Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 166
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] ३४॥ |واه و हुत्थिभागा-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० | हे- निपातो वाक्यालंकारे। प्रश्न० ३१| हेउ-यत्रोपन्यासोपनये पर्यन्योगस्य यवह-हतवहः-वैश्वानरः। जीवा० १६४। हेतुरुत्तरतयाभिधीयते स हेतुरिती। स्था० २६०| हेतुःहुयवहरत्था- हुतवहरथ्या। उत्त० ३१४। उत्त० ३५५) अनुमानोत्थापकं लिङ्मुपचा-रादनुमानमेव वा। स्था० हयासण-हताशनः वाणव्यन्तरविशेषः। आव० २९५ ४९१। हेतु-उपादानकारणम्। उत्त० २६८। हेतुःहताशनः-आचारोदाहरणे पाटलिपुत्रे ब्राह्मणः। आव. अन्यथाऽनुपपत्तिलक्षणः। स्था० २६१। हेत्: अन्वयव्यतिरेकलक्षणः। अनुयो० २६२। हेतुःहरत्थ- बहिः। आचा. २०११ साध्यसद्भावभावतदभावाभावलक्षणः। हिनोतिहुरत्था- हरवत्था-बहिः। आचा० २३०। अन्यत्र। आचा० गमयतीति हेतुः। स्था० ४९३। हेतुः२७१। अन्यथाऽनुपपत्तिरूपो युक्ति-मार्गः। दशवै० १२५। हेतुःहुरब्भ- उरभ्रः-मेषः। प्रश्न० ७। हरब्भा-वायविशेषः। अध्यवसानादिर्मरणकारणं तद्यो-गान्मरणमपि हेतुः। उपा०२११ भग० २३९। हेतुः-उपपत्तिः । प्रज्ञा० ५३२। हेतुःहुलायिकी- वीरल्लसकुनिः। बृह० २०५आ। साध्यधर्मान्वयव्यतिरेकलक्षणः। आव० ६२ हेतूंहलितं- शीघ्रम्। प्रश्न. १४। विवक्षितार्थगमकम्। प्रज्ञा० ५९। हिनोति-गमयति हुलियं- शीघ्रम्। औप० ५४। शीघ्रम्। प्रश्न ५० जिज्ञासितधर्मविशिष्टानर्थान इति हेतुः-कारको हसो-पोतलउयो जो वाहिमो। दशवै० ११० व्यञ्जकश्च। आव० ५९७। हेत्ः-परार्थ स्वार्थप्रतिपादकं हुहुए- चतुरशीत्या लक्ष्यैहहुकाङ्गः हुहुकम्। अनुयो० वचः। आव०४२७ १४०१ अन्वयव्यतिरेकलक्षणहेतुगम्यत्वाद्धेतः। भग०११६) हुहुए- कालविशेषः। भग० ८८८1 अनुमानप्रतिपादकं वचो हेतुः। नन्दी. १६५। पायच्छित्तं हुहुकंग- हूहूकाङ्ग-चतुरशीतिशतसहस्राणि। जीवा० ३४५ | वहंतस्स पायच्छित्तमावण्णस्स जाव मणालोइयं ताव। हुहुग-ह्हुकं- चतुरशीतिहूंहुकाङ्गशतसहस्राणि। जीवा. निशी० ३०५आ। हेतुः-पञ्चावयववाक्यरूपः। उत्त० ३४५ ३०८ हेतः-अन्वयव्यतिरेकलक्षणः। उत्त. ३०८ हेतः। हू-हः- वाक्यालंकारे। उत्त०४०६| आव० ७९३। हेतुः-अन्यथानुपपत्तिलक्षणः। दशवै० ८८1 हण-हणः- चिलातदेशवासी म्लेच्छः। प्रश्न. १४१ | हेउकारणचोइओ-हिनोति-गमयति विवक्षितमर्थमिति हूयवह-अग्निना यो जनित इति हृदयस्थम्। ज्ञाता०६३ | हेतुः, स च पञ्चावयवरूपः कारणं चहहः- गन्धर्वभेदविशेषः। प्रज्ञा० ७०० अन्यथाऽनपपत्तिमात्र ताभ्यां चोदितः-प्रेरितः हुहुए- कालमानविशेषः। भग० २७५ भग० २१० हेतुकारणचोदितः। उत्त० ३०८५ हूहूयंग- कालविशेषः। भग० ८८८। कालविशेषः। सूर्य. ९१। | हेऊजुत्त- हेतुयुक्तं-अर्थगमकारणयुक्तम्। स्था० ३९७। हूहूय- कालविशेषः। सूर्य. ९१। स्था० ८६। गीतनिबद्धार्थं गमकहेतुयुक्ततया दृब्धं हेतुयुक्तम्। हहयमाण-हहयमान-अतिशयेन जाज्वल्यमानम। जीवा. अनुयो० १३३। अन्वयव्यतिरेकलक्षणहेतुयुक्तम्। आव० १२४। ३७६| हृदय- शरीरावयवः। आचा० ३८१ हेउजुत्ती-हेतुयुक्तिः-पक्षधर्मान्वयव्यतिरेकलक्षणा। हदयग्राहि- हृदयग्राहित्वं-श्रोतृमनोहरता, वचनस्य त्रयोद- | आचा. २६) शमगुणः। सम० ६३। हेतुवाद-त्रिविधसज्ञायां प्रथमा। सम० १८१ हृदयङ्गमः- किन्नरभेदविशेषः। प्रज्ञा० ७०। हेउदोस- हिनोति-गमयतीति हेतः साध्यसद्भावभावतद हृष्ट-तुष्ट। आव०७५९। भावाभावलक्षणः तेषां दोषः स्वलक्षणकारणहेतदोषः। हेट्ठा-अधस्ताद् भुवम्। ओघ० १७५ स्था०४९ मुनि दीपरत्नसागरजी रचित [166] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 164 165 166 167 168 169