________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
पञ्चसागरोपमस्थितिकं देवविमानम्। सम० १०| शूरः- पञ्चसागरोपमस्थितिकं देवविमानम्। सम०१० निर्भयः। व्यव० २३० ।
सूरप्पभा-सूर्यस्य प्रथमाऽग्रमहिषी। स्था० २०४। सूर्य-द्वीपविशेषः। समुद्रविशेषश्च। जीवा० ३६९। सूर्यप्रभा-सूर्यस्य ज्योतिषिन्द्रस्य प्रथमाऽग्रमहिषी। निर्भयः-स च कुतश्चिदपि न भयमुपगच्छति। व्यव० जीवा० ३८५। धर्मकथायां सप्तमवर्गेऽध्ययनम्। ज्ञाता० २८३ आ। शूरः-पराक्रमवान् योधो वा। उत्त० ९१। शूरः- २५२। जोतिषचक्रे तृतीयाऽग्रमहिषी। भग० ५०५। अत्यन्तसाहस-धनः। प्रश्न. १३३। शूरः-चारभटः। सूरप्रभसूर श्रीयोः पुत्री। ज्ञाता०२५२ प्रश्न. १६। शूरः-चौरचारभटादिभिरनभिभवनीयः। ब्रह. | सूरप्पमाणभोई-सूरप्रमाणभोजी-सूर्योदयादस्तमयं ३१० अ। सोम-स्याज्ञोपपातवचननिर्देशवी देवः। भग० | यावदश-नपानाद्यभ्यवहारी। सम० ३७ १९५१ शूरः-चारभटः। उत्त. ३४९। विमानविशेषः। | सूरप्पमाणभोती- यः सूर्योदयमात्रादारब्धो यावत् ज्ञाता० २५२निरयावल्यां तृतीयवर्गे
नास्तमेति तावत् भुनक्ति सूर्यप्रमाणभोजी, द्वितीयममध्ययनम्। निरया० २११ २९। सूरो-विक्रमी। एकोनविंशतितममसमाधि-स्थानम्। आव० ६५३। ज्ञाता० ३३६। सूरः-द्रहनाम। जम्बू० ३५५। सूरः-हृदनाम। सूरप्पह- एकादशमतीर्थकृत् शीबिका। सम० १५१| जम्बू० ३०८१
सूरप्रमाणभोजित्वं-उदयादस्तमयं यावद् भोक्तृत्वम्, सूरकंत-सूर्यकान्तः-खरबादरपृथिवीकायः। प्रज्ञा० २७ | एकोन-विंशतितममसमाधिस्थानम्। प्रश्न. १४४। पञ्चसागरोपमस्थितिकं देवविमानम्। सम० १०॥ सूरमंडल-सूरमण्डलः-आदित्यविमानवृत्तः। सम० २६। सूरकान्तः-मणिभेदः। उत्त०६८९। सूरकान्तः- सूरमल्लि-सूरुल्लि-वनस्पतिविशेषः। राज० ८० पृथिवीभेदः। आचा० २९।
सूरमालिआ-सूर्यमालिका-दीनाराद्याकृतिमणिकमाला। सूरकंतमणिणिस्सए- सूर्यकान्तमणिनिसृतः
जम्बू० १०६। सूर्यखरकिरण-सम्पर्के सूर्यकान्तमणेर्यः समजायते सूरलेस-पञ्चसागरोपमस्थितिकं देवविमानम्। सम० तत्बादरतेजस्कायः। प्रज्ञा. २९ सूरकूड-पञ्चसागरोपमस्थितिकं देवविमानम्। सम० सुरवण्ण-पञ्चसागरोपमस्थितिकं देवविमानम्। सम.
१० सूरज्झय- पञ्चसागरोपमस्थितिकं देवविमानम्। सम. सुरसिंग-पञ्चसागरोपमस्थितिकं देवविमानम्। सम. १०|
१० सूरण-कन्दः। दशवै. १६७। कन्दविशेषः। आचा० ३० | सरसिट्ठ-पञ्चसागरोपमस्थितिकं देवविमानम्। सम० सुरणए-सुरणकं-कन्दविशेषः। उत्त०६९११
१०| सूरणकंद-अनन्तकायभेदः। भग० ३००। सूरणकन्दः- सुरसिरी- सुरप्रभगाथापतेभार्या। ज्ञाता० २५२ वनस्पतिविशेषः। जीवा० २७। सूरणकन्दः
सप्तमचक्र-वर्तेः स्त्रीरत्नम्। सम०१५२। साधारणबादर-वनस्पतिविशेषः। प्रज्ञा० ३४॥
सुरसेण-सुरसेनः-जनपदविशेषः। प्रज्ञा०५५। ऐरवते सूरदह- देवकरौ तृतीयो महाह्रदः। स्था० ३२६।
आगामिन्यां तीर्थकृत्। सम० १५४। सूरदेव-भरते आगामिन्यां द्वितीयतीर्थकृत्। सम० १५३| | सूरहग- सूरदकः-शुरदकः कलहादिकुर्वतां शिक्षां कर्तुं सूरपव्वत-सीतोदानयौ द्वितीयो वक्षस्कारः। स्था. समर्थः। बृह. २९३ ।।
सूराइय- सूरादिकः-सूरकारणः। सूर्य० २९२। सूरप्पडिही- सूर्यप्रतिधिः-सूर्यप्रतिधानं सूर्यनिवेश इति। सूराभ-अष्टसागरोपमस्थितिकं देवविमानम्। सम०१४ सूर्य० ९५
षष्ठमलोकान्तिकविमानः। स्था० ४३२। सूर्याभं-षष्ठमसुरप्पभ-सूर्यविमाने सिंहासनम्। ज्ञाता०२५२ अरक्षुरी- लोकान्तिकविमानम्। भग० २७१। नगर्यां गाथापतिः। ज्ञाता० २५२।
सूरामि-सृजामि-त्यजामि। दशवै. १४४।
१०|
१०
३२६।
मुनि दीपरत्नसागरजी रचित
[138]
"आगम-सागर-कोषः" [१]