Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम- सागर- कोषः ( भाग : - ५)
सूक्ष्मक्रियाप्रतिपातिध्यान- त्रिभागोनप्रदेशसङ्कोचकम् । सूत्रस्पर्शिकनिर्युक्त्यनुगम- सूत्रावयवानां साक्षेपपरिहारमर्थ-कथनम्। आचा० ३।
प्रज्ञा० १०९ |
सूक्ष्मक्रियाऽनिवृत्तिध्यान- शुक्लध्यानतृतीयः पादः ।
आव० ४४१ |
सूक्ष्मक्रियानिवृत्तिः– प्रधानशुक्लध्यानभेदः, सयोगकेवली - ध्याता इति योगः । आव० ६०३ | सूक्ष्मक्षेत्रपल्योपम - क्षेत्रपल्योपमे भेदविशेषः । स्था० ९१ । सूक्ष्ममत्स्य- मत्स्यविशेषः । प्रश्न० ९ | सूक्ष्ममुद्धारपल्योपम - उद्धारपल्योपमे भेदविशेषः । स्था०
९१|
सूक्ष्मसंपराय- लोभाशमात्रावशेषतया सूक्ष्मः संपरायो यत्र तत् । अनुयो० २२२
सूचा - परं दोषेण सूचयति स्पष्टमेव दोषं भाषतीत्यर्थः। निशी० २७७ आ । स्वव्यपदेशः । बृह० १२८ अ । सूचीकलाप - तैजसकायिकानां संस्थानम् । प्रज्ञा० ४११ सूचीकलाव - सूचीकलापः । जीवा० १०७ । सूचीकुसग्गसंवर- अयं चौघिकोपकरणापेक्षः, तथा शूच्याः कुशाग्राणां च शरीरोपघातकत्वाद्यत्संवरणंसङ्गोपनं स शुचीकुशाग्रसंवरः । स्था० ४७३। सूच्याजीवी - तुन्नाकः । प्रज्ञा० ५८ ।
सूण- शूनः- लघुप्रकृतिः । सूत्र० १८० |
सूणा- घातस्थानम्। निर० ११। चुल्लन्यादयः । गच्छा० | सूणीय - शूनत्वं
श्र्वयथुर्वातपित्तश्लेष्मसन्निपातरक्ताभिघात-जोऽयं
रोगः । आचा० २३३ |
सूत - सूतः । आव० ८१९ | सूदः । आव० ३६६ ।
सूती - शूचिः- भावशौचरूपा, अहिंसायाः षट्पञ्चाशत्तमं
नाम । प्रश्न ० ९९| निशी० १७२अ ।
सूत्तकप्पिओ – आवश्यकादिं कृत्वा यावदाचारः तावत्सर्व्वोऽ-पिसूत्रकल्पिकः । बृह० ६२आ। सूत्र- दृष्टिवादांशः। उत्त० ५६५ । आगमः । आव० ६०४ | सूत्रकमुच्ची - भूषणविधिविशेषः । जीवा० २६८ | सूत्रयति- अभ्युपगच्छति । अनुयो० १८ गमयति । आव०
२८४ |
सूत्रवलनक- वर्त्तम्। जीवा० २७० | सूत्रस्पर्शिकनिर्युक्ति- निर्युक्त्यनुगमे तृतीयो भेदः । स्था०
६।
मुनि दीपरत्नसागरजी रचित
[Type text]
सूत्रस्य उद्देशनाचार्यः- आचार्यस्य तृतीयो भेदः । स्था०
२९९ |
सूत्रानुगम- अनुगमे द्वितीयो भेदः । स्था० ६ । अनुगमे भेदः । जम्बू०९।
सूत्रालापक- सूत्रपदः । स्था० ६ । सूत्रालापकनिष्पन्न- निक्षेपे तृतीयो भेदः । आव० ५८ | सूप - सूपः- मुद्गादिविकारः । प्रन० १५३ | सूपः । उत्तः
६१।
सूपपुरुषः- सूपकारः पुरुषः । जीवा० २६८ ॥ सूप्प - सूर्पः । आचा० ३४५|
सूय- सूदम् । आव० २१७ सूतः - ब्राह्मणस्त्रीक्षत्रियाभ्यां जातः। आचा॰ ८। अष्टादशव्यञ्जनभेदे प्रथमः । सूर्य०
२९३ |
सूयक- सूचकः- पिशुनः । प्रश्न० ३० | सूयगड- स्वपरसमयसूचनं कृतमनेनेति सूत्रकृतः। सूत्र० २। सूत्रकृत्-निर्युक्त्यां पञ्चम आगमः । आव० ६१| सूयगपारायणं- संहिता । व्यव० २५६ । सूयगा- सूचकाः-सामन्तराज्येषु गत्त्वा अन्तपुरपालकैः मैत्री-कृत्वा यत्तत्र रहस्यं तत्सर्वं जानन्ति । व्यव० १७०
आ।
सूयय- सूचकः- राजपुरुषविशेषः । बृह० ७३ आ । सूयर - सूकरः- गर्त्तासूकरः । उत्त० ४५।
सूयरजाइयं- सूकरजातिकं, चतुष्पदजातिविशेषः । आचा०
३४०|
सूयलि- म्लेच्छविशेषः । प्रज्ञा० ५५|
सूया- सूचाः-पचनभङ्गिविशेषः। पिण्ड॰ १२८|
सूचाव्याजः । स्था० ३०४ । परगतासूया । निशी० २७८अ । य अप्पणो परस्पर फुडमेव दोसं भासति एसा । निशी० २७८ अ। श्रुवः-घृतादिप्रक्षेपिका दर्व्यः । उत्त० ३७२ सूयीमुह - सूचीमुखः पक्षिविशेषः । प्र० ८ सूर- सूरः-शूरमन्यः सुभटः । सूत्र० ८०| सूर्यः भूषणविधिविशेषः । जीवा० २६९। सूर्यः- ज्योतिष्कभेदविशेषः । प्रज्ञा० ६९। सूरो-वक्षस्कारपर्वतः। जम्बू० ३५७| सूरः-कुन्थुनाथपिता। आव० १६१। अष्टादशमतीर्थकृत्पिता। सम १५१। सप्तमचक्रवर्तैः पिता, षष्ठमचक्री । सम० १५२ ।
[137]
“आगम- सागर- कोषः " [ ५ ]

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169