Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सोउं-सुप्त्वा । बृह. २११ आ।
सोल्लग-भडित्रीकृतम्। उत्त० ४६१। सोउज्जोय-सोद्द्योतं
सोल्लिंति-ओदनमिव राध्यान्ति, खण्डशो वा कुर्वन्ति। बहिर्व्यवस्थितवस्तुस्तोमप्रकाशकरम्। जीवा० १६१| विपा० ५८१ सोए- श्रोतः-पयः प्रवाहः। आव० ५२८१
सोल्लिय-पक्वम्। विपा०४९। कसमविशेषः। औप. सोक्कलि-वनस्पतिकायविशेषः। भग० ८०३।
११५ सोक्खीर-शुष्कः। निशी० ६१ अ।
सोवक्कस-सहोपक्रमेण-अपवर्तनाकरणाख्येन वर्तत सोगंधिए-सौगन्धिकः-मणिभेदः। उत्त०६८९।
इति सोपक्रमः। उत्त० २३७। सोगन्धिकः -मणिविशेषः। जीवा. २३। सौगन्धिकः- सोवच्चल-सेंधवलोणपव्वयस्स अंतरंतरेस लोणखाणी। मणिविशेषः। प्रज्ञा. २७
दशवै. ५११ सोगंधिय-सौगन्धिकं-कल्हारम्। जीवा. १७७ जम्बू । सोवणियंतिय-स्वभिश्चरति शौवनिकः २६। सौगन्धिकः। प्रज्ञा० ३७। रत्नपृथिव्याः-खरकाण्डा- अन्तोऽस्यास्तीत्य-न्तिकोऽनो वा चरत्यान्तिकः भिधानप्रथमकाण्डस्यान्तरकाण्डभूते अष्टमः
पर्यन्तवासीत्यर्थः, शौवनि-कान्तिकःसौगन्धिकाभि-धानरत्नमयः। सौगन्धिककाण्डः। सम० क्रूरसारमेयपरिग्रहः, प्रत्यन्तनिवासी च प्रत्य९२१ सौगन्धिकं-कल्हारम्। राज०७८। ज्ञाता०९६) न्तनिवासिभिर्वा स्वभिश्चरतीति। सूत्र. ३२२॥ सौगन्धिकः। ज्ञाता० ३११
सोवणिय- शौवनिकः-सारमेयपापर्द्धिः। सूत्र. ३२१। सोगंधिया-सौगन्धिकानगरी-अप्रतिहतराजधानी। विपा० सोवण्णिओ-सोवर्णिकः। आव० ३५६। ९५ सुर्दशनश्रेष्ठिनगरम्। ज्ञाता० १०४।
सोवत्थिअ-सौवस्तिकः। जम्बू. ५३५ सोगंधो-सुभं सागारियस्स गंध मण्णतीति सेगंधी। सोवत्थिअकूड- सौवस्तिककूडंनिशी. ३३आ।
विद्युत्प्रभवक्षस्कारकूटनाम। जम्बू. ३५५। सोग-शोकः-आक्रन्धादिचिह्नः। सम० १२७। शोकं- | सोवत्थिए- एकषष्ठीतममहाग्रहः। स्था० ७९।
दैन्यम्। स्था० ५०५। शोकः-इष्टवियोगात् मानसं दुःखम् | सोवत्थिय-सौवस्तिकः-लक्षणविशेषः। जीवा० १८९। । उत्त. २६१। शोकः-मनसो दुःखविशेषः। आव० ७८८1 दृष्टिवादे सूत्रभेदे एकादशमभेदः। सम० १२८। त्रीन्द्रियशोकः-दैन्यम्। आव०६११। शोकः-दैन्यम्। भग० १८० | जन्तुविशेषः। जीवा० ३२ त्रीन्द्रियविशेषः। प्रज्ञा०४२ शोकः -चित्तखेदः। ज्ञाता० ३१। शोकः-प्रकर्षावस्थं सोवत्थी- श्वतीत्याह चरति वा सौवस्तिकः, दैन्यम्। प्रश्न० ६२
माङ्गलिकाभिधायी मागधादिरन्या। स्था० २१४। सोगकम्म- शोककर्म-यदुदयेन शोकरहितस्यापि सोवयणपवेसकाल- शयनप्रवेशकालः। आव० ३९४१ जीवस्याक्र-न्दनादि शोको जायते तच्छोककर्म। स्था० । सोवयार-सोपचारं-अग्राम्याभिधानम्, सूत्रे षष्ठो गुणः। ४६९।
आव० ३७६। सोपचारसोगमोहणिज्जं- शोकमोहनीयम्। प्रज्ञा० ४६९।
अनिष्ठुराविरुद्धालज्जनीयार्थवाचकं सानु-प्रासं वा। सोलसम- षोडशः। पिण्ड० १२११
सोपचारम्। अनुयो० १३३। सौपचार-अनिष्ठुराविरुसोलसिं- षोडशी-षोडशपरणम्। उत्त० ३१६|
द्धालज्जनीयाभिधानं सोत्प्रासं वा। स्था० ३९७ सोलसिआ- षोडशिका-षोडशपलप्रमाणा। अनुयो० १५२ | सोवरिफौट-सोपधिस्फोटः। आव. २०७१ सोलसिया-घटकस्य-रसमानविशेषस्य षोडशभागपात्रो सोवाग-यौ शुनः पचति तन्त्रीश्च विक्रिणाति सःस्वपचः मानविशेषः। भग० ३१३
चण्डालः। व्यव० २३१ अ| श्वपाकः-चाण्डालः। उत्त० सोलोय-सावलोकं-सोयोतम्। ज्ञाता० २३०
३५७ सोलोयरिद्वगा-सावलोकं-सोदयोतं यद्रिष्ठकं
सोवाण-सोपानं-इष्टिकामयमवतरणम्। पिण्ड० ११० रत्नविशेषस्तदवदये वर्णसाधर्म्यात् ते। ज्ञाता०२३० । सोवाणपंतो-सोपानपङक्तिः । जीवा२६९।
मुनि दीपरत्नसागरजी रचित
[150]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169