Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 161
________________ [Type text) हायणि- हायनी - जन्तोः षष्ठी दशा । दशवै० ८ हायणी- हापयति पुरुषमिन्द्रियेष्विति इंद्रियाणि मनाक् स्वार्थग्रहणापटूनि करोति हापयति हायणि स्था० ५१९ | दशदसायां षष्ठी निशी २८ आ आगम- सागर - कोषः ( भाग : - ५ ) हार भागः । भग० ५३५ हार:- अष्टादशसरिकः । ज्ञाता० १९ हारः । आव० १२४ । हारः अष्टादशसरिकः । जीवा० १८१। हारः-अष्टादशसरिकः । औप० ५५। द्वीपविशेषः । जीवा॰ ३६८। हारः-भूषणविधिविशेषः । जीवा० २६८ हारः-मुक्ताकलापः। उत्त० ६५३ | तन्नामाद्वीपः समुद्रोऽपि च। प्रज्ञा- ३०७] अष्टादशसरिकः । भग. ४७७ हारः- अष्टादशसरिकः । जम्बू० १०५ हारण धारणं-अङ्गीकरणम्। आचा. ५९१ हारद्धहार हारार्धहारः आव० १२४ हारपुडपाय - लोहपात्रम्। आचा० ४०० हारपुडय- हारपुटकं मुक्ताशुक्तिपुटम्। ऑप. ९३॥ हारप्पभा– हारप्रभा-अपरिणीता दुहिता, चक्षुरिन्द्रियान्तर्दृष्टान्ते धनसार्थवाहपुत्री आव० ३९९ ॥ हारभद्द हारभद्रः हारद्वीपे पूर्वार्द्धाधिपतिर्देवः जीवा ३६८ हारमहाअद्द हारमहाभद्रः हारे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६० हारमहावर हारे समुद्रेऽपरार्द्धाधिपतिर्देवः जीवा• ३६८ हारवर- हारवर द्वीपविशेषः समुद्रविशेषश्च जीवा० ३६८। हारवरः-हारवरे समुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा ० ३६८ | हारसमुद्रे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६८० हारवरभद्द हारवरद्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा. ३६८ हारवरमहाभद्द हारवरे द्वीपेऽपरार्द्धपतिर्देवः । जीवा० ३६८ हारवरमहावर- हारवरे समुद्रेऽपराद्वापतिर्देवः जीवा० ३६८| हारवरावभास- हारवरावभासः द्वीपविशेषः । समुद्रविशेषश्च जीवा• ३६८ हारवरावभासभद्द- हारवरावभासे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा• ३६८ हारवरावभासमहाभद्द हारवरावभासे द्वीपेऽपरार्द्धाधिपतिर्देवः ॥ जीवा• ३६८ हारवरावभासमहावर हारवरावभासे मुनि दीपरत्नसागरजी रचित [Type text] समुद्रेऽपरार्द्धाधिपतिर्देवः। जीवा० ३६८ । हारवरावभासवर- हारवरावभासे समुद्रे पूर्वार्द्धाधिपतिर्देवः ॥ जीवा० ३६८ हारवा - म्लेच्छविशेषः । प्रज्ञा० ५५ । हारवित- आहारितम् आव० १०३ | हारा - मृतवाहकाः । व्यव० २६७ अ । हारित - जिवेन्द्रियप्रीतिकारकमित्यर्थः। निशी० १२४ आ । पराजितः । भग० ३१७ | हारिता- कोच्छगोत्रे भेदः । स्था० ३९० । हारिता - हारयित्वा नाशयित्वा । उत्त० २७८ हारी-मन आह्लादकारी आचा० २४२ | हारोद- हारोदः समुद्रविशेषः जीवा• ३६८ हारोस म्लेच्छविशेषः । प्रज्ञा० ५५| हालहला - त्रीन्द्रियविशेषः । प्रज्ञा० ४२ | हालाहल विसजातिभेओ दसवें १३२२ त्रीन्द्रियजन्तुविशेषः । जीवा० ३२ हालाहला– सावस्त्यां कुम्भकारी । भग० ६५९ । गोशालाका धिकारे कुम्भकारी। भग. ६७५ हालिद्दगुलिया- हरिद्रागुटिका-हरिद्रानिवर्त्तिता गुटिका । प्रज्ञा० ३६१ | हालिद्दपत्त - चतुरिन्द्रियजन्तुविशेषः । जीवा० ३२१ चतुरि न्द्रियविशेषः । प्रज्ञा० ४२ | हालिदभेद हरिद्राभेद: हरिद्राया द्वैधीभावः । प्रज्ञा० ६१। हालिद्दा - साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४ ॥ हाव- हावः-मुखविकारः। ज्ञाता० १४४। हावः मुखविकारः । प्रज्ञा० १४० | हाविज्जामि हापयामि आव० ३५८१ हासंकुहए— हास्यकुहकः-हास्यकारिकुहकयुक्तः भिक्षुविशेषः दशकै २६९। हास- विज्झणमालीणो अग्गमहिषी । निशी. ३४५१ अ हासः-दक्षिणात्यमहाक्रन्दितव्यन्तराणामिन्द्रः । प्रज्ञा० ९८। हासः-कपोलविकासादिः । उत्त० ६२६ | हासो विस्मयादिषु वक्रविकोशात्मकः। उत्त॰ २६१। हासोमुखविकाशात्मकः । उत्त• ४६४१ हास:प्रहसनिकाभिधानो रसविशेषः प्रश्नः १३९१ हास्यःविकृतासम्बन्धपरवचनवेषालङ्कारादिहास्यापदार्थप्रभवो मनःप्रकर्षादिचेष्टात्मको रसः अनुयो० "आगम- सागर-कोषः " (५) [161]

Loading...

Page Navigation
1 ... 159 160 161 162 163 164 165 166 167 168 169