Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
स्कन्दकाचार्य-कर्कशत्वे दृष्टान्तः। भग० ३०५ पालकेन | साध्वादेशकारः। जम्बू. १०। हत आचार्यः। सूत्र० २६९।
स्थापनिका- | पिण्ड० १५०| स्थापनिका। नन्दी. १५७ स्कन्दशिष्यगण-मार्यमाणे दृष्टान्तः। सूत्र० ६२ स्थापिता-आरोपणायां भेदः। व्यव० १२४ आ। स्कन्दाः- भूतभेद विशेषः। प्रज्ञा०७०
स्थाप्यः-पञ्चाद्वक्षे इत्यर्थः। व्यव० ३३ आ। स्कन्ध-शरीरेऽवयवविशेषः। आव० ८१९।
स्थाप्यते-मुच्यते। ओघ० ११९| स्कन्धशालिनः-महोरगभेदविशेषः। प्रज्ञा० ७०
स्थाल-भाजनविधिविशेषः। जीवा० २६६। स्कन्धावार-कटकः। व्यव० १९८ आ।
स्थितकल्पिक-साधभेदविशेषः। भग०४। स्खलित-प्रतिहतः। उत्त०६८४|
स्थितास्थितकल्पः-आचेलक्यादिनवविधकल्पः। आव० स्तम्भनता- वातादिना। आचा० २५५)
७९ स्तुभायिका- वनस्पतिजीवविशेषः। आचा० ५७ स्थितास्थितकल्पिकः- साधभेदविशेषः। भग०४। स्तौति- प्रशंसति-बहुमन्यते। आव० ५८७
स्थितिपद-प्रज्ञापनायां पदविशेषः। जीवा. १४० स्त्रीकला-चतुःषष्टिरूपप्रतिपादिकाः कलाः। जम्बू. १३९। प्रज्ञापना-यामष्टादशमकायस्थितिपदम्। जीवा. १४१| स्त्र्यादिलक्षणं- शब्दव्यवहारानुगतं वेदानुगतं च। प्रज्ञा० स्थिरसंहननता- तपःप्रभृतिषु शक्तियुक्तता, રક|
शरीरसम्पत्षु चतुर्थो भेदः। उत्त० ३९। स्थगनं-संरक्षणम्। ओघ० २१३।
स्थुड-स्कन्धः। राज०९। स्कन्धः। स्था० ५२१। स्कन्धः। स्थण्डिलसंनिवेशः- । दशवै. १८३
प्रज्ञा० ३१| स्थपतिः-शिल्पी। उत्त०४१८०
स्थूलभद्र-रथिकगणिकायां दृष्टान्तः। नन्दी० १६२। स्थलपत्तन-यथा मथा। आचा० २८५)
स्थूलमारुक्क-प्रथमं क्षुद्रष्ठम्। प्रश्न. १६१ स्थविरोपघातित्व- षष्ठमसमाधिस्थानम्। प्रश्न० १४४।। स्थूलारुष्क-प्रथमक्षुद्रष्टम्। आचा० २३५) स्थाणु-स्तम्भः। स्था० २१९।
स्नान-स्नानम्। जीवा० १९१| स्थान-विशेषः वसतिः, स्थानशब्दो भेदार्थः पदम्, सादि- | स्नानादिक-सुगन्धिद्रव्येणाघृष्णः प्रघृष्टो वा। आचा० पर्यवसितादिरूपः, स्थानशब्दः क्रियावचनः। स्था० ३। ३९६| लौकिकं आलीढादिपञ्चस्थानानि। उत्त० २०४। | स्नायक-भार्यादेशकरः, अन्वर्थपुरुषविशेषः। पिण्ड. स्थानभङ्गः- यथा प्रियधर्मनामैकः, नोदृढधर्मेत्यादि। १३५१ आव०५१६
स्नायु-शिराजालम्। जीवा० ४०१। स्थानसप्तैकक- आचाराङ्गे द्वितीयश्रुतस्कंधे प्रथमः। | स्निग्धः-स्पर्शविशेषः। प्रज्ञा० ४७३। स्निग्धः-संयोगे स्था० ३८७
सति संयोगिनां बन्धकरणम्। स्था० २६। स्थानीयं-ठवइज्जंठवइत्ता पन्नेन हि नाचरणीयं स्नेह-सामान्यतत्स्वपत्यादिगोचरः। आव. २७२। तत्स्थानी-यम्। व्यव० ११४ अ।
स्नेहरागः-अप्रशस्तपरिणामविशेष:स्थापक-पक्षं स्थापितवानिति स्थापकः। स्था० २६१। विषयादिनिमित्तविक-लोऽविनीतेष्वप्यपत्यादिष यो स्थापत्यापुत्र-स्थिरीकरणे दृष्टान्तः। व्यव० १४१ आ। भवति। आव० ३८७। स्थापत्यापुत्रः। व्यव० १९९ । स्थापत्यापुत्रः-बोधने स्पर्द्धक-नामावधिज्ञानप्रभाया उदाहरणम्। व्यव० २०० अ।
गवाक्षजालादिदवारविनिर्गत प्रदीपप्रभाया इव स्थापनकं- सुप्रतिष्ठिकम्। भग. ५२४
प्रतिनियतो विच्छेदविशेषः। प्रज्ञा० ५३७। स्थापना- पर्यायः। स्था०४|
स्पर्द्धकपति-उपाध्यायादिकम्। व्यव. २८४ अ। स्थापनानमस्कारः-नमस्कारकरणप्रवृत्तस्य
स्पर्द्धकावधिः-अवधिविशेषः। प्रज्ञा० ५४२ संकोचितकर-चरणस्य काष्ठपुस्तचित्रादिगतः | स्पर्शनीय-अनुसरणीयः। स्था० ९२॥
२९६
मुनि दीपरत्नसागरजी रचित
[152]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169