Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सौमनसं देवोपभोग्यभूमिकासनादिमत्त्वम्। जम्बू रिण्याः विशेषणमिदम् अनन्तरविषये ३५९। स्था०८०
प्रत्युपद्रवाकरणात्। ओघ०१७) सोमणसा-सौमनसा-पञ्चमरात्रिनाम। जम्बू० ४९१। | सोमया-कुच्छगोत्रे सप्तमो भेदः। स्था० ३९०| स्था० ८०। सौमनसा-शास्त्रीयपञ्चमीरात्री। सूर्य. १४७ | सोमलेस-अनुपतापकारिपरिणामः। स्था० ४६५ सौमनसा-दक्षिणपूर्वव्यतिकरपर्वतस्य दक्षिणस्यां सोमलेस्स-अनुपतापहेतुमनःपरिणामः सोमलेश्यः। शक्रदेवे-न्द्रस्य शिवाऽभिधानमहिण्या राजधानी। जीवा० | औप० ३६। ३६५। सौमनस्य हेतुत्वात् सौमनस्या, न हि तां पश्यतः | सोमविजयवाचक-वाचकविशेषः। जम्बू. ५४५) कस्यापि मनोदुष्टं भवति। जम्बू. ३३६। सौमनस्य सोमसिरी-सोमश्री-दवारवत्यां सोमिलब्राह्मणभार्या। हेतुत्वात्। सौमनस्या, जम्ब्वाः सुदर्शनायाः दशमं नाम।
| अन्त०९। जीवा० २९९। शक्रेन्द्राग्रमहिषीणां राजधानी। स्था० २३१| | सोमा- शक्रदेवेन्द्रस्य चतुर्थ्यग्रमहिषी। स्था० २०४। सोमणस्सिय-समनसो भावः सौमनस्यम्। जीवा. २४३। सप्तमी दिशा। भग०४९३। सोममहाराज्ञोः सोमदत्त-सोमदत्तः-शतानीकराजस्य पुरोहितः। विपा. चतुर्थ्याग्रमहिषी। भग० ५०५। सौम्याः कायकुचेष्टा ६८। अष्टमजिनप्रथमभिक्षादाता। सम० १५१।
अभावात्। जम्बू० ३१४। सप्तमतीर्थकृत् प्रथमा शिष्या। सोमदत्तः-चन्द्र-प्रभजिनप्रथमभिक्षादाता। आव० १४७ सम० १५२। सोमिलात्मजा। अन्त०९। सिन्धुदत्तस्ता सोमदत्तः-कौशाम्ब्यां यज्ञदत्तस्य ज्येष्ठसुतः। उत्त. ब्रह्मदत्तराज्ञी। उत्त० ३७९। उत्पलभगिनी। आव० ११५१ चम्पायां ब्राह्मणः। ज्ञाता० १९६।
२०२। सौम्या-दिग्दाहायुत्पातव-र्जिता। ज्ञाता० १२४। सोमदत्ताई-नयूढाः सागरे मृताः। मरण
सोमिलब्राह्मणपत्नी। अन्त०९। विभेलसन्निवेसे सोमदासी-सोमदासीनामा श्राविका। आव० १९८१ दारिया। निर० ३३। सोमदेवः- यज्ञवाटकाधिपतिः प्रोहितः। उत्त० ३६५) सोमाकार-सौम्याकारं-शान्ताकृतिः। ज्ञाता० १३। सोमदेवो-ब्राह्मणविशेषः। निशी० २९ आ। सोमदेवः- सोमालंगी-सुकुमालाङ्गी। भक्त। पद्म-प्रभजिनप्रथमभिक्षादाता। आव० १४७)
सोमित्ता-सौमित्री-शौचोदाहरणे यज्ञयशस्तापसभार्या। षष्ठमजिनप्रथमभि-क्षादाता। सम० १५१। सोमदेवः- आव०७०५ आर्यरक्षितपिता। आव. २९६। सोमदेवः
सोमिदासी- जिणदासपत्नी श्राविका। आव० १९८१ आर्यरक्षितपिता। उत्त० ९६। सोमदेवः-कौशाम्ब्यां सोमिल-सोमिलः-द्वारवत्त्यां ब्राह्मणविशेषः। अन्त० यज्ञदत्तलघुसुतः। उत्त० १११।
९। वनिकग्रामे ब्राह्मणः। भग०७५८। वाणारस्यां सोमदेवय-सोमदेवता-सोमसामानिकादिः। भग० १९६।। ब्राह्मणः। निर० २३। सोमिलः-गजसुकुमालमारको सोमदेवयकाइय-सोमदेवताकायिकः-सोमदेवता-सोमसा- ब्राह्मणः। व्यव. १८८ आ। उज्जेणीनगरी, तत्थ मानिकादयस्तासां कायो यस्यास्ति सः
सोमिलो नाम बंमणो। बृह. १९० आ। बंभणो। निशी सोमदेवताकायिकः-सोमसामानिकादिदेवपरिवारभूतः। २९ आ। मध्य-मानगर्यां ब्राह्मणः। आव० २२९। भग. १९६
सोमिलः-भयादायर्भेदे दृष्टान्तः। आव २७२। सोमप्पभे-असुरकुमारस्योत्पातपर्वतः। स्था० ४८२। सोमिलविजः- भयाद् प्राणत्यागे दृष्टान्तः। अन्यो.
सोम-प्रभः-बाहुबलिपुत्रः श्रेयांसपिता। आव० १४५) १३७ सोमभूई- सोमभूतिः-प्रद्वेषविषये येन गजसुकुमालो सोमिलुद्देसए- भगवत्यामष्टादशशतके दशमोद्देशकः। व्यपरो-पितः। आव०४०४। सोमभूतिः
भग० ९२४, ९२ सोमदत्तसोमदेवयोराचार्यः। उत्त० १११|
सोम्म-सौम्यं-चान्द्रमसापरनाम मृगशिरो देवता। जम्बू० सोमभूतो- चम्पायां ब्राह्मणः। ज्ञाता० १९६।
४९९। सोममुहो- सौम्यमुखी-सौम्यं मुखं यस्याः सा, अशिवका- | सोम्मा- सौम्या-उत्तरदिक्। आव० २१५१
मुनि दीपरत्नसागरजी रचित
[145]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169