्यवहारकारकः सुमंगला-भरतमाता। आव० १६१। प्रथमचक्रवर्तेर्माता। | तीर्थंकरः। नन्दी० १५८१ सम० १५२
सुमत्तओ-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० । सुमई- सुमतिः-प्रथमकुलकरः। जम्बू. १३२। शोभना सुमना-वापीनाम। जम्बू. ३७०। मतिरस्येति सुमतिः-पञ्चमजिनः, यस्मिन् गर्भगते सुमनोभद्रा- यक्षभेदविशेषः। प्रज्ञा० ७०| जननी सर्वत्र विनिश्चयेषु अतीव मतिसंपन्ना जाताऽतः । | सुमरणीया-स्मतव्या। चतु०। सुमतिः। आव० ५०२। सुमतिः-धृतिमतिविषये मुख्या समरुत-अन्तकृद्दशानां सप्तमवर्गस्य षष्ठममध्ययनम् पाण्डववंशे कनिष्ठा पाण्डुसेणराजपुत्री। आव० ७०८५ । अन्त० २५ ऐरवते आगामि-न्यां दशमकुलकरः। सम० १५३। सुमहंदोस-सुमहान् दोषः। ओघ० २२११ समण- समनः-नन्दीश्वरोदे समद्रे देवविशेषः। जीवा.
सुमह-सुमहान्-अतिशयगुरुरत्युच्चः। उत्त० ३५२। ३६५ स्वप्ना-निद्राविकृतविज्ञानप्रतिभातार्थविशेषः। सुमहु- वनस्पतिकायविशेषः। भग० ८०४। स्था० ५०२। शोभनं-धर्मध्यानादिप्रवृत्तिं वृत्तं
सुमागह-समागधः-राष्ट्रकविशेषः। आव० २१९। मनोऽस्येति सुमनः। आव० ३६५। इशानेन्द्रलोकपालस्य | सुमिणतय-स्वप्नान्तः। आव० ७०२। सोमस्य विमानम्। भग. २०३१ समनः-शोभनं मनो समिणतियं-स्वप्नान्तिकं स्वप्नप्रत्ययं कर्म। सूर्य. १२
मनि दीपरत्नसागरजी रचित
[127]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169