Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 154
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] श्वेतपक्षः। प्रश्न अण्डजखेचरपक्षी। भग० ३०३ | हक्कारिय-आहुतः। ओघ० १९८१ तेणगो। निशी० २२८ आ। हक्कारेइ-हक्कारं करोति। जीवा. २४८। हंसगब्भ-हंसगर्भकाण्डं-नरके षष्ठं हंसगर्भाणां विशिष्टो हक्कोरेति-आक्रोश्यति। आव० ३८४। भूभागः। जीवा० ८९। हंसगर्भः-रत्नविशेषः। जीवा० ३५९। हक्खुत्तं-अभिक्षिप्तम्। आव० १४५ हंसगर्भः-रत्नविशेषः। ज्ञाता० ३१। हंसगर्भः हगइ-हदति। आव० ३६८ रत्नविशेषः। जीवा. २३। हंसगर्भः। प्रज्ञा० २७। हंसगर्भ:- हट्ठ- हृष्ट-विस्मितम्। भग० ११९। दृढीभूतः। ओघ०४२। मणिभेदः। उत्त०६८९। हृष्टः-विस्मितः नीरोगः। भग० ६९१। हृष्टःहंसगब्भतूली-हंसगर्भतूली। जीवा. १९२। हंसगर्भतूली। विस्मयमापन्नः। जीवा. २४३। हृष्टः-नीरोगः। ओघ. जम्बू० ३६। १२६। हृष्टः-तुष्टः। अनुयो० १७९। हृष्टःहंसतुली-मनोज्ञस्पर्शे दृष्टान्तः। प्रज्ञा०६२। बहिःपुलकादिकम्। उत्त०४४१। दृष्टः-नीरुजः। आव. हंसतेल्ल-औषधसंभारभुतहंसपक्वम्। बृह. ११६अ। ८४३। हृष्टः-पुष्टधातुः। जम्ब० ९० अगिलाणो। निशी. निशी. १९५। ८२आ। निरोगो। निशी० २१२ आ। णिरोगो। निशी. हंसपाक-हसेन-औषधसंभारभूतेन यत्तैलं पच्यते। बृह. २२४ आ। २०९ । हहतुट्ठ- अत्यर्थं तुष्टं हृष्टं वा विस्मितं तुष्टं च तोषवत्। हंसरुत- मृदुस्पर्शे दृष्टान्तः। उत्त० ६७७। भग० ३१७। हृष्टतुष्टः-अतीवतुष्टः। जीवा० २४३। मृदुस्पर्शपरिणते दृष्टान्तः। प्रज्ञा० १० हट्ठा- शोकाभावेन हृष्टा इव हृष्टाः। स्था० २४७ आतङ्कहंसलक्खण-विशेषवस्त्रः। आचा० ४३३। विशेषवस्त्रः। रहिता। बृह. २०७। भग० ४७३। हंसस्वरूपं-शुक्लं हंसचिह्नम्। भग० ४७६। हठ-वनस्पतिविशेषः। उत्त०४९५१ विशेष-वस्त्रम्। आचा० ४२४१ हड- हडः-वातप्रेरितः। दशवै० ९७। हंसवण्ण-हंसवर्णः। ज्ञाता०२३१| हडकारग-हठेन करोति यः स हठकारकः। प्रश्न०४६) हंसस्सर-हंसस्येव मधुरः स्वरो यस्य स हंसस्वरः। हडप्प- हडप्पो-द्रम्मादिभाजनं ताम्बूलार्थं पूगफलादिजीवा. २०७। भाजनं वा। भग०४९९| निशी. २७७ अ। हंसस्सरा-हंसस्वरा-स्वर्णकमाराणां घण्टा। जम्बू०४०७। | हडप्फ-आभरणकरण्डकः। ज्ञाता०५७। हडप्फः-द्रम्मादिहंसावली-हंसावलिः-हंसपङ्क्तिः । जीवा० १९१| | भाजनं ताम्बूलार्थे पूगफलादिभाजनं वा। जम्बू० २६४। हंसासणा-येषां आसनानामधोभागे हंसा व्यवस्थिताः। | हडाहड-अत्यर्थम्। ज्ञाता० १९९। अत्यर्थम्। ज्ञाता० १९९। जम्बू०४५ अत्यर्थम्। विपा० ३६ हंसोवल्लीली- हंसोली। आव० ८१६) हडि-हडिः खोटकः। औप०८७। ह-खेदे। बृह० १२३ आ। हडिबंधण-हडीबन्धनं-खोटकक्षेपः। प्रश्न. १६४| हओ-हतः यष्ट्यादिभिस्ताडितः। उत्त० ११४| चपेटा- हडि-काष्ठविशेषः। प्रश्न ५६ दिना हतः। बृह. ११४ अ। हढ- वनस्पतिकायविशेषः। प्रज्ञा० ११४१ जलरुहविशेषः। हओवहए-नानाव्याधिरुद्भावक्षतशरीरत्वाद्धतः प्रज्ञा० ३३। हढः-अनन्तजीववनस्पतिभेदः। आचा० ५९। समस्तलोक-परिभूतत्वाद्पहतः। हतोपहतः। आचा० साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० ३४। हढः१२०० जलजवनस्पतिविशेषः। प्रज्ञा०४० हकुवी- वनस्पतिविशेषः। अनुत्त० ५। हणंति-घ्नन्ति। आव०६५० हक्कविऊण-हक्कारयित्त्वा। आव०६७५ हण-म्लेच्छविशेषः। प्रज्ञा० ५५ हनं-स्वरूपपरित्यागः। हक्कार-ह' इति अधिक्षेपार्थस्तस्य करणं हक्कारः। स्था० उत्त०४७०| हनः। ज्ञाता०२३८ ३९९। हणरोमग- म्लेच्छविशेषः। प्रज्ञा० ५५ मुनि दीपरत्नसागरजी रचित [154] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169