Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 155
________________ (Type text] आगम-सागर-कोषः (भागः-५) [Type text] हणाइ-हन्ति। उत्त० ४७८। हत्थब्भास- हस्ताभ्यासः। आव० ४२५१ हणिहणिं-अहनि अहनि-प्रतिदिनं सर्वव्यापि। प्रश्न. हत्थमद्दिय-हस्तेन मर्दितं-मलितम्। भग०६८४| १५५ हत्थमालग-हस्तमालकम्। जम्बू. १०६) हणिहणि-अहन्यहनि-प्रतिदिनम्। प्रश्न० १२४ हत्थमालय- हस्तमालकः-अङ्गेणेत्रिका। औप० ५५) हणुगा- हनुः। आव०६८९| हस्त-मालकं-भूषणविधिविशेषः। जीवा० २६९। हणुदाणि-तत इदानीम्। बृह. ३आ। तत इदानीम्। बृह. | हत्थलघुत्तण-हस्तलघुत्त्वं-तृतीयाधर्मद्वारस्य १०५ आ। पाठान्तरेणैका-दशमनाम। प्रश्न०४३। हणुय- हनुकम्। जीवा० २७२। चिबुकम्। अनुत्त०५१ हत्थलत्तणं- परधनहरणकत्सितो हस्तो यस्यास्ति स हणुया- हनुः। आचा० २८३। चिबुकः। अनुत्त० ५। हस्त-लस्तद्भावो हस्तलत्त्वं, हणुयाजंतमाई- हनुयन्त्रादि। आव० ४०५। तृतीयाधर्मदवारस्यैकादशमं नाम। प्रश्न०४३। हणू- हनु-चिबुकम्। प्रश्न० ८१ हत्थसंठित-हस्तसंस्थितः। सूर्य. १३० हणे- हन्ति। ओघ. १४९। हत्थाताल-हस्तेनाऽऽताडनं-हस्तातालः। स्था० १६२ हण्डिका- पात्रविशेषः। ओघ. १६११ हत्थाभरण-हस्ताभरणं-अङ्गुलीयकादीनि। स्था० ४२११ हण्णू-मार्यमाणः। सूत्र० ६२१ हत्थामोस-हस्तामर्शः। आव० ४२७। हत्थंदुय-हस्तान्दुकं-लोहादिमयं हस्तयन्त्रणम्। प्रश्न | हत्थालंब-हस्तालम्ब इव हस्तालम्बः। स्था० १६४| ५६) हस्तालम्बः-अशिवायुपशमायाभिचारुकमन्त्रादिः। हत्थ- हस्तम्। आचा० ३४२। हस्तः-प्रधानावयवः। सम० । बृह. ८६अ। ११६। हसन्ति-तेनावृत्य मुखं घ्नन्ति वा घात्यमनेनेति | हत्थिंदु-हस्तान्दुः-करविषयकाष्ठमयबन्धनम्। पिण्ड. हस्वः। उत्त० २४३। गदो। निशी० ५८ अ। हस्तः १५७ चतुर्विंशत्यगुलमानः। अनुयो० १५४| हत्यिकन्नदिव-अन्तरद्वीपः। स्था० २२६। हस्तनक्षत्रविशेषः। सूर्य. १३०। हस्तः। स्था० ७७। शीघ्रम् | हत्थिखंधवरगत-वरहस्तिस्कन्धगतः। आव० ३४१। । औप०६२। गणोकः। निशी. ३८ अ। हत्थिगडगडाइय-हस्तिगडगडापितम्। जीवा. २५७। हस्थकप्प- हस्तिकल्प-धृतिमतिविषये नगरम्। आव० । हत्थिच्चगा-हस्तयोग्यानि आभरणानि। पिण्ड० १२४। ७०९। हस्तकल्पं-क्रोधपिण्डदृष्टान्तोदाहरणे नगरम्। । हत्थिजाम- हस्तियामः-राजगृहे वनखण्डविशेषः। सूत्र पिण्ड १३३। नगरविशेषः। ज्ञाता०२२६। निशी. १००। ४०९। हत्थकम्म-हस्तकम-प्रथमशबलः, हस्तक्रिया परस्परं | हत्थिणउण-हस्तिनापुरं-ऋषभस्य प्रथमपारणकस्थानम् हस्तव्यापारप्रधानः कलहः। सूत्र. १८१। हस्तकम- । आव० १४६। हस्तेन शुक्रपगलनिर्घातनक्रिया। स्था० १६३। हत्थिणपुर- हस्तिनापुरं-कृष्णवासुदेवनिदानभूमिः। आव० हस्तकर्महस्त-मैथूनम्। आव० ६५५। १६३॥ हस्तिनागपुरं-नगरविशेषः। अनुत्त० ८। हस्तिहत्थकिच्च- हस्तकृत्यं-हस्तकरणम्। भग० १९१| नागपुरं-ब्रह्मदत्तनिदानभूमिः। उत्त० ३७३। हत्थग- मुहपोत्तियां। दशवै० ८२। हस्तकं-मुखवस्त्रिका- असुत्तरोपपा-तिक्यां पञ्चमवर्गे नगरम्। अनुत्त०८। रूपम्। दशवै० १७८१ रयहरणं। निशी० ५८ अ। १-हस्तिनापुर सनत्कुमार स्शान्ति स्कुन्थ्वर, ४. हत्थगा-हस्तकाः-समूहाः। जम्बू० ४४९। सुभूमराजधानी-91 आव० १६१। हस्तिनापुरं-नगरविशेषः हत्थच्छिन्नयं-हस्तच्छेदनम्। सूत्र० ३२८१ ब्रह्मदत्तभ्रमणनगरम्। उत्त० ३७९। हत्थउड-हस्तप्टः। आव० ६३३। हत्थिणाउर- हस्तिनापुरं-राजाभियोगविषये नगरम्। हत्थताल-हस्तेन ताडनं हस्ततालः। बृह. ८६अ। आव० ८११। हस्तिनापुरं-सुमुखगाथापतिनगरम्। विपा० हत्थपुड- हस्तपुटं-वाद्यविशेषः। जम्बू. १०१। | ९१। हस्तिनागपुरं-सुनन्दराजधानी। विपा० ४८१ मुनि दीपरत्नसागरजी रचित [155] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169