Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
हरिकंतदीव-हरिकान्तद्वीपः। जम्बू. ३०२
वस्तुलप्रभृतिः। जीवा. २६। हरितं-दूर्वादि। जम्बू. १७४। हरिकंतप्पवायकुंड- हरिकान्ताप्रपातकुण्डः-यत्र हरितको-औषधिविशेषः। आव० ३९० हरीकान्ता-महानदेः प्रपातः। जम्बू. ३०२।
हरितग-वनस्पतिकायविशेषः। भग०८०२ हरिकंतप्पवायदह- हरिकान्तामहानदौ
वनस्पतिविशेषः। भग० ८० हरितविशेषः। प्रज्ञा० ३३ हरिकान्ताप्रपातहदः। स्था० ७५)
हरितकं-नीलकम्। भग० १००० हरिकंता- हरिकान्ता महानदी। जम्बू. ३०२। हरिकान्ता- | हरितगरेरिज्जमाणे- हरितकाश्च ते नीलका महानदी। जम्बू० ३०५
रेरिज्जमानाश्च हरितकरेरीज्यमाना। भग० ३००। हरिकन्न- हरिकर्णः-अन्तरदवीपः। प्रज्ञा. ५०
| हरितपणीय-हरितं-तत्र शाकादि बाहल्येन भक्ष्यते। हरिकांत-इन्द्रविशेषः। स्था० २०५।
ओघ०६३ हरिकान्ता- महानदीविशेषः। स्था०७४। महाहिमवति हरितभद्राः- यक्षभेदविशेषः। प्रज्ञा०७० कूटम्। स्था० ७२
हरिवत्थो-सव्वे चेव वणस्सइ कोमलो हरितवत्थो। हरिकुंड- हरिकुण्डः-कुण्डविशेषः। जम्बू. ३०८1 स्था०७४। निशी० १४२ । हरिकुलपहु-कृष्णः। भक्त०।
हरितसुहुम- हरितसूक्ष्महरिकुट-विद्युत्प्रभाभिधाने गजदन्तीकारपर्वते कूटम्। अत्यन्ताभिनवोद्भिन्नपृथिवीसमानवर्णं हरितमेवेति। सम० १०५। हरिनाम्नो
स्था० ४३० दक्षिणश्रेण्यधिपविद्युत्कुमारेन्द्रस्य कूटं-हरिकूटम्, हरिताल-क्षारमृत्तिका। आचा० ३४२ विद्युत्प्रभवक्षस्कारकूटनाम। जम्बू० ३५५)
हरितालिया-हरितालिका-पृथिवीकाररूपा प्रतीता। जीवा. हरिकेशबल-सहायलब्धिकः। बृह. १५६ अ। अस्त- १९११ मितोदिते दृष्टान्तः। स्था० २३७
हरितालियागुलिया-हरितालिकालिकाहरिचंदण-हरिचन्दनः-अन्तकृद्दशानां
हरितालिकाखार-निर्वतिता टिका। जीवा० १९१। षष्ठमवर्गस्याष्टम-मध्ययनम्। अन्त०१८
हरितालियाभेय-हरितालिकाभेदः-हरितालिकाछेदः। हरिचन्दनः। अन्त०२३।
जीवा० १९११ हरिडए- हरीतकः-कोकणदेशप्रसिद्धः कषायबहुलः वृक्ष- | हरिदिव-हरिद्वीपः। जम्बू० ३०८१ विशेषः। प्रज्ञा० ३१
हरिद्दा- हरिद्रा। जीवा० १९१। हरिणमिय-हरिणश्चासौ मगश्च हरिणमगः। उत्त. हरिद्दागुलिया-हरिद्रालिका-हरिद्रासारनिर्वतिता ६३४॥
गुलिका। जीवा० १९१। हरिणेगमेसि-विदयाराजः। आव०४११, १७९। हरेः- हरिद्दाभेओ-हरिद्राभेदः-हरिद्राच्छेदः। जीवा. १९१| इन्द्रस्य निगम-आदेशं इच्छतीति हरिनैगमेषी। जम्ब० | हरिनैगमेषि-भगवन्महावीरगर्भसंक्रामको देवः। सम० ३९७
१०६| हरिणेगमेसि-सुलसाया इष्टदेवः। अन्त०७
हरिप्पवायद्दह- हृदविशेषः। स्था०७५ पदानिकाधि-पतिः। स्था० ३०२सधोषाघण्टावादकः। हरिबेर- ह्रीवेरः-बालकः। उत्त० १४२। ज्ञाता० १२७। हरिनैगमेषी-महावीरगर्भपरावर्तको हरिमंथा- कालचणया। दशवै० ९२ इन्द्रसम्बन्धीदेवः। भग० १२८१
हरिमन्थ-हरिमन्थः-कृष्णचणकः। दशवै० १९३। हरित-महानदी। स्था०७४। हरितं-दूर्वादि। भग० ३०६। तं | हरिमेल-हरिमेलकः-वनस्पतिविशेषः। भग० ४८०|
चेव अंकुरभिण्णं हरितं। निशी० ८३ अ। वास्तु-लादि, हरिमेलओ-हरिमेलकः-वनस्पतिविशेषः। जम्बू. ५३० सामान्यतस्तरूवनस्पतिः। बृह. १६३ अ० हरितं- हरिमेला-हरिमेला-वनस्पतिविशेषः। जम्बू. २६५ दुर्वादिवनस्पतिः। प्रश्न. १२७ हरितः-तन्दुलीक- वनस्पतिविशेषः। औप०७०
मुनि दीपरत्नसागरजी रचित
[158]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169