Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
हरिय- पिङ्गीभूतम्। भग० ६५१ । ज्ञाता० ११६ । हरितंतन्दुलेयकादि। उत्त॰ ६९२ । हरितं व्रीहिकादि । पिण्ड० १९| उद्भिन्नं बीजं । बृह० १६६ आ । हरितं शाकादि । ओघ० ६३ । हरितं मधुरतृणकटुभाण्डादि । ज्ञाता० ४९| हरितकः-ह्रस्वतृणम्। ज्ञाता० २५| हरि-तण्डुलीयकवस्तुलप्रभृतम्। प्रज्ञा० ३० । वत्थुलादि। निशी० १४२अ । हरितः-नीलः। जीवा॰ १८८। हरितं नीलतरपत्रम् । औप०
आगम- सागर- कोषः ( भाग : - ५)
७
हरियकंड- पिङ्गीभूतजालम्। भग० ६५१।
हरियक्कमण - हरिताक्रमणं सकलवनस्पतेः पादेन पीडनम् । आव० ५७३।
हरियग- हरितकं - जीरकादि । स्था० ११८। हरितकं जीरकादि। भग॰ ३२६। हरितकम् । सूर्य० २९३ | हरितकंजीरकादिहरितम् । प्रश्र्न० १६३ | हरियगरेरिज्जमाणे - हरितक इतिकृत्त्वा
'रेरिज्जमाणेत्ति' आतिसयेन राजमानः । भग० ६६४ |
हरियपण्णी- हरितपत्री-शाकादिहरिताबाहुल्येन भक्ष्यते।
व्यव० ७३ |
हरियपत्तीए– बाहुल्येन हरितपत्रशाकम्। बृह॰ २३१आ। हरियभोयण- प्रतिषेधभोजनम् । स्था० ४६० | भग० ४६७ | हरियभोयणा - हरितभोजना- हरितानि भोजने यस्यां सा । आव० ५७६।
हरियाल– हरितालः-पृथिवीभेदः । आचा० २९| हरितालः । प्रज्ञा॰ २७। हरितालः धातुविशेषः । प्रज्ञा० ३६१ । हरितालः -धातुविशेषः। उत्त० ६५३। हरितालः। उत्त॰ ६८९। हरियालगुलिया - हरितालमयीगुटिका। प्रज्ञा० ३६१| हरियालभेय - हरितालभेदः- हरितालस्य द्वैधीभावः ।
प्रज्ञा० ३६१|
हरियालया- हरितालिका-पृथिवीविकाररूपा । जम्बू० ३४| हरियालसमुग्गय- हरितालसमुद्गकम् । जीवा० २३४| हरियालिया– हरितालिका दूर्वा । भग० ५४२ | हरितालिकादूर्वा । अनुयो० २४
हरियाहडि- पूर्वं हृतं पश्चादाहृतं अनीतं वस्त्रं हताहतम्, हृताहृता हरिताहृतिका हृत्वा हरितेषु प्रक्षिप्ता। बृह॰
११७ |
हरियाहडिया - स्तेनानीतप्रतीच्छा हृताहृतिका । व्यव
३४५ आ
मुनि दीपरत्नसागरजी रचित
[Type text]
हरिरेणु– हरिद्रेणु-नीलवर्णपांसुः। ज्ञाता० २३०। हरिवंश - उच्चैर्गोत्रविशेषः । सूत्र० २३६ । हरिवंस - हरिवंश :- अरिष्ठनेमिवंशस्थानीयः । आचा० ३२०| हरिवंशः- कुलविशेषः । आव ० १७९ । हरिवर्ष- रुक्मिशिखरिणोरन्तराले क्षेत्रम् । स्था० ६८ । निषधे कूटम्। स्था० ७२
हरिवस्स - हरिवर्षः । जम्बू० ३०२ | हरिवास- हरिवर्षः-अकर्मभूमिविशेषः । प्रज्ञा० ५०| हरिवासकूड— हरिवर्षकूटं निषधे कूटम्। जम्बू॰ ३०८| हरिवाहण - हरिवाहनः - नन्दीश्वरे
द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६५ |
हरिस- रूढिगम्यम्। औप० ५५। रोग विशेषः । भग० १९७| हरिसय- हर्षकं-भूषणविधिविशेषः । जीवा० २६९ । हर्षकम् । जम्बू० १०६ | हरिसवसविसप्पमाणहियए - हरिवंशविषर्पद्ह्रदयःहर्षवशेन विसर्पद् विस्तारं व्रजद् हृदयं यस्य स । भग०
११९|
हरिसह - हरिषहः उत्तरनिकाये चतुर्थो इन्द्रः । भग०१५७ हरिस्सहः-प्रियपृच्छकः। आव० २२१| हरिसागओ - सञ्जातहर्षः । आव० २६९ |
हरिसेण- दशमचक्रवर्ती। सम० १५२| हरिसेणः-दशमचक्रवर्ती। आव० १५९ |
हरिस्सह- लोकपालविशेषः । स्था० २०५ | विद्युत्कुमारेन्द्रः। स्था० ८४। हरिस्सहःविद्युत्कुमाराणामधिपतिः। प्रज्ञा० ९४। हरिस्सहकुड– हरिसहकुटः-माल्यववक्षस्कारे कूटः। सम० १०५| उत्तरश्रेणिपतिविद्युत्कुमारेन्द्रस्य कूट हरिस्सहकूटम्। जम्बू० २३८ | हरिस्सहकूटं माल्यवन्ते कूटम्। जम्बू० ३३९|
हरी- एकोनचत्त्वारिंशत्तममहाग्रहः । स्था० ७९| भग० ७००| सद्यग्रामस्य मूर्च्छना । स्था० ३९३ । हरिःहरित्सलिला - महानदीः । जम्बू० ३०५ | हरीमण - हीमना:- ह्रीः- लज्जा - संयमो
मूलोत्तरगुणभेदभिन्न- स्तत्र मनो यस्याऽसौ, ह्रीमनः योऽनाचारं कुर्वन्नाचार्यादिभ्यो लज्जते स । सूत्र० २३४ | हरे - हंहो । आव० ६२७|
हरेणुअ- हरेणुकः प्रियङ्गु । उत्त० १४२
[159]
“आगम-सागर-कोषः " [५]

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169