________________
[Type text]
आगम- सागर- कोषः ( भाग : - ५)
सूक्ष्मक्रियाप्रतिपातिध्यान- त्रिभागोनप्रदेशसङ्कोचकम् । सूत्रस्पर्शिकनिर्युक्त्यनुगम- सूत्रावयवानां साक्षेपपरिहारमर्थ-कथनम्। आचा० ३।
प्रज्ञा० १०९ |
सूक्ष्मक्रियाऽनिवृत्तिध्यान- शुक्लध्यानतृतीयः पादः ।
आव० ४४१ |
सूक्ष्मक्रियानिवृत्तिः– प्रधानशुक्लध्यानभेदः, सयोगकेवली - ध्याता इति योगः । आव० ६०३ | सूक्ष्मक्षेत्रपल्योपम - क्षेत्रपल्योपमे भेदविशेषः । स्था० ९१ । सूक्ष्ममत्स्य- मत्स्यविशेषः । प्रश्न० ९ | सूक्ष्ममुद्धारपल्योपम - उद्धारपल्योपमे भेदविशेषः । स्था०
९१|
सूक्ष्मसंपराय- लोभाशमात्रावशेषतया सूक्ष्मः संपरायो यत्र तत् । अनुयो० २२२
सूचा - परं दोषेण सूचयति स्पष्टमेव दोषं भाषतीत्यर्थः। निशी० २७७ आ । स्वव्यपदेशः । बृह० १२८ अ । सूचीकलाप - तैजसकायिकानां संस्थानम् । प्रज्ञा० ४११ सूचीकलाव - सूचीकलापः । जीवा० १०७ । सूचीकुसग्गसंवर- अयं चौघिकोपकरणापेक्षः, तथा शूच्याः कुशाग्राणां च शरीरोपघातकत्वाद्यत्संवरणंसङ्गोपनं स शुचीकुशाग्रसंवरः । स्था० ४७३। सूच्याजीवी - तुन्नाकः । प्रज्ञा० ५८ ।
सूण- शूनः- लघुप्रकृतिः । सूत्र० १८० |
सूणा- घातस्थानम्। निर० ११। चुल्लन्यादयः । गच्छा० | सूणीय - शूनत्वं
श्र्वयथुर्वातपित्तश्लेष्मसन्निपातरक्ताभिघात-जोऽयं
रोगः । आचा० २३३ |
सूत - सूतः । आव० ८१९ | सूदः । आव० ३६६ ।
सूती - शूचिः- भावशौचरूपा, अहिंसायाः षट्पञ्चाशत्तमं
नाम । प्रश्न ० ९९| निशी० १७२अ ।
सूत्तकप्पिओ – आवश्यकादिं कृत्वा यावदाचारः तावत्सर्व्वोऽ-पिसूत्रकल्पिकः । बृह० ६२आ। सूत्र- दृष्टिवादांशः। उत्त० ५६५ । आगमः । आव० ६०४ | सूत्रकमुच्ची - भूषणविधिविशेषः । जीवा० २६८ | सूत्रयति- अभ्युपगच्छति । अनुयो० १८ गमयति । आव०
२८४ |
सूत्रवलनक- वर्त्तम्। जीवा० २७० | सूत्रस्पर्शिकनिर्युक्ति- निर्युक्त्यनुगमे तृतीयो भेदः । स्था०
६।
मुनि दीपरत्नसागरजी रचित
[Type text]
सूत्रस्य उद्देशनाचार्यः- आचार्यस्य तृतीयो भेदः । स्था०
२९९ |
सूत्रानुगम- अनुगमे द्वितीयो भेदः । स्था० ६ । अनुगमे भेदः । जम्बू०९।
सूत्रालापक- सूत्रपदः । स्था० ६ । सूत्रालापकनिष्पन्न- निक्षेपे तृतीयो भेदः । आव० ५८ | सूप - सूपः- मुद्गादिविकारः । प्रन० १५३ | सूपः । उत्तः
६१।
सूपपुरुषः- सूपकारः पुरुषः । जीवा० २६८ ॥ सूप्प - सूर्पः । आचा० ३४५|
सूय- सूदम् । आव० २१७ सूतः - ब्राह्मणस्त्रीक्षत्रियाभ्यां जातः। आचा॰ ८। अष्टादशव्यञ्जनभेदे प्रथमः । सूर्य०
२९३ |
सूयक- सूचकः- पिशुनः । प्रश्न० ३० | सूयगड- स्वपरसमयसूचनं कृतमनेनेति सूत्रकृतः। सूत्र० २। सूत्रकृत्-निर्युक्त्यां पञ्चम आगमः । आव० ६१| सूयगपारायणं- संहिता । व्यव० २५६ । सूयगा- सूचकाः-सामन्तराज्येषु गत्त्वा अन्तपुरपालकैः मैत्री-कृत्वा यत्तत्र रहस्यं तत्सर्वं जानन्ति । व्यव० १७०
आ।
सूयय- सूचकः- राजपुरुषविशेषः । बृह० ७३ आ । सूयर - सूकरः- गर्त्तासूकरः । उत्त० ४५।
सूयरजाइयं- सूकरजातिकं, चतुष्पदजातिविशेषः । आचा०
३४०|
सूयलि- म्लेच्छविशेषः । प्रज्ञा० ५५|
सूया- सूचाः-पचनभङ्गिविशेषः। पिण्ड॰ १२८|
सूचाव्याजः । स्था० ३०४ । परगतासूया । निशी० २७८अ । य अप्पणो परस्पर फुडमेव दोसं भासति एसा । निशी० २७८ अ। श्रुवः-घृतादिप्रक्षेपिका दर्व्यः । उत्त० ३७२ सूयीमुह - सूचीमुखः पक्षिविशेषः । प्र० ८ सूर- सूरः-शूरमन्यः सुभटः । सूत्र० ८०| सूर्यः भूषणविधिविशेषः । जीवा० २६९। सूर्यः- ज्योतिष्कभेदविशेषः । प्रज्ञा० ६९। सूरो-वक्षस्कारपर्वतः। जम्बू० ३५७| सूरः-कुन्थुनाथपिता। आव० १६१। अष्टादशमतीर्थकृत्पिता। सम १५१। सप्तमचक्रवर्तैः पिता, षष्ठमचक्री । सम० १५२ ।
[137]
“आगम- सागर- कोषः " [ ५ ]