Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
हर्षपुरीय- गच्छविशेषः। अन्यो० २७११
हसन-अट्टहसादि। उत्त०७१० हल-हलः-भूमिकर्षकशस्त्रविशेषः। आव० ८२९। भग. | हसहसायइ-भृशं दीप्यते। बृह. २०१ अ। १८२। लाङ्गलम्। प्रश्न. २१। हलम्। जीवा० ११७। हलः- | हसहसेइ-देदीप्यते। बृह० ३१५ प्रतीतम्, अधोनिबद्धतिर्यक्तीक्ष्णलोहपट्टिकम्। अन्यो। | हसहसेऊण- जाज्वलित्वा। बृह० २५९ अ। ४८ हले-नानादेशापेक्षया
हसहसेति-प्रज्वलति। बृह. २७ आ। गौरवकत्सादिगर्भमामन्त्रणवचनम्। दशवै २१६। हसिय-हसितं-सप्रमोदं कपोलसूचितं हसनम्। सूर्य. हलबंभ- हलकर्षः। उत्त० ११९।
२९४। हसितं-हासः। प्रश्न. १३७। हसितं-हसनं हलहरकोसेज्ज-हलधरकौशेयं-बलदेववस्त्रम्। ज्ञाता०६। | कपोलविकासि प्रेमसंदर्शि च। जम्बू० ११६। हसितंहलहरवसण-हलधरवसनं-बलदेववस्त्रम् नीलत्वात्। हसनं-कपोलवि-कासि प्रेमसंदर्शि च। जीवा. २७६) प्रज्ञा०३६०
हसियसद्द-हसितशब्दः-कलहादिकम्। उत्त०४२५१ हलिद्दरुक्ख- वनस्पतिकायविशेषः। भग०८०४।
हस्त-शरीरावयवः। आचा०३८ हलिद्दा-हरिद्रा-इहपिण्डहरिद्रा। प्रज्ञा० ३६१। हरिद्रा- हस्तकम- प्रथमशबलः। प्रश्न. १४४। कन्दविशेषः। उत्त०६९। हरिद्रा-हारिद्रवर्णपरिणता।। हस्तितापस-हस्तिनं व्यापादयात्मनो वृत्ति प्रज्ञा० १० हरिद्रा-पिण्डहरिद्रा। उत्त०६५३।
कल्पयन्तीति हस्तितापसः। सूत्र०४०४१ हलिहुग- हरिद्राकः-ग्रामविशेषः। आव २०५१
हस्तिदन्तक-भूलकम्। जम्बू० २४४। हलिमच्छा-मत्स्यविशेषः। प्रज्ञा०४४।
हस्तिनागपुर-कुरुजनपदे नगरम्। ज्ञाता० १२५१ हलियंड- बंभणिया अंडयं। दशवै० १२११
पाण्डुराज-धानी। प्रश्न० ८७ हलीमुह- हलीमुखम्। जम्बू० २१२।
हस्तिमित्र-धनशर्मपिता। मरण। हलीसागत-मत्स्यविशेषः। प्रज्ञा०४४।
हस्तिशिक्षा- लौकिकगुणचरणे उदाहरणम्। आचा० ९। हलीसागर-मत्स्यविशेषः। जीवा० ३६।
हस्तिसुण्डिका- यत्र तु पुताभ्यामुपविष्टः। सन् एकं हलोहलिअंडं-सरडीअंडग। दशवै० १२१|
पादमुत्पा-ट्यास्ते सा हस्तिसुण्डिका। स्था० २९९। हल्ल-हल्लः-चम्पायां कूणिकराज्ञो अनुजः। भग० ३१६) | हस्त-महाकायेन्द्रः। स्था० ८५ गोवालिकातृणसमानाकारः कीटकः। भग० ६८४। हल्लः- | हस्सगइपरिणाम- ह्रस्वगतिपरिणामःअनुत्तरोपपातिकदशानां दवितीयवर्गस्य
दीर्घगतिपरिणामाद्वि-परीतः। प्रज्ञा० २८९। षष्ठममध्ययनम्। अनुत्त०२। हल्लः
हस्सट्ठिय-हासार्थिकः हासा । प्रश्न. ३० शिक्षायोगदृष्टान्ते श्रेणिकचेल्लणास्तः। आव०६७९। हस्सरती-महाकायेन्द्रः। स्था० ८५ हविपिंड-घृतपिण्डः। मरण।
हाउं- हापयित्वा-वंचयित्वा। बृह. १२ आ। हविप्रचुर-अतिस्निग्धः। आव० ५६८
हाकट्ठ-विलापम्। निशी० १५५ आ। हव्व-शीघ्रम्। ज्ञाता० २२१। शीघ्रम्। जीवा. २८२। शीघ्रम् | हाडहडं-तक्कालं। निशी. ९५आ। देशीपदं तत्कालम्। । उत्त० १७७। कदाचित्। जम्बू. १२२। शीघ्रम्। जीवा० व्यव० ५६अ। ३९९। शीघ्रम्। भग० ७८1 शीघ्रम्। स्था० ११७। शीघ्रम्। । हाडहडा- यत् लघुगरमासादिकमापन्नस्तत् सद्य एव बृह० ३५आ। हव्यं-शीघ्रम्। अनयो०१६२१
यस्या दीयते सा हाडहडा। स्था० ३२६। निशी. १३९। हव्ववाह-हुतभुक्। आचा० १९७
हाणि-घ्राणं-पोथः। जम्बू० २३७। हव्वाए-आरात् तीराय। आचा० ११३। एहिकस्खभाजः। हाणी- होनिः-क्षुधा बाधनम्। ओघ. १२७। हानि-हिलना। सूत्र० १९०। अक्तिटवर्ती। सूत्र० २७३।
ओघ०१६ हसण-हसनं-स्वाभाविकहास्यम्। आव०६३४। महं हादेज्ज-मारेज्ज। निशी० २८० अ। विप्फालिय सविकारकहक्कहं हसणं। निशी० ६१| हायतो- | ज्ञाता० १७११
मुनि दीपरत्नसागरजी रचित
[160]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169