Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
अनुत्त० १०। राजगृहे राजा। अनुत्त० ७। राजगृहे राजा। | । औप० ५५| ज्ञाता० २४७ श्रेणिकः-राजगृहनगराधिपतिः। अन्त० | सोणिसूत्तग- श्रोणिकसूत्रकं-कटिसूत्रकम्। जम्बू. १०६) १८ रायगिहे राया। निशी० ७ आ। श्रेणिकः-शुद्धिविषये | सोणी- श्रोणिः-बाहल्यं पिण्डः। जम्बू. २३८ श्रोणिः-कटी। वस्त्रदृष्टान्ते राजगृहेराजा। आव० ५६२। श्रेणिकः- प्रश्न० ८३। श्रोणिः-कटेरग्रभागः। जीवा. २७५। श्रोणिःउपबृंह-णोदाहरणे रायगिहे राजा। दशवै० १०२
कटेरग्रभागः। जम्बू. ११४। भावोपायोदाहरणे राजा। दशवै० ४१। श्रेणिकः-राजगृहे सोणीसुत्तय-श्रोणिसूत्रकं-भूषणविधिविशेषः। जीवा. नगरे राजा। विषयकोपे उदाहरणम्। आव० ९५।
२६९। श्रेणिकः-गुरोविनयकरणदृष्टान्ते राजा। दशवै० १०४। सोतणता- शोचनता-दीनता। स्था० १८९। श्रेणिकः-द्रव्यव्युत्सर्गोदाहरणे राजा आव० ४८७। सोतांसि-श्रोतांसि-इन्द्रियाणि। प्रश्न. १०५। श्रेणिकः-औत्पत्तिकीबुद्धिदृष्टान्ते मुद्रारत्ने सोतामणी- चतुर्थीविद्युत्कुमारीमहत्तरिका। स्था० ३६११ प्रसेनजित्सुतः। आव० ४१७। राजगृहनगरे राया। बृह. चतुर्थी विद्यत्कुमारी महत्तरिका। स्था० १९८१ ३१ ।
सोतिदिय- श्रोत्रेन्द्रियं-पञ्चममिन्द्रियम्। प्रज्ञा० २९३। सेणिओराया- एकस्थम्भप्रासादकारकः। व्यव० १७अ। सोत्तबंधण- श्रोताबन्धनं-जलप्रवेशवारणम्। प्रश्न १४ राजगृहे राजा। व्यव० १९ अ।
सोत्तिए- सूत्रं पण्यमस्येति सोत्रिकः। अन्यो. १४९। सेणिय-श्रेणिकः-गुरोविनयकरणदृष्टान्ते राजा। दशवै. सोत्तिओ-सौत्रिकः। आव०४१८१ १०४१ श्रेणिकः-संवरोदाहरणे राजगृहनगरे पृच्छकः। | सोत्तिय- हरितविशेषः। प्रज्ञा० ३३। श्रुतिस्मृति आव० ७१३। भरतै आगामिन्यां
क्रियावर्जितो श्रोत्रिकः। निशी. ९७ आ। प्रथमतीर्थकृत्पूर्वभवनाम। सम० १५४। कोणिकपिता। द्वीन्द्रियजन्तुविशेषः। प्रज्ञा०४१। निर०४॥
द्वीन्द्रियजन्तुविशेषः। जीवा० ३१| सोगसण्णा- शोकसंज्ञा-विप्रलापवैमनस्यरूपा। आचा. सोत्तियवई-शौक्तिकावती-आर्यक्षेत्रे चेदिजनपदे नगरम १२॥
। प्रज्ञा० ५५ सोगिल- शोफवत्। विपा०७४।
सोत्तिया-सुत्ते भवा वस्त्रकंबल्यादि। निशी० १२११ सोचविय- शोचं-तृतीयं महाव्रतम्। स्था० ४६५। सोत्थिअ-स्वस्तिकः। जम्बू० ५३५। स्वस्तिकः-अष्टमसोच्चा-आकर्ण्य। भग० ८९। श्रुत्वा-आकर्ण्य। जीवा. ङ्गले सप्तमम्। जम्बू०४१९।
सोत्थिए- षष्ठीतममहाग्रहः। स्था० ७९। सोज्झ-शुद्धिः प्रक्षेपश्च। उत्त० ५३७।
सोत्थिकूड-विमानविशेषः। जीवा० १३७ सोढं-णिस्संदिद्धं। निशी० ३१२ अ।
सोत्थिय-स्वस्तिकः-दक्षिणेन हस्तेन वामं बाहशीर्ष सोणंद-त्रिकाष्ठिका। मूशलम्। औप० २०। त्रिकाष्ठिका वामेन दक्षिणं एष दवयोरपि कल्पविकयोर्हदये यो
मूशलम्। प्रश्न० ८०| सौनन्दं-आयुधम्। जम्बू. १११। विन्यासविशेषः। स स्वस्तिकाकार इति कृत्वा स्वस्तिक सोणिए-समुर्छिममनुष्योत्पत्तिस्थानम्। प्रज्ञा० ५० उच्यते। बृह. २३७ आ। स्वस्तिकः। जम्बू० २०९। सोणिताणुसारी- शोणितानुसारि। स्था० ३७५/ सोत्थियकंत- विमानविशेषः। जीवा. १३७। सोणिय- शोणितं-रक्तम्। प्रश्न. ८ शोणितं
सोत्थियज्झय-विमानविशेषः। जीवा. १३७ नवविकृतिमध्ये एकः। आव०८५४| शोणितं-आर्तवं सोत्थियपभ-विमानविशेषः। जीवा. १३७ सामान्येन वा रुधिरम्। ज्ञाता० १४७। शौनिकः- सोत्थियलेस-विमानविशेषः। जीवा. १३७। श्र्वद्वितीयोः लुब्धकः। बृह. ८२॥
सोत्थियवन्न-विमानविशेषः। जीवा० १३७। सोणिसुत्तग- श्रेणिसूत्रकं-बालकानां वर्मादिदवरकरूपं सोत्थियावत्त-विमानविशेषः। जीवा० १३७। कटी-सूत्रम्। ज्ञाता० २३०| श्रोणिसूत्रकं-सौवर्णकटीसूत्रम् | सोत्थिसिगार-विमानविशेषः। जीवा० १३७
२४३
मुनि दीपरत्नसागरजी रचित
[143]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169