Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
१३५ हर्षः-प्रमोदः। ज्ञाता० १३१। हासः। आचा. १५९| | हिंसप्पयाण-हिंसाप्रदानं-आयुधादिप्रदानम्। आव० ८३० हासः -हास्यते हास्यम्। दशवै०७८ हास्यमिश्रितं मृषा। | हिंसविहिंसा- हिंस्याः-जीवास्तेषां विहिंसा-विघातः हिंस्यस्था० ४८९
विहिंसा, हिंसनशीलो हिंस्रः-प्रमत्तस्तत्कृताविशेषवती हासइत्ता-हासकान् परिहासकारी। प्रश्न १२११
हिंसा -हिंसाविहिंसा, प्राणवधस्य त्रीयः पर्यायः। प्रश्न हासणकर-हासनकरो-वेषवचनादिना स्वपरहासोत्पादकः। स्था० २७५
हिंसा-प्राणवधः। प्रश्न०४हिंसायै क्रिया, हासणिस्सिया-हास्यनिसृता-यत्केलिवशतोऽनृतभाषणम् क्रियायास्तृतीयो भेदः। आव०६४८। प्रमत्तयोगात् । प्रज्ञा० २५६।
प्राणव्यपरोपणं हिंसा। दशवै० २४१ हासनिस्सेया- हास्यनिसृतो-मृषाभाषाभेदः। दशवै० २०९। । हिंसागं-सौकरिकादिगृहम्। ओघ. १५६। हासरई- हास्यरतिः
हिंसाणबंधि- हिंसा-सत्त्वानां वधबन्धनादिभिः प्रकारेः औदिच्यमहाक्रन्दितव्यन्तराणामिन्द्रः। प्रज्ञा० ९८१ पीडा-मनुबध्नाति सततप्रवृत्तं करोतीत्येवंशीलं हासा-पञ्चशैले देवी। नि० ४२आ। उत्तररुचक वास्त- यत्प्रणिधानं हिंसा-नबन्धो वा यात्रास्ति तत् व्यादिक्कुमारी। आव०१२२२ उत्तररुचकवास्तव्या हिंसानुबन्धिः । स्था० १८९। पञ्चमा दिक्कुमारी महत्तरिका। जम्बू० ३९१। हासात् | हिंसादंड-हिंसादण्डः-हिंसामाश्रित्य हिंसितवान् हिनस्ति क्रीडातः। व्यव० ३५७ आ।
हिंसिष्यति वा अयं वैरिकादिौमित्येवं प्रणिधानेन हासुस्सलिओ-हसितमुखः-हासेन युक्तः। बृह. ८५अ। दण्डो-विनाशनं हिंसादण्डः। सम० २७४ हाहा-गन्धर्वभेदविशेषः। प्रज्ञा०७०|
हिंसादण्ड- हिंसिष्यतीत्यादि यत् दण्डः, तृतीयं हाहाभूए- हाहाभूतः-हाहा इत्येतस्य शब्दस्य
क्रियास्था-नम्। प्रश्न. १४३| दुःखार्तलोकेन करण हाहोच्यते, तद्भूतः प्राप्तो यः काल | हिंसादि- हिंस्रमत्स्यादि। आव० ८२३। स हाहाभूतः। जम्बू. १६७ हाहा इत्येतस्य शब्दस्य हिंसाफल-साम्परायिक-संसारजननं-दुःखजननम्। ओघ. दुःखार्तलोकेन करणं हाहोच्यते, तद्भूतः प्राप्तो यः कालः २२० स हाहाभूतः। भग० ३०५।
हिअ-हितं-अभ्युदयः। नन्दी०१६५ हितं-अभ्युदयः। हिंगुरुक्ख- वलयविशेषः। प्रज्ञा० ३३॥
आव० ४२ हितं-परिणामसन्दरम्। दशवै० २२३। हिंगुलए-हिङ्गुलकः। प्रज्ञा० २७। हिगुलकः-पृथिवीभेदः। | हिअकरो-हितकरः-परिणामपथ्यकरः, प्रशस्तभावकरः। आचा० २९। हिगुलकः। उत्त०६८९।
आव.४९९। हिंगुलयसमुग्गय-हिङ्गुलसमुद्गकम्। जीवा० २३४॥ हिअट्ठम-अधिकं-वादकाले यत्परप्रत्यायनं प्रत्यतिरिक्तं हिंगुलुय-हिमुलकः। उत्त० ६५३।
दृष्टान्तनिगमादि तद्दोषः। अष्टमदोषः। स्था० ४९२२ हिंगुशिव- मालाकारकृतः। स्था० २५७।
हिए- ह्रीकः-लज्जालुः। ओघ० २१६) हिंगुसिव- हिगुशिवः-वाणव्यंतरविशेषः। दशवै० ४४। हिएसए- हितैषकः-मुक्तिगवेषकः। उत्त० ६५७। हिंगोल- करुडागादियं। निशी. २२ आ। मृतकभक्तं हिओ- हितोपदेशेन सम्यग् प्ररूपणया वा हितः। जीवा. यक्षादियत्राभोजनं वा। आचा० ३३४।
२५५ हिंडतो-हिण्डमानः। आव० ८५८१
हिगुलक-लोहितवर्णपरिणतः। प्रज्ञा० १० हिंस-हिंस्यत इति हिंस्यः-जीवः, हिंसनशीलो हिंस्रः- क्षारमृत्तिका। आचा० ३४२। प्रमत्तः। प्रश्न. ६। हिनस्तीत्येवंशीलो हिंस्रः-स्वभावतः | हिच्चा-हित्त्वा-गत्वा। आचा० २४० हित्त्वा-गत्वा। एव प्राणव्यपरोपणकृत्। उक्त० २७४।
आचा० १९२ हिंसइ-हिनस्ति-व्यापादयति। दशवै. १५६।
हिज्ज-ह्यः। आव० ३०११ हिंसग- हिंसकं-परपीडाकारि। दशवै. १८७)
| हिट्ठाहुतो- अधस्तात्। उत्त० १०३
मुनि दीपरत्नसागरजी रचित
[162]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 160 161 162 163 164 165 166 167 168 169