Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
यः स। भग० १६९।
हिरिबर-हिरिबरं-वालकः। ज्ञाता० २३२१ हियहिययो- हृदहृदयः आयत्तः। आव०६८७। | हिरिबेरपुड-हीबेरपुटः-वालपुटः। जम्बू० ३५१ हिया-हिता पथ्यान्नवत्। भग० ४५६। हिता-इहपरलोका- | हिरिम-जे सलज्जया स्वभावेनैव सलज्जा। निशी. ९ राधकत्वेन मुक्तिपापिका। प्रज्ञा० २४७ हिता-परिणाम- | अ। ह्रीः-लज्जा सा विदयतेऽस्य ह्रीमान। उत्त० ३४७। सुन्दरता। जीवा० १४२।
हीमान् लज्जावान्। उत्त०६३५ हियासए-हिताशयः-परोपकारचेता। उत्त०६५७ हिरिमण-सत्त्वः-ह्रिया-हसिष्यन्ति मामुत्तमकुलजातं हिरण्ण-हिरण्यं-दीनारादिद्रव्यजातम्। आशा० ३६३। जनाः इति लज्जया मनस्येव न काये हिरण्यं -घटितस्वर्णं स्वर्णम्। उत्त. ३१६। हिरण्य- रोमहर्षकम्पादिभयलिङ्गोप-दर्शनात् सत्त्वं यस्य स शब्देन सुवर्णं रूप्यमपि च। जम्बू० ३८१। हिरण्यं- हीमनः। स्था० २५११ रूपकादि। दशवै. १९३। हिरण्यं-अघटितं सुवर्णम्। हिरिमणसत्त- ह्रियाऽपि मनस्येव सत्त्वं यस्य न देहं जीवा० २८० हिरण्य-सुवर्णम्। उत्त. १८८1 हिरण्यं- शीतादिश् कम्पादिविकारभावात् स ह्रीमनः सत्त्वः। रूप्यम्। जम्बू०४१४। हिरण्यं-अघटितरूपम्। आव० स्था० ३४२ १८१। हिरण्य-धर्मलाभा-दिकं वा। सूत्र० २९२। हिरण्यं- | हिरिमिक- यक्षः अपरनामा दैवतम्। व्यव० २४७ अ। रूप्यमघटितसुवर्णं वा। जम्बू. १२२। रूपका। निशी. हिरिमेक्क-हिमैकः-अस्वाध्याय विषये १४४ आ। अघडियरूवं। निशी० ८२अ।
मातङ्गानामाडम्बरा-भिधानयक्षस्य अपरनाम। आव० हिरण्णजुत्ति-कलाविशेषः। ज्ञाता० ३८1
७४३ हिरण्णवए-हैरण्यवतः-अकर्मभूमिः। प्रज्ञा० ५०| हिरिलि-हिरिलिः-वनस्पतिविशेषः। जीवा०२७ हिरण्णविही-हिरण्यविधिः-हिरण्यरूपो मङ्गलप्रकारः। हिरोली- कन्दविशेषः। उत्त०६९११ जीवा० २४६।
अनन्तकायवनस्पतिः। भग० ३००। हिरण्णागर-हिरण्याकरः। ज्ञाता०२२८१ हिरण्याकार:- हिरिवत्तिय-हीप्रत्ययं-लज्जानिमित्तम्। भग०८६) यस्मिन्निरन्तरं महाभूषाष् हिरण्यदलं प्रक्षिप्य हिरिसत्त-ह्रिया-लज्जया सत्त्वं-परिसहादिसहने हिरण्युमत्पा-ट्यते स। जीवा० १२३।
रणाङ्गणे वा अवष्टम्भो यस्य सो ह्रीसत्त्वः। स्था. हिरण्यनाम-अरिष्टनगराधिपतिः। राममात्लः। प्रश्न. ८८ रुधिरराजपत्रः। प्रश्न. ९०
हिरिसिरि-परिवज्जिए। भग. १७२। हिरण्यवत्- वर्षधरः। स्था० ६८४
हिरो-हारिणो-मनआह्लादकारिणो ह्रीरूपाः-याचनाऽचेलाहिरन्न-हिरण्यं-रजतमघटितं घटितं वा अनेक प्रकार दयः। आचा० २४१। ह्रीरूपाः-याचनाऽचेलादयः। आचा० द्रम्मादि। आव० ८२६। ज्ञाता०४९।
२४२। किंपुरिसेन्द्रस्य तृतीयाऽग्रमहिषी। स्था० २०४। हिरन्नपागं- कलाविशेषः। ज्ञाता०२८१
सत्पुरिसेन्द्रस्य तृतीयाऽग्रमहिषी। भग० ५०४। ज्ञातायां हिरन्नपेड हिरन्नपेल- हिरण्यस्य मञ्जूषा। भग० ६२८१ पञ्चमवर्गेऽध्ययनम्। ज्ञाता० २५२ हिरन्नवास-हिरण्यं-रूप्यं घरि मित्यन्ये
महापद्मद्रहवास्तव्या देवी। जम्बू० ३०१। ह्री:वर्षोऽल्पतर-हिरण्यवर्षः। भग० १९९।।
उत्तररुचकवास्तव्या दिक्क़-मारी। धाव० १२२ हिरन्नवुट्ठो-हिरण्य-रूप्यं घटितसुवर्णमित्यन्ते, वृष्टिः- | हिल्लीया- त्रीन्द्रियविशेषः। प्रज्ञा० ४२। महति वृष्टिः -हिरण्यवृष्टिः । भग० १९९|
हिल्लीरी-मत्स्यबन्धविशेषः। विपा० ८११ हिरि-हीः-उत्तररूचकवास्तव्याऽष्टमी दिक्कमारी हिविप्पडं-विस्तरम्। निशी. १५३ आ।
महत्तरिका। जम्बू. ३९१। ह्री-लज्जा संयमो वा। स्था. ही- प्रशान्तभावातिशयद्योत्तकः। अनुयो० १४० १३८ ह्री-निरयावल्यां चतुर्थवर्गे द्वितीयममध्ययनम्। | कन्दार्पाति-शयद्योतकं वचः। अनुयो० १३९। नन्दी. निर० ३७
२५१
मुनि दीपरत्नसागरजी रचित
[164]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 162 163 164 165 166 167 168 169