________________
[Type text]
:- अहट्टादिना सिंच्यमानं यन्निष्पद्यते तत्सेतु क्षेत्रम् बृह• १३८ आ । सेतुः मार्गः आलवालपालिर्वा ।
राज० ७ |
आगम - सागर - कोषः ( भाग : - ५ )
सेउसीमा सेतुसीमा राज० स
सेए- सैज :- सकम्पः । भग० २३५ | सेकः । आचा० ४१ । ज्वरविसूचिकादीनां स्वेदः आचा० ५०] श्रेयान्द्वितीय-मुहूर्त्तनाम | जम्बू- ४९१| कुन्डेद्रः । स्था० ८५| श्र्वेतः-दाक्षिणात्यकोहण्डव्यन्तराणामिन्द्रः । प्रज्ञा०
९८
सेओ सीयन्ते अवबध्यन्ते यस्मिन्नसौ कर्दमः सेयः । सूत्र० २७२ *वेतो नाम राजा राज० ९ सेकः। उत्तः १९३। खद्धम् । ओघ १२१ पकः पनको वा सजलो यत्र निमज्ज्यते स सेकः स्था० ३२८०
सेकाल- एष्यत्कालः । प्रज्ञा० ५०३ |
सेचनक- हल्लविहल्लयोर्गन्धहस्ती भग० ३९६| सेचनपथ - नीकादि। आचा० ४११ ।
सेज्जत- प्रातिवेश्मिकागृहम् । व्यव० २५७ आ । सेज्जंभव- शय्यम्भवः- दशवैकालिकसूत्ररचयिता । दशवै १९९| निशी० २४३ अ ।
सेज्जंस श्रेयांसः शास्त्रीयपञ्चममासनाम सूर्य. १५३1 श्रेयांसः एकादशो जिनः सम० ८ श्रेयांसः सोमप्रभपुत्रः बाहुबलिपौत्रः। आव० १४५|
सेज्जा- शय्या-त्यग्वर्तनम् । ज्ञाता० २०५ | शयनीयस्थानं शेरतेऽस्यामिति शय्या | आव० २६६ । शय्या सर्वाङ्गीणां फलकादिरूपा । स्था० ३१२| शेरते यस्यं साधवः सा शय्या। स्था॰ ४६८। शय्या वसतिः । आव० ७८१ । शय्या - बृहत् संस्तारको भगः १३६ शय्या वसतिः । दशवै० २८१। शय्या-संस्तारको वसतिर्वा । दशवै० १५६ । शय्यासंस्तारकः चम्पकादिपट्टः, एकादशमपरीषहः । आव ० ६५६। शय्या-सर्वाङ्गिकी। आव० ७२७। शय्या वसतिः, यत्र वा प्रसारितपादैः सुप्यते सा शय्या प्रश्न. १२० शय्या - नैषेधिकीरूपा। आव० २६६ । शव्या-यत्र प्रसारितपादैः सुप्यते। औप० ४१ । उवसग्गादिमट्टकोट्टगादिसन्ना । दशवै० ८५। शय्यावसतिः शयनं वा यत्र प्रसारितपादैः सुप्यते ज्ञाता० १०७। शय्या आचारप्रकल्पे द्वितीयश्रुत-स्कन्धस्य द्वितीयममध्ययनम् । प्रश्नः १४५ शय्या संस्तारकः
मुनि दीपरत्नसागरजी रचित
[Type text]
चम्पकादिपट्टश्च । आव० ६५७। शय्या । ज्ञाता० ६० | शव्या. आस्तरणम् ओघ० ५६। सव्वंग्गिया। निशी.
१६० आ ।
सेज्जातरपिंड शय्यातरपिण्डः
अशनादिर्वस्त्रादिशूच्यादि । स्था० ४६८०
सेज्जायर - शेरते यस्यां साधवः सा शय्या तया तरत भव-सागर इति शय्यातरो वसतिदाता स्था० ४६८० सेज्जावाली - शय्यापालिका । आव० ३६६ । सेज्जासंथार- शय्यासंस्तारो शय्या वसति, सुस्यतां यत् स्थानं शयनयोग्यावकाशलक्षणा शय्यां संस्तारकः । बृह० २८७ आ । सेज्जासंधारण शय्या शयनं तदर्थ संस्तारकभूमयः अथवा शय्यायां वसतौ संस्तारकः शय्यासंस्तारकः । ज्ञाता० ६२ ॥
सेज्जासंथारग- शय्या-सर्वाङ्गीणां फलकादिरूपा संस्तारको लघुतरोऽथवा शय्या शयनं तदर्थः संस्तारका शय्या - संस्तारकः । स्था० ३१२ |
सेज्जि- आचाराङ्गस्यैकादशममध्ययनम् । उत्त० ६९६| सेटिका - द्रव्यविशेषः । आचा० २ सम० १३८ \ प्रज्ञा० ८६ | सेडि- श्रेष्ठी.
श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः । भग० ४६४ श्रेष्ठी श्रीदेवताध्यासितसौवर्णपट्टभूषितोत्तमाङ्गः पुरज्येष्ठो वणिक्। स्था० ४६३१ श्रेष्ठीश्रीदेवताऽ-ध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेषः श्रेष्ठी । अनुयो० २३। श्रेष्ठी श्रीदेवताध्यासितः । बृह. १४५ आ श्रेष्ठी. श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः । भग० ३१९] श्रेष्ठी श्रीदेवताध्यासितसौवर्णपट्टालकृतशिरःपुरज्येष्ठो वणिग्विशेषः । जम्बू० १२२ सेट्ठिय
[141]
-
श्रीदेवताध्यासितसौवर्णपट्टविभूषितशिरोवेष्टनोपेत
पौरजननायकः । भग० १०१ |
सेट्ठियाकुलं— श्रेष्ठिकुलम् । आव० ५३६ । सेड्डी- वणिग्गामे महत्तरो दशवे. १५७| जस्स रण्णा अणुण्णातं सो निशी० २०९ अ अट्ठारसण्हपगतीणं जो महत्तरो । निशी० २०९ अ । श्रेष्ठी - श्रीदेवताध्यासितसौवर्णपट्टत्वभूषितोत्तमाङ्गः । औप० १४ श्रेष्ठी
"आगम- सागर-कोषः " (५)