Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 153
________________ (Type text] आगम-सागर-कोषः (भागः-५) [Type text] ५८७ स्पर्शयन्तं- रञ्जयन्तम्। आव० ४१६) स्वरूपसत्ता- पारम्पर्यप्रसिद्धिः। आव० ५३३। स्पृशति-संधट्टयति। आव०६१३॥ स्वल्पः-स्तोकः। आव० ५६८१ स्पृष्टं- बद्धम्। स्था०४३३। समूहगता यः स्वल्पकुटीरकः-खुड्डलकः। ओघ० ४४। सूचिसम्बन्धवत् स्पृष्टकर्मबन्धः। आव० २०६। स्वविषयं-स्वोचिताहारयोग्यम्। प्रज्ञा० ५०३। स्पृष्टमात्रं- जीवप्रदेशैः शुष्ककुड्यापिततचूर्णमुष्टिवत्। स्वस्तिकः- नाट्यविशेषः। जम्बू. ४२४। स्वस्तिकः। स्था० ४१३ निशी० २५५ । स्वस्तिकः-शुभनाम। भग० २८२ स्पृहणं- तच्छ्रद्धालुतयाऽऽत्मन आविष्करणम्। उत्त. स्वस्तिकः-सन्निवेशविशेषः। जम्बू० २०९। स्वस्तिकश्रीवत्सनन्दावर्त्तवर्द्धमानकभद्रासनकलशम स्फीतीभूत-आनन्दितम्। जीवा० २४३। त्स्यदर्पण रूपाष्टमङ्गलाकाराभिनयात्मकः- प्रथमो स्फुटं- सद्भूतदोषोच्चारणम्। व्यव० ५६ आ। नाट्यविधिः। जीवा० २४६। स्फोट- वेदनाविशेषः। उत्त० १२०० स्वाति-वृत्तवैताढ्यवास्तव्यो देवः। स्था०७१| स्फोटितं- कम्पितम्। नन्दी०४१। स्वीकरणं- ग्रहणम्। उत्त०७१११ स्मरण- जघन्यतोऽन्तर्मुहूर्तादुत्कर्षतोऽसङ्ख्येयकालात् स्वैरिणी- दुश्चारिणी। नन्दी० १५५) परतो यत् स्मरणं सा धारणा। नन्दी. १७७। स्वोपज्ञशब्दानुशासनविवरणस्मृति- प्रागुपलब्धमित्यादिरूपं सा स्मृतिः। नन्दी० १६८१ आचार्यमलयगिरिकृतव्याकरणम्। प्रज्ञा० २५१। स्मृतिः-पूर्वानुभूतालम्बनः प्रत्ययविशेषः। नन्दी. १८७। -x-x-x-xधारणाभेदः। दशवै० १२५ स्मृतिकालः-स्मर्यन्ते यत्र भिक्षाकालः सः स्मतिकालः- | हं-आकारलोपदर्शनादहम्। ज्ञाता० १८६) भिक्षाकालः। दशवै०१८३ हंत- हन्तः-सम्प्रेषणे। सूत्र० २७४। स्यन्दनं-भ्रामरीषड्भ्रामरीपरिवादनीनां स्यन्दनम्। हंता- हन्ता-सम्प्रेषणप्रत्यवधारणविपादार्थे। प्रज्ञा० ४३७। राज०५२ ३२७। वाक्यारम्भे कोमलामन्त्रणे वा। जम्बू. १२२ स्वं-कर्म। आचा०४३०| कोमलामन्त्रणार्थः। भग०१६। एवमेव तदितिस्वधीतं-सुष्ठ-कालविनयाद्याचाराधनाधीतं, अभ्युगम-वचनः इति वृद्धाः। भग०१६) गुरुसकाशात् सूत्रतः पठितं स्वधीतम्। स्था० १७३। कोमलामन्त्रणः। ज्ञाता०६१। हन्ता-विनाशकः। ज्ञाता० स्वपक्ष-संयतवर्गः। आचा० ३२६। ५५हन्ता-सम्प्रेषण-प्रत्यवधारणविवादेषु। प्रज्ञा० २४७ स्वभावः-स्वात्मीयो भावः-स्वभावः स्वशीलम्। व्यव. | हंता अत्थि- सद्भूतोऽयमर्थः। भग० ११७ १२१आ। हंद-कोमलामन्त्रणं वचनम्। स्था० ३८० आमन्त्रणे। स्वभावः-धर्मः। स्था० ३७५ ज्ञाता०११३। आमन्त्रणे| निशी० २१३ आ। स्वभावः- निसर्गः। आव० ६०४। स्वभावः-स्वो भावः। हंदह- हन्दह-गृहणीत। आचा० ३५५ स्वभावः- तस्यैवात्मीया सत्ता। नन्दी०४० स्वभावः-यः | हंदि-आमंत्रणे-प्रत्यक्षभावदर्शने वा। निशी ७३ अ। स्वो भावः स्वभावः आत्मीयो भावः। नन्दी० २२४। हन्दि इति सत्यै, तेन यथाशयं वदामीत्यर्थः, अथवा स्वभाववादी-अस्ति स्वभावः स्वतो नित्य इति वादी। हंदीति सम्बोधनं शृण्वन्तु भवन्तः। जम्बू० २०१। हन्दीआव० ८१६। स्वभाववादी। स्था० २६८१ सम० ११० उपप्रदर्शने। दशवै०६४१ स्वयम्पचः-तापसः। दशवै० २६० हंदी-उपप्रदर्शने। दशवै० ३३ स्वयम्बद्धः-साधभेदविशेषः। भग०४॥ स्वयम्बद्धः-स्वयं- | हंस- लोमपक्षीविशेषः। प्रज्ञा०४९। हंसःआत्मना बुद्धः-तत्त्वं ज्ञानवान् स्वयम्बद्धः। स्था० ३३॥ परिव्राजकविशेषः। औप०९१। हंसः-लोमपक्षिविशेषः। स्वरूपभष्टतेजा-ध्यामतेजा। भग०६८४| जीवा० ४१। हंसः-रजकः। सूत्र. ११९। हंसःपतङ्गश्चतुरिन्द्रियो जीवविशेषः। अनुयो० ३४| हंस मुनि दीपरत्नसागरजी रचित [153] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169