Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 142
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] श्रीदेव-ताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः १७३ पुरज्येष्ठो वणिग्विशेषः। जीवा० २८०। श्रेष्ठी- | सेढीअंगुल- श्रेण्यङ्गुलम्। अनुयो० १७३। श्रीदेवतालकृतशिरोवेष्टनकवान् वणिग् नायकः। सेण-सप्तमबलदेवपूर्वभवनाम। सम० १५३| प्रश्न. ९६। श्रीदेवताध्यासितशिरोवेष्टनभूषितोत्त- तेवियराया-धिता। निशी० २५९ अ। श्येनः। आव. माङ्गः-श्रेष्ठी। बृह. ८५ अ। श्रेष्ठी ३५१| पक्खो। निशी० १३३ आ। राजबिम्बविरहितं तुष्टनरपतिप्रदत्तश्री सैन्यम्। बृह. २७३ आ। देवाध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गो सेणग-सेनकः-शिक्षायोगदृष्टान्ते नगरचिंताकारी नागरिकजनश्रेष्ठः। व्यव० ४६ आ। जितशत्रुराजस्थामात्यपुत्रः। आव० ६७८। सेट्ठीदोसा-णियमारक्खिओ। निशी. १६५अ। सेणयए- गुल्मविशेषः। प्रज्ञा० ३२ सेडंगुली- श्वेताङ्गलिः। निशी. १०१ अ। सेणा- सेना-कल्पवंशप्रसूतशकटालस्य पञ्चमी पुत्री। सेडिया-सेटिका-खटिका। आचा० ३४२ वनस्पतिकाय- आव०६९३। सेना-योगसङ्ग्रहे शिक्षादृष्टान्ते विशेषः। भग० ८०२२ श्रेणिकभगिनी। आव०६७२। सेना-चातुरङ्गबलसमूहः। सेडी- लोमपक्षिविशेषः। प्रज्ञा०४९। उत्त०६०५। सेना-महती सन्ततिः। उत्त० ३६६। सेनासेडीवड-लोमपक्षिविशेषः। जीवा० ४१। संभवनाथमाता। आव० १६० सेडुग- कर्पासः। बृह० ११६अ। सेणावइ-सेनापतिः-चतुरन्तस्वामी राज्ञानुज्ञातः। आव. सेडुगतिल-निश्चेतकतिलः। बृह. ११६ आ। ६६३। सेनापतिः-गणराजा। आव०५१६। सेनापतिःसेडुगवतंत-सेटुकवृत्तान्तम्। आव०६८१। नृपतिनिरूपितचतुरङ्गसैन्यनायकः। भग० ३१९) सेढि-श्रेणिः-आकाशप्रदेशपक्तिः । उत्त० ५९७। श्रेणि:- सेनापतिः -यदायत्ता नृपेण चतुरङ्गसेना कृत भवति। तथाविधबिन्दुजातादेः पङ्क्तिः । जम्बू० ३१| जम्बू. १२२ सेडिआ- श्वेतिका-शुक्लमृत्तिका। दशवै० १७० सेणावच्च-सेनापत्यम्। जम्बू०६३। सेढिगणिओवाओ- एयस्स ठवणारोवणसंवहेस्स सेणावति-सेनापतिः-नृपतिनिरूपितो संवग्गफला-णयणिमित्तं आयरिएहिं इमो सहमो, हस्त्यश्वरथपदातिस-मुदायलक्षणाया सेनायाः प्रभुः। सेढिगणिउवाओ उद्दिट्ठो। निशी. १०८ आ। स्था० ४६३। सेनापतिः-सकलानीकनायकः। प्रश्न.७९| सेढितवो- श्रेणितपः-पङ्क्त्य पलक्षित तपः। उत्त०६०० सेनापतिः-हस्त्यश्वरथ-पदातिसमदायलक्षणा या सेना सेढिद्ग- श्रेणिविकं-उपशमश्रेणिक्षपकश्रेणिलक्षणम्। तस्याः प्रभः। जीवा. २८० सेनापतिः-सैन्यनायकः। बृह. १३९ आ। प्रश्न. ९६| सेढिसय-ऋज्वायतश्रेणिप्रधानं शतं श्रेणीशतम। भग० । सेणावती-सेनापतिः-सैन्यनायकः। स्था० ३९९। ९६४ सेनापतिः-नृपतिनिरूपितचतुरङ्गसैन्यनायकः। प्रज्ञा० सेढी- श्रेणिः-उत्तरोत्तरगुणपरम्परास्वरूपा। उत्त० ५८० ३२७ श्रेणिः-उत्तरोत्तरगणपरम्परास्वरूपा। उत्त०५८०) सेणावतीरयण-सेनापतिः-सैन्यनायकः, चक्रवर्तेः श्रेणिः-प्रदेशपक्तिः । स्था०४०७। श्रेणिः पञ्चेन्द्रिय-प्रथमरत्नः। स्था० ३९८१ क्षेत्रप्रदेशपङ्क्तिः । आव०१४। श्रेणिः-पङ्क्तिमात्रं सेणाहिव-सेनाधिपः। आव० ७३८१ आकाशप्रदेशपङ्क्तिः । भग० ८६५। श्रेणिः सेणि- श्रेणयः। जम्बू. १९३। कुम्भकाराद्या अष्टादशश्रेतथाविधबिन्दुजातादेः पक्तिः । जीवा० १८९। णयः। जम्बू० २६४। भग० ३१५ प्रमाणाङ्गुलेन यद्योजनं तेन योजनेना। अनुयो० १५६। | सेणिओ- राजगृहे राजा। ज्ञाता० ११। राजगृहे नरपतिः। सख्येययोजनकोटाकोट्यः, ज्ञाता० १७८। राजगृहे नृपतिः। उपा० ४८। श्रेणिकःसंवर्तितसमचतुरस्रोकृतलको-स्यैका श्रेणिः। अनुयो० | राजगृहे नरपतिः। अन्त० १८ राजगृहे नरपतिः। मुनि दीपरत्नसागरजी रचित [142] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169