Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 147
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सेत- श्रेयान्-द्वितीयमुहूर्तः। सूर्य. १४६। सेयणगंधहत्थि- हस्तिविशेषः। ज्ञाता० २५१ नाट्याधिपतिर्देवः। स्था०४०। श्रेयान्-अतिप्रशस्यः | सेयणगपिट्ठ-सेचनकपृष्ठं श्येनपृष्ठम्। सूर्य०७१। श्वेतो वा। स्था० ४६३। सेयणगसंठिया-श्येनकसंस्थान-श्येनकसंस्थिता। सूर्य. सेतणओ-सेचनकः-नयां तन्तुकेन गृहीतो गन्धहस्ती। | ७१। आव० ३५५ सेयपुर-श्वेनपुरं, सुविधेः प्रथमपारणकस्थानम्। आव. सेतबंधुजीव-श्वेतबन्धजीवः। प्रज्ञा० ३६१| १४६। सेतिका- वनस्पतिफलविशेषः। प्रज्ञा०६०२ सेयबंधुजोए-श्वेतबन्ध जीवः। जीवा० १९१| सेतु-सेतुः-मार्गविशेषः पालिर्वा। प्रश्न०८ सेयबिय- श्वेताम्बी। आव. २२११ सेतुञ्ज-पाण्डवानां सिद्धगमनगिरिः। ज्ञाता० २२६। सेयभद्द- श्वेतभद्रः-कौशाम्ब्यां चन्द्रोत्तरणोदयाने समुख-कुमारसिद्धिगमनस्थानम्। अन्त०१४। यक्षविशेषः। विपा०६८० सेदसप्पा-दर्वीकर अहिभेदविशेषः। प्रज्ञा० ४६। सेयवग-लोमपक्षिविशेषः। जीवा०४१। सेदक- ब्राह्मणविशेषः। व्यव. १९१ अ। सेयविया-श्वेतविका-श्वेताम्बिका। राज० ११४१ सेधितं- निष्पादितम्। ज्ञाता०६१। श्वेतविका नगरी यस्यामव्यक्तकदृष्टिः समुत्पन्ना। सेब्भगो-समोसियगो। निशी० २११ आ। आव. ३१५ श्वेता-म्बिका-केकयजनपदा? आर्यक्षेत्रम्। सेयंकर-अष्टषष्ठीतममहागृहः। स्था०७९। श्रेयस्करः। प्रज्ञा०५५। श्वेताम्बी-यत्र तृतीयो निह्नव उत्पन्नः। जम्बू. ५३५ उत्त० १६० श्वेताम्बी-नगरी। आव० १९७। सेयंबिया- श्वेताम्बिका श्वेताम्बिका-अव्यक्तनिह्नवोत्पत्तिस्थानम्। आव० चण्डकौशिकाश्रमनिकटवर्तिनगरी। आव० १९६। ३१२ सेयंस- चतुर्थबलदेववासुदेवस्य धर्माचार्यः। सम० १५३। । सेयसप्प- श्वेतसर्पः-उरःपरिसर्पविशेषः। जीवा० ३९। सेयंसो-पड्कः। ज्ञाता०६८ सेया- शक्रदेवेन्द्रस्य तृतीयाऽग्रमहिषी। भग. ५०५ सेय- श्रेयः पुण्यमात्महितं वा। आचा० १६९। स्वेदः- सेयाइ- श्वेतता-प्रकाशः। सूर्य०६। प्रस्वेदः। प्रश्न. १३७। स्वेदः प्रस्वेदः। जीवा. २७७। सेयाल- एष्यत्कालः। भग० २२। एष्यत्कालः-चतुर्थसमश्रेयः-उपशमश्रेणिमस्तकावस्था, यादि। उत्त०५९६। उपशान्तसर्वमोहावस्थेति। सूत्र. १९७। श्रेयः-कल्याणम्। | सेयावंग-स्वेदापन्नो-जातस्वेदः श्वेतापाङ्गो वा। ज्ञाता. भग. ११६ श्वेतम्। जीवा० ३६०| स्वेदः-स्यन्दः। प्रश्न. | ९५ १६२ श्रेयः-पथ्यं हितम्। दशवै०१३७स्वेदः-प्रस्वेदः। | सेयासोए- श्वेताशोकः। प्रज्ञा० ३६१। भग. ३७ प्रस्वेदः। निशी. १९० आ। अत्यन्तशुक्ला।। | सेयासोय- श्वेताशोक-कनकपुरनगरे उद्यानम्। विपा. ज्ञाता०१५ सेयकंठ-महासेनाधिपतिः। स्था० ३०२ सेरिआगुम्मा- सेरिकागुल्माः। जम्बू. ९८१ सेयकणवीर-श्वेतकणवीरम्। जीवा. १९१| सेरिका- रथ्या। उत्त० ६०५ श्वेतकणवीरम्। प्रज्ञा० ३६१। सेरित्तु-वीर्य क्षिप्त्वा-व्युत्सृज्य। आव० ६८५१ सेयकाल-आगामी तृतीयसमयः। सूत्र० १३७। सेरियागुम्म-वृक्षविशेषः। जीवा० १४५ एष्यत्कालः। भग० १८५। एष्यत्कालः। भग० ९२८। सेरुयालवण-वृक्षविशेषवनम्। जीवा० १४५) एष्यत्कालः। आव०६१५ सेल-शैलः-पाषाणः लक्ष्णरूपः। स्था० २३५ शैलःसेयचंदण- श्वेतचन्दन-श्रीखण्डम्। प्रश्न. १६२। शिखरहीनपर्वतः। प्रज्ञा० ७११ पव्वतो। निशी. ७० अ। सेयण-सप्तध्यान्यकादिभिः स्वेदनम्। ज्ञाता० १८१। शैलः-पर्वतः। आव. ५६८1 मण्डपर्वतः। भग. २३८1 सेयणओ-सेचनकः एतदभिधानो गन्धहस्ती। उत्त० ५३। | पाषाणः। ओघ० १२७। ९५ मुनि दीपरत्नसागरजी रचित [147] "आगम-सागर-कोषः" [५]

Loading...

Page Navigation
1 ... 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169