Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 149
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] पयोगिनः परिजिज्ञासितात्तुरगादेरादन्यो प्राप्तः। बृह. ८६ आ। पव्वइउ काभो। निशी. १६१ आ। हेषितादिरर्थः-शेषः। अनुयो० २१३।। सेहः-अभिनवप्रव्रजितः। ओघ०१३९। सेसदविया- गृहोपयुक्तशेषद्रव्येण कृता शेषद्रव्या, सेहकुल- शैक्षकुलं-अभिनवप्रपन्नधर्मस्य कुलम्। व्यव० नालन्दाबा-हिरिकायामुदकशाला। सूत्र० ४०९। १७८ अ। सेसमई-सप्तमवासुदेवमाता। सम० १५२। शेषमती-दत्त- | सेहग- शैक्षकः। आव० २६३ वासुदेवमाता। आव० १६२१ सेहणिप्फेडिया-शिष्यनिष्फेटिका, अपहृतः। स्था० १६५ सेसव-तुरगादेरादन्यो हेषितादिरर्थः शेषः, स सेहत्ति-सेहणिप्फेडियाए। निशी०४५आ। गमिकत्वेन यस्यास्ति तच्छेषवदनुमानम्। कार्येण- सेहनिप्फेडिया-शिष्यानिष्फेटिका। आव० ३०२। कार्यदवारेणोत्पन्नं शेष-वदनुमानम्। अनुयो० २१३। सेहर-शेखरः-शिखा। पिण्ड०७२। शेषः-तुरगादन्यहेषिताद्यर्थवान्। अनुयो० २१३॥ सेहा- भुजपरिसर्पविशेषः। प्रज्ञा० ४६। लोमपक्षीविशेषः। सेसवई-महावीरविभोर्नप्तरे प्रथमं नाम। आचा०४२२१ प्रज्ञा०४९। शेषवती-दक्षिणरुचकवास्तव्या षष्ठी सेहावए-सेधयति-निष्पादयति। ज्ञाता० ३८1 दिक्कुमारीमहत्तरिका। जम्बू० ३९१। सेहाविओ-सेधावितः। आव०७९३। सेसा- शेषा-पुष्पसमुदायलक्षणा। आव० २९६। सेहावियं-सेहिणं-शिक्षितम्। भग. १२२। सेधितं-निष्पासेसावसेसं-शेषावशेष-उद्धरितस्याप्युद्धरितम्। उत्त. दितम्। ज्ञाता०६० ३६० सेहिओ-सेधितः। आव०७९३। सेसिंद-दर्वीकराहिभेदविशेषः। प्रज्ञा० ४६। सैन्धव- लवणवस्त्रपुरुषवाजिशब्दवाच्यः। प्रज्ञा० २५९। सेसिअ-शेष कृतं शेषितं-स्थित्यादिभिः प्रभृतं सत् लवणः घोटको वा। आव० ३७६। सैन्धवम्। आचा० ३४३। स्थिति सोंड-शोण्डः-मद्यपः। बृह. १६५आ। सिधूम्। आचा० सङ्ख्यानुभावापेक्षयैवानाभोगसद्दर्शनशानचरणायुपाय ३३० तः शेषं-अल्पं कृतमितिभावः। आव. सोंडमगरा-मकरविशेषः। प्रज्ञा०४४| शण्डमगरः-मगरसेहंबं-सैन्धाम्लं-सन्धानेनाम्लीकतमालिकादि। प्रश्नः । | विशेषः। जीवा० ३६॥ १६३ सोंडा- शुण्डा। आव०६८२ सेह- "षिधू संराद्धाविति" सेध्यते-निष्पादयते यः स सेधः | सोंडिता-सूण्डिकाः-पिटकाकाराणि शिक्षा वाऽधीत इति शैक्षः। स्था० १३० शैक्षः-अभिनव- | सरापिष्टस्वेदभाजनानि कवेल्ल्यः । स्था० ४१९| प्रव्रजितः। प्रश्न. १२६। अगीयत्थो, अभिणवदिक्खिओ। | सोंडिया-जा सुरा विस्सगेही। दशवै. ८८ निशी० ८६ अ। शैक्षः-अज्ञः। बृह. १५८ अ। सेहः- सोडियालिंग-अग्नेराश्रयविशेषः। जीवा० १२३ शैक्षकः। ओघ. १८३। शैक्षः-अभिनवप्रव्रजितः। पिण्ड. सोंडीर-शोण्डीर-चारभटः। प्रश्न. १५८। हस्तीव शूरः १५ शैक्षः-अल्पपर्यायः। सम० ५९। शैक्षकः कषायादिरिपून प्रति। स्था० ४६४। शोंडीरो यथा शौर्यतया अभिनवप्रव्रजितः। ओघ. १९९। शैक्षः। ओघ० २० शूर एव रणकरणेन वशीकृतः, पुत्रतया प्रतिपद्यते यथा शैक्षः। आव० ५७७ सेहो। प्रश्न. ३७ महेन्द्रसिंहः। स्था० ५१६। शिक्षकोऽभिनवप्रव्रजितः। स्था० २९९। शैक्षः। आचा० सोडिरयं-शौण्डीर्य-शौर्यम्। आव०४३२१ ३२४। सेहः-तीक्ष्णश-लाकाकुलशरीरो सोअ-शौच-अमायमनुष्ठानम्। उत्त० ३८४। स्रोतः-धरः भजपरिसर्पविशेषः। प्रश्न अभिनवप्रव्र-जितः। प्रवेशरन्ध्रम्। जम्बू० १७१ औप. ४३। अगीतार्थः। निशी० ५१ अ। सोअणवत्तिआ-स्वप्नप्रत्ययं-स्वप्ननिमित्तम। आव. अभिणवपव्वतितो। निशी०६२। अभिणवपव्वइतो। १७४। निशी० १४आ। अगीतार्थः- आचार्यपदादिसमृद्धिम- | सोइय- शोचितं-मानसो विकारः। अनुयो० १३९। मुनि दीपरत्नसागरजी रचित [149] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169