Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सोवान-सौपानः-उन्नतारोहणमार्गविशेषः। सम.११११ दिप्रदानशेषभोजनासेवनेन शोभितम्। आव० ८५१। सौहसोवीर-सौवीर-आरनालम्। आचा० ३४६। सौवीरः-देश- दम्। आव० १९८१ शोभनं-चन्दनमालाचतुष्कपूरणादिना विशेषः। उत्त०४४८। सौवीरः-जनपदविशेषः। भग० शोभाकरणम्। प्रश्न. १२७। शोधकः। उत्त० २८८1 ६२० आचाम्लम्। स्था०४१९|
शोभितं -अन्येषामपि तचितानां दानात् सोवीरत-सौवीरकं-काञ्चिकम्। स्था० १४७
अतिचारवर्जनाद्वा शोधितं वा निरतिचारं कृतम्। प्रश्न. सोवीरा- मध्यमग्रामस्य षष्ठी मूर्च्छना। स्था० ३९३। ११३ सोव्वए- श्रोतव्यः। बृह. १९ । श्रोतव्या। बृह. २८०आ। | सोहिया- शोभितासोस-शोषः-क्षयरोगः। जम्बू. १२७। शोषः। भग० १९७। | नानाविधगुच्छगुल्ममण्डलपकशोभिताः। राज०७। शोषः-गवेषणाद्यायासः। व्यव० २५०।।
शोभिता-तत्समाप्तौ गुर्वादिप्रदानशेषभोजनासेव-नेन सोहइत्ता- शोधयित्वा-गुरुवदन्भाषणादिभिः शुद्ध शोधिता वा-अतिचारवर्जनेन तदालोचनेन वा। स्था० विधाय। उत्त. १७२शोधयित्वा
३८८। सुहृद्। आव० २६२ उत्तरोत्तरशुद्धिप्रापणेन। उत्त० ५७२। शोधयित्वा-शुद्धं सोही- शुद्धिहेतुत्वेन शोद्धिः, सुहृद् वा मित्रम्। भग० १३६। विधाय। उत्त० ५७
शुद्धिः-कषायकालुष्यापगमः। उत्त० १८५। शुद्धिः। ओघ. सोहग्ग-सौभाग्यं-जनादेयत्वम्। प्रश्न. १६१। सौभाग्यं- २२५। शोधनं शुद्धिः-विमलीकरणम्, सर्वजनस्पृहणीयतारूपम्। उत्त० ५८०
प्रतिक्रमणस्याष्टमनाम षड़भेदभिन्नं प्रतिक्रमणमेव। सोहणागं-शोधनकम्। सूर्य. ११३।
आव० ५५२ सोहणगदुर्ग-कर्णदन्तशोधनके। बृह. २५३ अ।
सोहेइ-शोभयति-शोधयति वा। उपा०१५ शोभयति सोहम्म-कल्पः। ज्ञाता० २३४। कल्पविशेषः। ज्ञाता० शोधयति वा। भग० १२४। २५३। कल्पविशेषः। ज्ञाता० १७८1 सौधर्मः-दत्तवासुदे- सोहेउं- शोधयित्वा-विविच्य। ओघ. १७३। शोधयित्वावागमनकल्पः। आव० १६३। सौधर्मः-देवलोकवि-शेषः। | कृत्वा। ओघ० ८८1 शोधयित्वा-प्रत्युपेक्ष्य। ओघ० १५४। आव० ११५ सोधर्मावतंसकाभिधविमानविशेषो- सोहेति-शोधयति। आव. २२४। पलक्षितो देवलोकविशेषः। अनुयो० ९२। सुधर्मानाम सोहेपाण-प्रतिपादयन्। ज्ञाता० १८० शक्रस्य सभाऽस्मिन्नस्तीति सौधर्मः। उत्त० ७०२। | सौगत- बेन्नातटपुरे श्वेतपटक्षुल्लकपृच्छकः। नन्दी. सोहम्मवडिंसए-सौधर्मदेवलोकस्यावतंसकशेखरकः स १५२ इव प्रधानत्वात् सौधर्मावतंसकम्। सम० २६।
सौदास-जिह्वानष्टः। भक्त। महाविमानवि-शेषः। भग. १९४१
सौधर्म-सामान्येनाज्ञाग्राह्येऽर्थे दृष्टान्तः। आव० ८६२। सोहम्मवडिंसग-दवीसागरोपमस्थितिकं देवविमानम्। सौधर्मकल्प-यत्र शक्रेन्द्रः। ज्ञाता० १२७। सम०८1
सौधर्मादिकल्पगतवक्तव्यतागोचरा-कल्पिकाः। नन्दी. सोहम्मा-सौधर्माः-कल्पोपन्नवैमानिकभेदविशेषः। प्रज्ञा०
दावराषः प्रज्ञा० । २०७|
सौधर्मावतंसक-विमानविशेषः। दशवै. २७० सोहा- शोभा-पुलकादिरूपा। ज्ञाता० ३५)
सौमनस- वक्षस्कारपर्वतः। स्था०६८। मेरुसम्बन्धीवनसोहिकर- शुद्धिकरं-अनन्तानुबन्धिक्षयप्रक्रमेण
विशेषः। प्रश्न. १३५ क्षायिकसम्य-क्त्वापादनम्। आचा० २६९। शुद्धिकरं- सौमनसा-वापीनाम। जम्ब० ३७० अपनयनकर्तृ। उत्त० ३४३
सौरभेय-बलीवर्दः। नन्दी० १५४| सोहिठाण- शोधिस्थानं-आयतनपर्यायः। ओघ० २२२ । सौरभ्यवर्तिभूत- गन्धवतिभूतः। जीवा० २०६। सोहिय-सोधितः-शोभावान्, शोधितो वा निराकृतातिचारो | सौवीराजन-अजनविशेषः। प्रज्ञा. २७१ वा। भग० १२२। शोधितः-अपनीतः। जीवा० ३५५। गुर्वा- | स्कन्दक-मुनिसुव्रतस्वामिनोंऽतेवासी। व्यव० ४३२ अ।
६९|
मुनि दीपरत्नसागरजी रचित
[151]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169