Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 167
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] ११७ हेउनिजुत्तं- हेतुनियुक्तं-ज्ञोपपत्तिकम्। गद्यगुणः।। | हेमंता- हेमन्ती-शीतकालभावी। सूर्य. २१९। दशवै०८८ हेम- हेमसंनिभो हेमकूडकुमारो। निशी० ३१ आ। हेउप्पभव- हेतुप्रभवः-हेतुजन्मा। दशवै० १२० | हेमकुंड- हेमकुण्डम्। आव० ८२७। हेमपुरनगरे राया। हेऊ-यत्रोपन्यासोपनये पर्यनुयोगस्य निशी० ३१ आ। हेतुरुतरतयाऽभिधीयते स हेतुः। स्था० २५४। हेतुः। हेमगा- हिम-तुहिनं तदेव हिमकं तस्यैते हैमका ज्ञाता० ११०| हेतुः-साध्यविनाभूतत्वलक्षणः। प्रश्न हिमपातरूपा। स्था० २८७। हेमचन्द्रसूरिः-अनुयोगद्वारव्याख्याकारकः हेउवन्नास- हेतूपन्यासः, उपन्यासस्य चतुर्थो भेदः। आचार्यविशेषः। अनुयो० २७१। दशवै. ५५ हेमजाल-सच्छिद्रः सुवर्णालङ्कारविशेषः। औप० ५५ हेज्जं-हार्य-आवर्जनीयम्। पिण्ड १३२ सुवर्णमयदामसमूहः। राज०६४। हेममयदामसमूहम्। हेज्जा- हार्या-गुह्याः। बृह० २५६ अ। जीवा० १९२। हेमजालं-सच्छिद्रसुवर्णालङ्कारविशेषः। हेतु- गुझपदेसो। निशी. २६७ आ। जम्बू. १०५। सर्वात्मना हेममयः लम्बमानः दासमूहः। हेहा- आर्धा नापिता। बृह. ३११ अ। जीवा० १८११ भूषणविधिविशेषः। जीवा. २६८1 हेहावणि-अधोऽवनिः-महाराष्ट्रः। पिण्ड० १६७। हेमपुर-हेमकूडरायरायहाणी। निशी. ३१ अ। हेहात्ती-अधस्तात्-अर्वाङ्मुखी। आव० ६७५ हेमव- हिमवान्-अष्टमशास्त्रीयमासनाम। जम्बू०४९० हेडिं-अधस्तात्। स्था० ४३२१ हेमवान्-शास्त्रीयाष्टममासनाम। सूर्य०१५३ हेहिल्ल-अधस्तात्तन्नः। अन्यो० १७७ हेमवए- हैमवतं-नामवर्षम्। जम्बू. २९९। हेम-नित्ययोगि हेहिल्ला-अधस्तनी। आव०६४७९ प्रशस्यं वाऽस्यास्तीति हेमवत् हेमवदेतम्। जम्बू० ३०१| हेडग- वनस्पतिकायविशेषः। भग०८०३। हेमवत- हैमवतं-हिमवन्महाहिमवतोर्मध्ये क्षेत्रम्। स्था० हेडिय- हेडितं-बाधितं अधोनिमितम्। उत्त० ३६१। ६८ हैमवतः-अकर्मभूमिविशेषः। प्रज्ञा० ५०| हेडी-हेठकः- बाधकः ऋक्संस्थानीयो मन्त्रः। सूत्र. १६९। | हेमवन्न- हेमवर्णः-निषधजाम्बूनदागर्भः। सूत्र० १४७ हेतु-हेतुः- कृतकृत्त्वादिलक्षणहेतृत्त्वर्थप्रतिपादकं पदम। हेमवय- हैमवतं-हिमवत्पर्वतभामि। जीवा. १९२। हेमवतंस्था० ३९२ हेतुः हिमपगिरिजातम्। भग० ३२२१ इहान्यथाऽनुपपन्नत्वलक्षणहेतुजन्यत्वानुमानमेव वा | हेमवयकूड- हैमवतवर्षेशसूरकूरम्। जम्बू० २९६ कार्ये कारणोपचारत्वाद् हेतः। स्था० २६२। हेमसंभवा- हेमकूडभारीया। निशी० ३१ अ। हेतुनिउण-सकारणं। दशवै. ३५॥ हेरंग- हेरगम। विपा० ८० हेतुवात-हिनोति-गमयति जिज्ञासितमर्थमिति हेतुः- | हेरण्यवयकूड- हैरपण्यवत्कूट-हैरण्यवत्क्षेत्राधिपदेवकूटे अनुमा-नोत्थापकं लिङ्गमुपचारादनुमानमेव वा मणिकाञ्चनकूटम्। जम्बू० ३८०। तद्वादो हेतुवादः। स्था०४९१] हैरण्यवतक्षेत्रसूरकूटम्। जम्बू० ३८१। हेतुसत्थ-अक्खपादादि। निशी. ३० आ। न्यायशा-स्त्रम्। | हेरण्णिओ- सुवर्णकारः। आव० ४२७। निशी० ३३ आ। हेरिक-हेरिक-गुप्तचरः। पिण्ड० ४९। हेमंत-हेमन्तः-शीतकालः। भग. २११। हेमन्तः-शीतका- हेरिय- हेरिकः-परराष्ट्रस्वरूपगवेषकः। बृह. ८२आ। लमासः। जम्बू. १५०। हेमन्तः-शिशिरः। ओघ० २१२।। हेरुताल- वृक्षविशेषः। जम्बू. ९७। हेमन्तो-माघादि। भग० ४६२। हेमन्तः-शीतकालः। सूर्य हेरुयालवणं- वृक्षविशेषः। जीवा. १४५। ९१। हेमन्तः-पोषमाघो। ज्ञाता०६३। शीतकालः। ज्ञाता० | हेरुयलिति-विकोपयति। ज्ञात०१४४१ ६५। शीतकालमासः। ज्ञाता० १२४१ पोषमाघो। ज्ञाता० हेलियमच्छ- मत्स्यविशेषः। जीवा०६६। १६० हेमन्तः-चतुर्थी सूर्य. २०९। हेवक- अभ्यासः। स्था० २८५४ मुनि दीपरत्नसागरजी रचित [167] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 165 166 167 168 169