Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 144
________________ [Type text] सोत्युत्तरवहिंसग विमानविशेषः । जीवा० १३७| सोदरिया सौदर्याः समानकुक्षिभवा भ्रातरः । उत्त० ४०६। सोदामणी धरणेन्द्रनागकुमारेन्द्रस्य चतुर्थोऽयमहिषी । भग० ५०४१ सौदामिनी-विदियुचकवास्तव्या चतुर्थी दिक्कु मारी। जम्बू. ३९१ सोदास- आधाकर्मण अभोज्यतायां उग्रतेजसो ज्येष्ठभ्राता। पिण्ड॰ ७१ | सौदासः - जिह्वेन्द्रियदृष्टान्ते मांसप्रियो राजा । आव० ४०१ । सोदासः - स्वर्गे कायोत्सर्गफलमिति दृष्टान्ते राजा । आव० ७९९ | सोधिकप्पो सोधिः प्रायश्चित्त तं द्रव्यादिपुरुषभेदेन कल्पते यः स सोधिकल्पः | निशी० १४६ आ सोधिय गुणयोगात् शोभितः, शुद्धिकारी शोधिदः, सुहृदासर्वप्राणिमित्रम् प्रश्न. १५७ सोधीकर चौहसपुवीहिं णिबद्धं तं जो गणपरिवीत्तत्थे धरेति सोवि सोधीकरो, चोद्दसपुव्वेहिं णिज्झहिओ एस पक्कप्पो णिबद्धो तदारी सोधिकारीत्यर्थः निशी० १४६ आ आगम- सागर - कोषः ( भाग : - ५ ) सोद्धरित सावशेषम्। उत्त० ५३९१ सोपचार- ग्रामभणितिरहितम्। अनुयो० २६२रा सोपार यत्र अनमलपराजितः। व्यव. ३५७1 सोपारए - सोपारकः- पत्तनविशेषः मल्लवल्लभसिहगिरिराजधानी । आव० ६६४ | सोपारय- सोपारकं-शिल्पसिद्धविषयदृष्टान्ते नगरं, यत्र सर्व शिल्पकुशलो रथकारः आव. ४०९। सोपारकंसमुद्रतटे सिंहगिरिराजधानी उत्त० १९२१ सोपारकंनगरविशेषः । आव० ३०४१ सोपारकं शिल्पसिद्धदृष्टान्ते नगरम्। आव० ४१० | सोपारकं योगसंग्रहे आलोचनादृष्टान्ते समुद्रतीरे नगरम् । आव० ६६५ सोप्पारग- पंचकुटुंबियनगरं । निशी० ५ आ । सोबहिफोडो- सोबधिस्फोटः । आव० २०७ सोभण- शोभनः निर्दोषगुणपोषः । जम्बू० २३७॥ सोभा - शोभा-तत्कालोचितपरभागलक्षणा । उत्त० ४८३ । सोभावियं शोभितम् आव० १९८८ सीभेति- शोभयति-पारणकदिने गुरुदत्तशेषभोजनकरणात् शोधयति वाअतिचारपङ्कक्षालकः । ज्ञाता० ७३३ सोमंगलग वीन्द्रियविशेषः । प्रजा० ४१| - मुनि दीपरत्नसागरजी रचित वीन्द्रियजन्तुविशेषः । जीवा० ३१| सोमंगला वीन्द्रियजीवविशेषः । उत्त• ६९५ | सोम- सौम्यः अरौद्राकार:- निरोगः । भग० ५७८ सौम्यंअरौद्रम्। ज्ञाता० २१३। चम्पायां ब्राह्मणः । ज्ञाता० १९६| सोमः अविषमगात्रः । ज्ञाता० ६ सौम्यःअरौद्राकारो नीरोगो वा । ज्ञाता० ६६ । सोमःपूर्वदिक्पालः । जम्बू० ७५| सश्रीकः । जम्बू० ११३ | एकादशममहाग्रहः । स्था० ७८ । चमरेन्द्रस्य प्रथमो लोकपालः । स्था० १९७ सोमः द्वादशममहाग्रहः । जम्बू• ५३४५ तृतीयबलदेववासुदेवपिता सम० १५२| सोमः पुरुषोत्तमवासुदेवपिता आव० १६३ | सौम्यःअदारुणः नीरजो वा प्रश्न ७०] दृष्टिसुभगम्। जीवा० २६९॥ सश्रीकम् जीवा० २७३ | सुभगम्। जीवा० २०७१ सभ्यः सर्वजननयनमनोरमणीयः । आचा० ३१ सौम्यंउपशान्तम् जाता० १३ | सौम्यः अरौद्राकारः । सूर्य० २९२ [Type text] सोमकाइय सोमस्य काय:- निकायः यस्यास्तीति स सोम-कायिकः-सोमपरिवारभूतः । भग० १९६| सोमचंद ऐरवते सप्तमतीर्थकृत्। सम० १५३॥ सोमजमवरुणवेसमणकाइया जम्बू. ७रा सोमजसा - सोमयशाः शौचोदाहरणे [144] सोमयमवरुणवैश्रमणकायिकाः-आभियोगिकदेवाः । यज्ञयशस्तापसस्नुषा। आव० ७०५ सोमण - स्वप्नोनिद्रावशविकल्पः । स्था० ३८० | सोमणस - मध्यमहेट्ठिमगैयेवकविमानप्रस्तटनाम। स्था० ४५३ | सौमनसः यानविमानकारको देवः । जम्बू. ४०५% सौमनसः पर्वतविशेषः । प्रज्ञा० १६१। सौमनसः - शास्त्रिनवमदिवसः | सूर्य० १४७। सौमनसः अष्टमदिवसनाम । जम्बू• ४९० सैमनसो वक्षस्कारः । जम्बू• ३५३ सुमनसामयमावास इति सौमनसः। जम्बू० ३५४| सौमनसकूट- सौमनसवक्षस्कारकूटनाम्। जम्बू. ३५७1 सौमनसः-रुचकसमुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६८ सौमनसः । स्था० ७१ | सौमनसं सुमनसां देवानामिदं वनम् । जम्बू. ३६३] सौमनस्यं धर्मजिनस्य प्रथमपारणकस्थानम् । आव० १४६ | सौमनसः । औप० ५२ | सोमणसवण- सौमनसवनं, सुमनसां देवानामिदं *आगम - सागर- कोषः " (५)

Loading...

Page Navigation
1 ... 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169