Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
सेलए– षष्ठाङ्गस्य पञ्चमं ज्ञातम् । उत्त० ६१४ | ज्ञातायां पञ्च-ममध्ययनम्। आव० ६५३ | ज्ञातायां पञ्चममध्ययनम् । सम० ३६ शैलकपुरे राजा ज्ञाता० १०४, १६३ ।
सेलकार - शिल्पविशेषः । अनुयो० १४९१ सेलकुड्ड शैलभित्तिः । मरण० ।
सेल - शैलको राजर्षिः, ज्ञातायां पञ्चममध्ययनम् । ज्ञाता० ९। ज्ञातायामेकोनविंशतितमेऽध्ययनेऽतिदेशः । ज्ञाता० २४२॥
सेलगपुर - शैलकराजनगरम्। ज्ञाता० १०४। सेलगिह शैलगृहं पर्वतमुत्कीर्य यत्कृतम्। स्था० २९४ शैलगृहं पर्वतमुत्कीर्य कृतं गृहम् । भग० २००१ सेलतता वत्सगोत्रे भेदः । स्था० ३९० |
आगम- सागर - कोषः (भाग:-५)
सेलपाल धरणस्य तृतीयो लोकपालः स्था० १९७ । सेलमालगाएकोस्कद्वीपे वृक्षविशेषः । जीवा० १४५ सेलवालए अन्ययूथिकः । भग- ३२३१ सेलसुत्थिय शैलसुस्थितम्। जीवा० २६९ | सेला मुण्डपर्वताः । अनुयो० १७११
-
सेलु शेलुः श्लेष्मातकः वृक्षविशेषः । प्रज्ञा० ३१ वनस्पतिकायविशेषः । भग-८०३1
सेलू - श्लेष्मातकः शेलु वृक्षविशेषः । प्रज्ञा० ३१। सेलेस शैलेशः सर्वसंवरूपचरणप्रभुस्तस्येयमवस्था शैलेशो वा मेरुः । भग० ९५|
सेलेसिंद- शैलेशेन्द्रः, उरः परिसर्पविशेषः । जीवा० ३९ | सेलेसि- शैलेशी- मेरुवत् स्थैर्यावस्था । भग० ९५१ शैलशस्येव मेरोरिव या स्थिरता सा शैलेशी स्था० १९२३ शैलेशी । स्था० १९१ | शैलेशी । स्था० ५० | सेलेसी शिलाभिर्निवृत्तः शिलानां वाऽयमिति शैलःपर्वतः तेषामीशः प्रभुः शैलेश: मेरुः, तस्येवेयं स्थिरतासाम्याद-वस्था शैलेशी, अशैलेशः सन्नभूततद्भावाच्छैलेशवदाचरतीति वा अवस्था । सर्वसंवरः शीलं तस्येशः शीलेशः तस्येयं योगनिरोधावस्था वा आव० ४४१ । सेलेसीभाव शैलेशीभावं शिलानामिमे शैलाः पर्वतास्तेषामीशः शैलेशो मेरुः स इव शैलेशो-मुनिर्निरुद्धयोगतथा त्यन्यस्यैर्येण तस्येयमवस्था-शैलेशी तस्या भावः अशैलेशस्य भावः शैलेशीभवनं शैलेशीभावः । उत्त
-
मुनि दीपरत्नसागरजी रचित
[Type text]
५९३|
सेलोदाइ अन्ययूथिकः भगः १२३ सेलोदायी- मड्डुक श्रावकाधिकारे अन्ययूथिकः । भग०
७५० 1
सेलोवडाण शैलोपस्थापनं पाषाणमण्डपः । आचा० ३६६ । सेलोवडावणगिह शैलोपस्थानगृहं पाषाणमण्डपः । स्था०
२९४|
सेल्ल वालमयं झुसिरं निशी० १०६ अ शस्त्रविशेषः ॥
ज्ञाता० २०५|
सेल्लग शल्यक:- भुजपरिसर्पविशेषः, यच्चकर्मतेलकैरङ्गरक्षा विधीयते । प्रश्न० ८
सेल्लार तुन्नाकविशेषः प्रज्ञा० ५६१ सेवए सेवेतः उपभुञ्जीतः । उत्त० २९५ सेवण आसेवनं मैथुनक्रिया, संप्राप्तकामस्य द्वादशमभेदः। दशवै० १९४ |
सेवणा- सेवना- पर्युपास्तिः । प्रज्ञा० ६० ।
सेवणाधिकार सेवनानां चौर्यादिप्रतिसेवनानां अधिकार:नियोगः सेवनाधिकारः, अब्रह्मणः पञ्चमं नाम प्रश्न. ६६|
सेना- भजना समर्थना च । आव० ३३९ | सेवय- सेवकः चारभट्टः । बृह० २७३ आ सेवा - वृत्यर्थिना राजदीनामवलगनम् । प्रश्र्न० ९७ नित्यपरिशीलना सम० १५०) हास्यमोहादिभिः परिभोगोऽनाचार-भाण्डसेवा । उत्त० ७११ | सेवाल - अनन्तजीववनस्पतिभेदः । आचा० ५९| सेवालः । प्रज्ञा- ४०। गुल्मविशेषः प्रज्ञा- ३२] जलरुहविशेषः । प्रज्ञा० 331 शेवालः पुरुषसिंहवासुदेवपूर्वभवः आव. १६३॥ जलोपरि मलरूपम्। आचा. ३०) शैवालः । उत्तः ३२१। साधारणबादरवनस्पतिकायविशेषः । प्रज्ञा० ३४१ सेवालगुम्मा सेवालगुल्माः । जम्बू० ९८० सेवालभक्खिण- तापसविशेषः । निर० २५| सेवाली - शेवाल :- अष्टमं अष्टमेन यः सेवालः स्वयं ग्लानः-भूतः-तमाहारयति स तृतीयां मेखलां विलग्नः स तापस- विशेषः । आव० २८७
सेवालोदाइ अन्ययूथिकः । भग० ३२३
सेविअ सेवितं आचरितम् । दशकै० २०१
सेस शेषं मत्यादिचतुर्दर्शनादि स्था० २१३३ शेषः- पुरुषो
[148]
*आगम- सागर-कोषः " [५]

Page Navigation
1 ... 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169