Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 139
________________ [Type text] सूरावत्त- पञ्चसागरोपमस्थितिकं देवविमानम् । सम० १०| आगम- सागर - कोषः ( भाग :- ५) सूरिआवत्त - सूर्यरुपलक्षणमेतत्तत्र चन्द्रादयश्च प्रदक्षिणामावर्त-न्ति यस्य स सूर्यावर्तः- मेरुनाम । जम्बू० ३७५| सूरिआवरण- सूर्यैरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रादिभिश्चस-मन्ताद् भ्रमणशीलैराव्रियते सम वेष्ट्यते स्मेति सूर्यावरणः- मेरुनाम । जम्बू० ३७५ | सूरि- सूर्यर्तुः । सूर्य० २०९ | सूरिय- सूर्यशब्दार्थस्तथाहि सूरेभ्यः क्षमातपोदानसङ्ग्रामादि-वीरेभ्यो हितः सूरेषु वा साधुः सूर्यः । भग० ६५६। सूरियवराग - सूर्योपरागः सूर्यग्रहणम् । जीवा० २८३ | सूरियकंत- शिवराजर्ष्यधिकारे अतिदेशः । भग० ५१४ | प्रदे-शिसूर्यकान्तयोः कुमारः । राज० ११५| सूरियकंता- सूर्यकान्ता प्रदेशिनो राज्ञी | राज० ११५| सूरियगताइं - सूर्येण गतानि-चीर्णानि स्वचीर्णानि । सूर्य २१| सूरियपण्णत्ती- सूर्यप्रज्ञप्तिः-निर्युक्त्यां नवमसूत्रम्। आव० ६१| सूरियपन्नत्ती - सूर्यचर्यायाः प्रज्ञपनं यस्यां ग्रन्थपद्धतौ सा सूर्यप्रज्ञप्तिः । नन्दी० २०५१ सूरियपरिवेस– सूर्यपरिवेषः सूर्यस्य परितो वलयाकारपरि-णतिरूपः । जीवा० २८३ | सूरियमहाभद्द- सूर्यमहाभद्रः सूर्ये द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ । सूरियमहावर- सूर्यमहावरः- सूर्यसमुद्रे सूर्यवरे समुद्रे चाऽपरा-र्द्धाधिपतिर्देवः । जीवा० २६९ | ૭૮૧ सूरियभद्द- सूर्यभद्रः सूर्ये द्वीपे पूर्वार्द्धाधिपतिर्देवः। जीवा० सूरिल्लि - सूरिल्लिः- वनस्पतिविशेषः । जीवा० २०० | सूरिल्लिः –वनस्पतिविशेषः । जम्बू० ४५। ३६९| सूरियमत- सूर्येण पूर्वं निष्क्रमणकाले अतीकृतम्। सूर्य० सूरुत्तरवडिंसग - पञ्चसागरोपमस्थितिकं देवविमानम्। २३| सम० १० | सूरोदय - सूर्योदयः- चन्द्राननापूर्यां चन्द्रावतंसराज्ञ उद्यानम्। पिण्ड० ७६ । सूरोवराए- सूरोपरागः- सूर्यविमानस्योपरागोराहु विमानतेज-सोपरञ्जनं ग्रहणम्। स्था॰ ४७६। सूरोवराग - सूर्यग्रहणम् । भग० १९६| सूर्यकान्त- मणिविशेषः । जीवा० २३| सूर्यमासः- सार्धत्रिंशदहोरात्रः । सूर्य० १० । सूर्यागमनप्रविभक्ति - सप्तमनाट्यभेदः । जम्बू० ४१६ । सूर्याभदेव - येन वर्द्धमानस्वामित सूरियवर- सूर्यवरः-द्वीपविशेषः समुद्रविशेषश्र्च। जीवा ० ३६९। सूर्यवरः-सूर्ये समुद्रे सूर्यवरे समुद्रे च पूर्वार्द्धाधिपतिर्देवः। जीवा० ३६९ | सूरियवरभद्द - सूर्यवरभद्रः- सूर्यवरभद्रः- सूर्यवरे द्वीपे पूर्वार्द्धा-धिपतिर्देवः । जीवा० ३६९ | मुनि दीपरत्नसागरजी रचित [Type text] सूरियवरमहाभद्द - सूर्यवरमहाभद्रः सूर्यवरे द्वीपेऽपरार्द्धापति-र्देवः। जीवा० ३६९ | सूरियवरावभास - सूर्यवरावभासः-द्वीपविशेषः समुद्र विशेषश्च । जीवा० ३६९ | सूरियवरावभासभद्द- सूर्यवरावभासभद्रः- सूर्यवरावभासे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ । सूरियवरावभासमहाभद्द - सूर्यवरावभासमहाभद्रःसूर्यवराव-भासे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९| सूरियवरावभासमहावर- सूर्यवरावभासमहावरः सूर्यराव भासे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९| सूरियवरावभासवर- सूर्यवरावभासवरः-सूर्यवरावभासे समुद्रे पूर्वार्द्धाऽधिपतिर्देवः । जीवा० ३६९ | सूरियाभ- भगवत्यां जमाल्यधिकारे सूरियाभातिदेशः। भग॰ ४७३। निरयावल्यां तृतीयवर्गेऽतिदेशः । निर० २१ | सूरियाभवेव- राजप्रश्नीये निर्दिष्टा सूरियाभदेववक्तव्यता । भग० १६२ | सूरियाभविमाणं - सूरियामविमानम् । भग० १९५| सूरियावत्त- सूर्य उपलक्षणमेतत् चन्द्रग्रहनक्षत्रतारकाच प्रदक्षिणमावर्त्तन्ते यस्य स सूर्यावर्त्तः। सूर्य॰ ७८। सूरियावरण- सूर्येरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रतारकाभिश्च समन्ततः परिभ्रमणशीलैराव्रियते स्म वेष्ट्यते सूर्यावरणः । सूर्य० [139] “आगम-सागर-कोषः " [५]

Loading...

Page Navigation
1 ... 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169