SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ [Type text] सूरावत्त- पञ्चसागरोपमस्थितिकं देवविमानम् । सम० १०| आगम- सागर - कोषः ( भाग :- ५) सूरिआवत्त - सूर्यरुपलक्षणमेतत्तत्र चन्द्रादयश्च प्रदक्षिणामावर्त-न्ति यस्य स सूर्यावर्तः- मेरुनाम । जम्बू० ३७५| सूरिआवरण- सूर्यैरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रादिभिश्चस-मन्ताद् भ्रमणशीलैराव्रियते सम वेष्ट्यते स्मेति सूर्यावरणः- मेरुनाम । जम्बू० ३७५ | सूरि- सूर्यर्तुः । सूर्य० २०९ | सूरिय- सूर्यशब्दार्थस्तथाहि सूरेभ्यः क्षमातपोदानसङ्ग्रामादि-वीरेभ्यो हितः सूरेषु वा साधुः सूर्यः । भग० ६५६। सूरियवराग - सूर्योपरागः सूर्यग्रहणम् । जीवा० २८३ | सूरियकंत- शिवराजर्ष्यधिकारे अतिदेशः । भग० ५१४ | प्रदे-शिसूर्यकान्तयोः कुमारः । राज० ११५| सूरियकंता- सूर्यकान्ता प्रदेशिनो राज्ञी | राज० ११५| सूरियगताइं - सूर्येण गतानि-चीर्णानि स्वचीर्णानि । सूर्य २१| सूरियपण्णत्ती- सूर्यप्रज्ञप्तिः-निर्युक्त्यां नवमसूत्रम्। आव० ६१| सूरियपन्नत्ती - सूर्यचर्यायाः प्रज्ञपनं यस्यां ग्रन्थपद्धतौ सा सूर्यप्रज्ञप्तिः । नन्दी० २०५१ सूरियपरिवेस– सूर्यपरिवेषः सूर्यस्य परितो वलयाकारपरि-णतिरूपः । जीवा० २८३ | सूरियमहाभद्द- सूर्यमहाभद्रः सूर्ये द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९ । सूरियमहावर- सूर्यमहावरः- सूर्यसमुद्रे सूर्यवरे समुद्रे चाऽपरा-र्द्धाधिपतिर्देवः । जीवा० २६९ | ૭૮૧ सूरियभद्द- सूर्यभद्रः सूर्ये द्वीपे पूर्वार्द्धाधिपतिर्देवः। जीवा० सूरिल्लि - सूरिल्लिः- वनस्पतिविशेषः । जीवा० २०० | सूरिल्लिः –वनस्पतिविशेषः । जम्बू० ४५। ३६९| सूरियमत- सूर्येण पूर्वं निष्क्रमणकाले अतीकृतम्। सूर्य० सूरुत्तरवडिंसग - पञ्चसागरोपमस्थितिकं देवविमानम्। २३| सम० १० | सूरोदय - सूर्योदयः- चन्द्राननापूर्यां चन्द्रावतंसराज्ञ उद्यानम्। पिण्ड० ७६ । सूरोवराए- सूरोपरागः- सूर्यविमानस्योपरागोराहु विमानतेज-सोपरञ्जनं ग्रहणम्। स्था॰ ४७६। सूरोवराग - सूर्यग्रहणम् । भग० १९६| सूर्यकान्त- मणिविशेषः । जीवा० २३| सूर्यमासः- सार्धत्रिंशदहोरात्रः । सूर्य० १० । सूर्यागमनप्रविभक्ति - सप्तमनाट्यभेदः । जम्बू० ४१६ । सूर्याभदेव - येन वर्द्धमानस्वामित सूरियवर- सूर्यवरः-द्वीपविशेषः समुद्रविशेषश्र्च। जीवा ० ३६९। सूर्यवरः-सूर्ये समुद्रे सूर्यवरे समुद्रे च पूर्वार्द्धाधिपतिर्देवः। जीवा० ३६९ | सूरियवरभद्द - सूर्यवरभद्रः- सूर्यवरभद्रः- सूर्यवरे द्वीपे पूर्वार्द्धा-धिपतिर्देवः । जीवा० ३६९ | मुनि दीपरत्नसागरजी रचित [Type text] सूरियवरमहाभद्द - सूर्यवरमहाभद्रः सूर्यवरे द्वीपेऽपरार्द्धापति-र्देवः। जीवा० ३६९ | सूरियवरावभास - सूर्यवरावभासः-द्वीपविशेषः समुद्र विशेषश्च । जीवा० ३६९ | सूरियवरावभासभद्द- सूर्यवरावभासभद्रः- सूर्यवरावभासे द्वीपे पूर्वार्द्धाधिपतिर्देवः । जीवा० ३६९ । सूरियवरावभासमहाभद्द - सूर्यवरावभासमहाभद्रःसूर्यवराव-भासे द्वीपेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९| सूरियवरावभासमहावर- सूर्यवरावभासमहावरः सूर्यराव भासे समुद्रेऽपरार्द्धाधिपतिर्देवः । जीवा० ३६९| सूरियवरावभासवर- सूर्यवरावभासवरः-सूर्यवरावभासे समुद्रे पूर्वार्द्धाऽधिपतिर्देवः । जीवा० ३६९ | सूरियाभ- भगवत्यां जमाल्यधिकारे सूरियाभातिदेशः। भग॰ ४७३। निरयावल्यां तृतीयवर्गेऽतिदेशः । निर० २१ | सूरियाभवेव- राजप्रश्नीये निर्दिष्टा सूरियाभदेववक्तव्यता । भग० १६२ | सूरियाभविमाणं - सूरियामविमानम् । भग० १९५| सूरियावत्त- सूर्य उपलक्षणमेतत् चन्द्रग्रहनक्षत्रतारकाच प्रदक्षिणमावर्त्तन्ते यस्य स सूर्यावर्त्तः। सूर्य॰ ७८। सूरियावरण- सूर्येरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रतारकाभिश्च समन्ततः परिभ्रमणशीलैराव्रियते स्म वेष्ट्यते सूर्यावरणः । सूर्य० [139] “आगम-सागर-कोषः " [५]
SR No.016137
Book TitleAgam Sagar Kosh Part 05
Original Sutra AuthorN/A
AuthorDeepratnasagar, Dipratnasagar
PublisherDeepratnasagar
Publication Year2018
Total Pages169
LanguageHindi
ClassificationDictionary & agam_dictionary
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy