Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
- हीनः - असमग्रः । ज्ञाता० १३९। हीनः । ज्ञाता० १९२ ॥ हीणगहण - हीनग्रहणं विषमग्रहणम् । व्यव० ८६ आ । हीणपुण्णचाउदसी हीना असमया पुण्या पवित्रा चतुर्दशी। ज्ञाता० १३९|
हीणपेसण हीनप्रेषण:- हीनगुर्वाजापरः। दश० २५१| हाइरित्तदंसण- हीनातिरिक्तदर्शनम् । आव० ६१२ | हीयमाण अवधिज्ञाने चतुर्थो भेदः स्था० ३७० हीर-हीर :- विषमच्छेदमुद्दन्तुरं वा । प्रज्ञा० ३६ । लघुकुत्सितं तृणम् । जीवा० २८२ | हीरोणाम असी । निशी १४९ आ
हीरइ - हीयते- अपनीयते। दशवै० २२५ रज्यति । आव ०
आगम- सागर - कोषः (भाग:-५)
६७४ |
हीरक वज्रः । प्रज्ञा० २७| वज्रम्। जम्बू० ४१४ गुरुत्वे दृष्टान्तः। उत्त॰ ६७७ । हीरकः वज्रमणिः । उत्त० ६८९ । हीरमाण- हीयमाणं- हीयमानम्। आचा० ३३७ | हीयमाणः । सूर्य- ६७
हीरविजयः- आचार्यप्रवरः । जम्बू० ५४३ | सूरिवर-जम्बुद्वीपप्रज्ञप्तिवृत्तिकारकाणामाचार्यः । जम्बू. १।
हीर- हरिः । जम्बू० १०७ | हीलंति जात्यादयुद्घाटनतः हीलयति ज्ञाता० १४४ हीलणा- एक्कं वारं दुव्वणियस्स भवइ । फरूसं भणियस्स वा भवह। दशवै० १४०। हीलनं जात्याद्युद्घाटनतःकुत्सा | भग० २२७| अनभ्युथानादि। अन्त० १८० हीलनाजात्यु-द्घाटनम् प्रश्न. १०९ ।
जन्मकर्ममर्मोद्घट्टनम्। औप० १०३ |
हीलणिज्जे- हीलनीयः । ज्ञाता० ९४ ।
हीलनं सुवया असूयया वा सकृदुष्टाभिधानं हीलनम् । दशवे. २५४
हीलना- प्रवचनहानिः ओघ० १६२ | हीलिअवयण- हीलितं सासूयवचनम् । स्था० ३७०| हीलिए - हीलितः कदर्थितः । आचा० ४३० | हीलिय- हीलितं-सासूयं गणिन् । वाचक। ज्येष्ठार्येत्यादि । स्था० ३७०१ हीलितं यत् गणिन् किं भवता वन्दितेनेत्यादि, हीलयित्वा वन्देते, कृतिकर्म्मणि एकविंशतितमो-दोषः आव० ५४४
हीलियव्व- हीलितव्यं अवज्ञाकार्या प्रश्न. १६० हीलिया- हीलिता आव० २२५|
मुनि दीपरत्नसागरजी रचित
[Type text]
हीति- जात्यायुद्घाटनतः कुत्सति । भग० १६६ । हीलेह - हीयलयेत्-अवधूतं पश्यत । उत्त० ३६५ |
जात्याद्यु-द्घाटनं कुरु । भग० २१९ । हुड- हुण्ड- षष्ठं संस्थानम्, यत्र सर्वेऽप्यवयवाः प्रमाणलक्षण-परिभूष्टास्तत् हुण्डसंस्थानम् । जीवा० ४रा हुण्डं-निम्नो-न्तम् ओघ २११ विषमस्थिति क्वचिन्निम्नं क्वचिदुन्नतम्। बृह० २४४ आ समचउरंस जं ण भवति तं । निशी० १२५ आ । हुण्डंसर्वत्रासंस्थितं सस्वानम्, षष्ठं संस्थानम् । आव० ३३७ | यत्र सर्वेऽप्यवयवाः प्रायो लक्षण विसंवादिन् एव भवन्ति तत् संस्थानं हुण्डम् | अनुयो० १०३ | हुण्डं-यत्र हस्तपादाद्यवयवः बहु प्रायः प्रमाणा विसंवादिनश्च । सम० १५० | यत्र सर्वेऽप्यवयवाः
प्रमाणलक्षणपगिभृष्टास्तत् हुण्डं षण्ठं संस्थानम्। जीवा० ४२॥ क्वचिन्निम्नं क्वचिदुन्नतं यत्तत्। ओघ० २११। हुण्डं-सर्वत्रासंस्थितं संस्थानम्। प्रश्र्न॰ १६। सर्वत्रासंस्थितं, यस्य हि प्रायेणैकोप्यवयवः शरीरलक्षणोक्तप्रमाणेन न संवदति तत् सर्वत्रासंस्थितं हुंडमिति । स्था० ३५८1 हुंडठाण-यत्र सर्वेऽप्यवयवाः
प्रमाणलक्षणपरिभृष्टास्तद्- हुण्डसंस्थानम् । प्रज्ञा० ४१२ | हुण्डसंस्थानम् । प्रज्ञा० ४७॥
हुडिओ- हुण्डिकः परलोकनमस्कारफलदृष्टान्ते मथुरायां चौरविशेषः। आव० ४५४। हुण्डिकः-अर्थाधिकारणोदाहरणे मथुरायां चौरविशेषः। आव० ४५२
हुंवउट्ठ– कुण्डिकाश्रमणः। भग॰ ५१९। कुण्डिकाश्रमणः। ऑप. ९० | हुण्डिकाश्रमण। निर० २५
हु-हु- निश्चितम् । व्यव• ३२ आ समर्थनम् । आव १०८१ निपातः । एवकारार्थः आव० १६७। ह शब्दः हेत्वर्थे। बृह० १२० आ । हुः बहुल्यसूचकः । उत्त० ३३७ हुः- हेतौ आचा० २५१॥
हुच्चा - भूत्वा । सूत्र० ३६७।
[165]
हुडसंठिय- सर्वत्रासंस्थितम् । भग०७२
हुडुअंग- चतुरशीत्या लक्षैरवयैः हुडूकाङ्गं । अनुयो. १००/ हुडुक्का– महाप्रमाणो मर्द्दलः। जीवा० २४५। हुडुक्का।
औप. ६३१
हुत्तं- अभिमुखम्। प्रश्न. ६२ | निशी० १४० आ
*आगम - सागर- कोषः " (५)

Page Navigation
1 ... 163 164 165 166 167 168 169