Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 141
________________ [Type text] :- अहट्टादिना सिंच्यमानं यन्निष्पद्यते तत्सेतु क्षेत्रम् बृह• १३८ आ । सेतुः मार्गः आलवालपालिर्वा । राज० ७ | आगम - सागर - कोषः ( भाग : - ५ ) सेउसीमा सेतुसीमा राज० स सेए- सैज :- सकम्पः । भग० २३५ | सेकः । आचा० ४१ । ज्वरविसूचिकादीनां स्वेदः आचा० ५०] श्रेयान्द्वितीय-मुहूर्त्तनाम | जम्बू- ४९१| कुन्डेद्रः । स्था० ८५| श्र्वेतः-दाक्षिणात्यकोहण्डव्यन्तराणामिन्द्रः । प्रज्ञा० ९८ सेओ सीयन्ते अवबध्यन्ते यस्मिन्नसौ कर्दमः सेयः । सूत्र० २७२ *वेतो नाम राजा राज० ९ सेकः। उत्तः १९३। खद्धम् । ओघ १२१ पकः पनको वा सजलो यत्र निमज्ज्यते स सेकः स्था० ३२८० सेकाल- एष्यत्कालः । प्रज्ञा० ५०३ | सेचनक- हल्लविहल्लयोर्गन्धहस्ती भग० ३९६| सेचनपथ - नीकादि। आचा० ४११ । सेज्जत- प्रातिवेश्मिकागृहम् । व्यव० २५७ आ । सेज्जंभव- शय्यम्भवः- दशवैकालिकसूत्ररचयिता । दशवै १९९| निशी० २४३ अ । सेज्जंस श्रेयांसः शास्त्रीयपञ्चममासनाम सूर्य. १५३1 श्रेयांसः एकादशो जिनः सम० ८ श्रेयांसः सोमप्रभपुत्रः बाहुबलिपौत्रः। आव० १४५| सेज्जा- शय्या-त्यग्वर्तनम् । ज्ञाता० २०५ | शयनीयस्थानं शेरतेऽस्यामिति शय्या | आव० २६६ । शय्या सर्वाङ्गीणां फलकादिरूपा । स्था० ३१२| शेरते यस्यं साधवः सा शय्या। स्था॰ ४६८। शय्या वसतिः । आव० ७८१ । शय्या - बृहत् संस्तारको भगः १३६ शय्या वसतिः । दशवै० २८१। शय्या-संस्तारको वसतिर्वा । दशवै० १५६ । शय्यासंस्तारकः चम्पकादिपट्टः, एकादशमपरीषहः । आव ० ६५६। शय्या-सर्वाङ्गिकी। आव० ७२७। शय्या वसतिः, यत्र वा प्रसारितपादैः सुप्यते सा शय्या प्रश्न. १२० शय्या - नैषेधिकीरूपा। आव० २६६ । शव्या-यत्र प्रसारितपादैः सुप्यते। औप० ४१ । उवसग्गादिमट्टकोट्टगादिसन्ना । दशवै० ८५। शय्यावसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते ज्ञाता० १०७। शय्या आचारप्रकल्पे द्वितीयश्रुत-स्कन्धस्य द्वितीयममध्ययनम् । प्रश्नः १४५ शय्या संस्तारकः मुनि दीपरत्नसागरजी रचित [Type text] चम्पकादिपट्टश्च । आव० ६५७। शय्या । ज्ञाता० ६० | शव्या. आस्तरणम् ओघ० ५६। सव्वंग्गिया। निशी. १६० आ । सेज्जातरपिंड शय्यातरपिण्डः अशनादिर्वस्त्रादिशूच्यादि । स्था० ४६८० सेज्जायर - शेरते यस्यां साधवः सा शय्या तया तरत भव-सागर इति शय्यातरो वसतिदाता स्था० ४६८० सेज्जावाली - शय्यापालिका । आव० ३६६ । सेज्जासंथार- शय्यासंस्तारो शय्या वसति, सुस्यतां यत् स्थानं शयनयोग्यावकाशलक्षणा शय्यां संस्तारकः । बृह० २८७ आ । सेज्जासंधारण शय्या शयनं तदर्थ संस्तारकभूमयः अथवा शय्यायां वसतौ संस्तारकः शय्यासंस्तारकः । ज्ञाता० ६२ ॥ सेज्जासंथारग- शय्या-सर्वाङ्गीणां फलकादिरूपा संस्तारको लघुतरोऽथवा शय्या शयनं तदर्थः संस्तारका शय्या - संस्तारकः । स्था० ३१२ | सेज्जि- आचाराङ्गस्यैकादशममध्ययनम् । उत्त० ६९६| सेटिका - द्रव्यविशेषः । आचा० २ सम० १३८ \ प्रज्ञा० ८६ | सेडि- श्रेष्ठी. श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः । भग० ४६४ श्रेष्ठी श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः पुरज्येष्ठो वणिक्। स्था० ४६३१ श्रेष्ठीश्रीदेवताऽ-ध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेषः श्रेष्ठी । अनुयो० २३। श्रेष्ठी श्रीदेवताध्यासितः । बृह. १४५ आ श्रेष्ठी. श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः । भग० ३१९] श्रेष्ठी श्रीदेवताध्यासितसौवर्णपट्टालकृतशिरःपुरज्येष्ठो वणिग्विशेषः । जम्बू० १२२ सेट्ठिय [141] - श्रीदेवताध्यासितसौवर्णपट्टविभूषितशिरोवेष्टनोपेत पौरजननायकः । भग० १०१ | सेट्ठियाकुलं— श्रेष्ठिकुलम् । आव० ५३६ । सेड्डी- वणिग्गामे महत्तरो दशवे. १५७| जस्स रण्णा अणुण्णातं सो निशी० २०९ अ अट्ठारसण्हपगतीणं जो महत्तरो । निशी० २०९ अ । श्रेष्ठी - श्रीदेवताध्यासितसौवर्णपट्टत्वभूषितोत्तमाङ्गः । औप० १४ श्रेष्ठी "आगम- सागर-कोषः " (५)

Loading...

Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169