Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 146
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] १६० सोयंधिए-सौगन्धिककाण्डं-अष्टमं सौगन्धकानां प्रधानमणिः। उत्त० ४९० काण्डम्। जीवा० ८९ सोयावण- शोकापनः-दैन्यप्रापणः। भग. १८४॥ सोय-शोकम्। आचा. १९४| विषयाभिष्वङ्गः- सोयावरण- द्रव्येन्द्रियावरणः। भग० ६३। संसारश्रोतः। आचा० १६४। शौचं-द्रव्यतो निर्लेपता सोरिअनयर- सौरिकनगरं-नेमिनाथजन्मभूमिः। आव. भावतोऽनवद्यसमा-चारः। औप० ३३। शौचंसर्वोपाधिशुचित्वं निर्वाच्यव्रत-धारणम्। आचा० २५६। | सोरट्ठ-सौराष्ट्र:-गुरुनिग्रहविषये सौराष्ट्रश्रावकः। आव. पापोपादानम्। आचा० १९४। शौचं-द्रव्यतो निर्लेपता। ८१३। सुराष्ट्रः जनपदविशेषः। प्रज्ञा० ५६। सौराष्ट्रः। ज्ञाता०७ शौचं-संयम प्रति निरुपलेपता। आव०६४६। दशवै० ३५ श्रोत्रं-श्रोत्रेन्द्रियविषयः क्षयोपशमः। प्रज्ञा० ४६० शौचं- सोरहिआ-सौराष्ट्रिका-त्वरिका। दशवै० १७० द्रव्यतो निर्लेपता भावतो-ऽनवयसमाचारता। राज. सोरहिया-सौराष्ट्रिका-तवरिका। आचा० ३४२॥ ११९| वरमट्टिया। निशी० २१८ आ। चरिया जीए सवण्णकारा सोयणं- शोचनं-अश्रुपरिपूर्णनयनय दैन्यम्। आव० ५८७। उप्पक-रेति सवण्णस्स पिंडं। दशवै. ७८ सोयणया-दीनता। भग. ९२६। जोणी। दशवै० १५ सोरहसड्ढग- सौराष्ट्रश्रावकः। आव० ८१८ सोयमाण- शोचत्सु मनसा खिद्यमानः। ज्ञाता० १५७।। सोरिय-सौरिकं-आर्यक्षेत्रकुशावर्त्तजनपदे नगरम्। प्रज्ञा० सोयमाणी-धरणस्याग्रमहिषी। ज्ञाता० २५१। ५५) शौरिकनगरे शौरिकदत्तो नाम मत्स्यबन्धकपुत्रः। सोयमूलय-परिव्राजकधर्मः। ज्ञाता० १०५। स्था० ५०८। शौर्यः-शौर्यपुरस्य शौर्यवतंसकोद्याने यक्षः। सोयरिओ-शौकरिकः। आव०४०१॥ विषा०७९। शौर्यपुरे-सत्योदाहरणे नगरम्। आव०७०५) सोयरिय-शौकरिकः-सूकरैश्चरति-मृगयां करोतीती सोरियदत्त-शौर्यदत्तः-समुद्रदत्तमत्स्यबन्धसुतः। सौक-रिकः। स्था० २३८॥ शौकरिकः। यः शूकरैर्मृगयां । विपा० ७९। शोरिकदत्तः मत्स्यबन्धपुत्रः करोति सः। प्रश्न० १३सौदर्यः-भ्रातृभगिन्यादिः। सूत्र० | दुःखविपाकानामष्टमम-ध्ययनम्। विपा० ३५ १३। शौकरिकः-स्वपचश्चाण्डालः खट्टिक इति। सूत्र. शौर्यदत्तः-शौर्यपुराधिपतिः। विपा.७९ ३२१। शौकरिकः। पिण्ड० ९८। शौकरिकः-शूकरेण | सोरियपुर- सौर्यपुरं-वसुदेवराजधानी। उत्त० ४८९। सन्निहितेन शूकरवधार्थं चरति, शूकरान् वा घ्नन्तीति शौर्यपरं -शौर्यदत्तराजधानी। विपा० ७९। शौकरिकः। अनयो० १३०| निशी० २१४ आ। सोरियवडेंसग-शौर्यावतंसकं-शौर्यपरे उदयानम्। विपा. सोयविण्णाण- श्रोतविज्ञानं-श्रोत्रेन्द्रियोपयोगः। प्रज्ञा. ७९| ४६० सोल-तुरगचिन्तकः। बृह० ३११ अ। सोयविन्नाणावरण-भावेन्द्रियावरणः। भग०६३। सोलसग-सूत्रकृताङ्गस्य षोडशममध्ययनम्। सम० ३१| सोयविय-शौचम्। सूत्र० ३०१| श्रेणिकः-प्रसेनजित्पत्रः-प्रधानदर्शनवतोऽपि चारित्रेण सोयस-श्रेयान् कल्याणकारित्वात्। व्यव० ३९८ अ। विनाऽधरगतिप्राप्तिः। आव. ५३२ श्रेणिकःसोया- श्रोतांसि-काश्रवद्वाराणि तानि च सवरोदाहरणे राजगृहनरेशः। आव०७१३। श्रेणिकः। प्रतिभवाभ्यासा-विषयानुबन्धादीनि गृह्यन्ते, तत्र भक्त। उर्दध्वं श्रोतांसि-वेमानिका-ङ्गनाभिलाषेच्छा सेणियराय- श्रेणिकराजःवैमानिकसुखनिदानं वा। आचा० २२९। श्रोता। आव० चरणकरणेऽशक्तानामालम्बनम्। आव०५३१| २३७। श्रोता-गर्भाशयश्छिद्रलक्षणं यस्याः सा। स्था. सेणी- श्रेणीः। आव. २०३। श्रेणिकः। भक्त। ३९३ सेण्टित-सेण्टनं-सेण्टितं तत्सेण्टितं-अनक्षरश्रुतविशेषः। सोयामणी- सौदामिनी-विदिग्रुचकवास्तव्या आव. २५। उत्कृष्टबालक्रीडापनम्। आव० १३०| विदयुत्कुमारी-स्वामिनी। आव. १२२१ सौदामिनी- सेण्हय-वनस्पतिकायविशेषः। भग०८०३। मुनि दीपरत्नसागरजी रचित [146] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169