Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 156
________________ [Type text) कुरुजनपदे नगरम् जाता० १४२ | नगरविशेषः । ज्ञाता० २५३ | नगर- विशेषः । ज्ञाता० २०८ हस्तिनापुरनगरविशेषः । आव० ३५८१ हस्तिनागपुरअनन्तवीर्यनगरम् । आव० ३९२२ कार्तिकश्रेष्ठीवास्तव्या नगरी। भग० ७३७] गंगदत्तवास्तव्या नगरी। भग० ७०७| यत्र सहस्रामवनोद्यानम्। भग० ५१४| हत्थिणागपुर- बलराजराजधानि । भग० ५३५ हत्यितावस हस्तिनं मारयित्वा बहुकालं भोजनतो यापयन्तीति । भग० ५१९| यो हस्तिनं मारयित्वा तेनैव बहुकाल भोजनतो यापयति हस्तितापसः औप. ९०१ हस्तिनं मार-यित्वा तेनैव बहुकालं भोजनतो यापयति। निर० 241 हत्थिपिप्पलीए - हस्तिपिप्पल्या-गजपिप्पल्या । उत्तः ६५३ | हत्थिपूयणा गण्डीपदश्चतुष्पदविशेषः। जीवा० ३८ हत्थिभुइ— हस्तिभूतिः-क्षुत्परिषहवोढा क्षुल्लकः। उत्तः ८५| हत्थिम- हस्तिमृतः मृतहस्तिदेहः । जीवा० १०६ । हत्थिमित- हस्तिमित्रः उज्जयिन्यां गाथापतिः । उत्त० आगम - सागर - कोषः ( भाग : - ५ ) ८५० | हत्थिमुह- हस्तिमुखः अन्तरद्वीपविशेषः । जीवा. १४४) हस्तिमुखनामा अन्तरद्वीपः । प्रज्ञा० ५० हत्थमुहदीव - अन्तरद्वीपः । स्था० २२६ । हत्थिमॅठ- हस्तिमेण्ठः । आव 3401 हत्थिरयण- चक्रवतैः पञ्चमपञ्चेन्द्रियरत्नम् । स्था० ३९८ हत्थिवाउए हस्तिव्यावृतो महामात्रः । औप० ६३ ॥ हत्यिसीस नगरविशेषः । ज्ञाता० २२७| हस्तिशीर्षः ग्रामविशेषः । आव० २१८१ हस्तिशीर्षनगरं यत्र दमदन्तराजा । आव० ३६५ | - हत्थिसीसनयर - नगरविशेषः । ज्ञाता० २०८ हत्यिसुंडिया- हस्तिशुण्डिका-एकं पादमुत्पाट्योपवेशनं सा। बृह० २०० अ । हत्थिसांडगा हस्तिसांडिका स्था० २९९१ हत्थिसौडा - त्रीन्द्रियविशेषः। प्रज्ञा० ४२ त्रीन्द्रियजन्तुविशेषः। जीवा उस हत्थी - गण्डीपदविशेषः प्रज्ञा० ४५| हस्ती गण्डीपदचतु मुनि दीपरत्नसागरजी रचित ष्पदः । जीवा० ३८ \ हत्थीपूयणया- गण्डीपदविशेषः । प्रज्ञा० ४५१ हत्थीसीस हस्तिशीर्षनगरं अदीनशत्रुराजधानी । विपा० ८९| हत्युत्तरा हस्तोत्तरा उत्तरफाल्गुनीसुधर्मस्वामिजन्मनक्षत्रम् आव २५५ हत्थुस्सेह - हस्तोच्छ्रयः । आव० ५२४ | हवज्ञ- भार्यादेशकरः-अन्वर्थः पुरुषविशेषः । पिण्ड० १३५| हदुसरक्खो - विष्ठासरजस्कः | आव० ६३२ | निशी० १८६ अ। - इष्टः वनसि परितोषवान्। बृह० २४७ आ । हक - शरीरावयवः । आचा० ३८ | हनुमत् महाविद्याधरराजः प्रश्न. ८९| हन्त कोमलामन्त्रणे अभ्युपगमद्द्योतने वा अनुयो [Type text] १६१ | हम्म हम्य धनवतां गृहम् । सूर्य • ६९। हर्म्य शिखररहितं धनवतां भवनम् । जीवा० २७९ | हम्मतल भूमितलं तरं वा हम्मतलं निशी ८४ अ हम्मति- हन्यते हनिष्यति । उत्त० ४९९। हन्यते। ओघ० १५९| - हम्ममाण - हन्यमानः । आव० ८११ | हम्मिअ- हम्यै शिखररहितं धनवतां भवनम् । जम्बू• १२१| हम्मिए- धार्मिकः- धर्मेण चरति व्यवहरति वा धार्मिकः । विपा० ४८ हम्मितल हर्म्यातलं भूमिगृहम् आचा० २६२१ हम्मियतलसंठिया हर्म्यतलसंस्थिता हर्म्यं धनवतां गृहं तस्य तल- उपरितनो भागस्तत्र संस्थित-संस्थानं यस्याः सा। सूर्य०६९। हम्महामि - घानिषम् । आव० ३५४ | हय- हतं खण्डितम्। जम्बू० २४२ प्रहारदानतः हतः । भग० ३१९। हतः दूषितः । बृह० १८५ आ । हतःनिन्दावाचकः । बृह० १९८ आ हतः ताडितः । उत्त० [156] ३६८1 हयइच्छित हृदयेप्सितं मनोवाञ्छितम् । ज्ञाता० ३१ | हयकंठ- हयकण्ठः हयकण्ठप्रमाणः । जम्बूफल हयकण्ठः हथकण्ठप्रमाणरत्नविशेषः । जीवा० २१४, - "आगम- सागर-कोषः " (५)

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169