________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सुहमकिरिए-निर्वाणगमनकाले केवलिनो
। सूचिः । आव० ६५११ निरुद्धमनोवाग्यो-गस्यार्द्धनिरुद्धकाययोगस्यैतद। अतः- | सुइअ-सूचित-व्यञ्जनादियुक्तम्। दशवै० १८१। सूतासूक्ष्मा क्रिया कायिकी उच्छवासादिका यस्मिंस्तत्तथा। अभिनवप्रसूता। दशवै० १६६) स्था० १९११
सूइओ-सूचितः-तिरस्कृतः। बृह. २२ अ। सुहमकिरिए अप्पडिवाइ-सूक्ष्मा क्रिया यत्र
सुइमुह-यत्र प्रदेशे सूचीफलकं भित्त्वा मध्ये प्रविशति निरुद्धवाङ्मनोयो-गत्वे सत्यर्द्धनिरुद्धकाययोगत्वात् तत्प्र-त्यासन्नो देशः सूचीमुखम्। जीवा० १८२| निशी. ततः सूक्ष्मक्रियम्, अप्रति-पाति-अप्रतिपतनशीलं १८ आ। प्रवर्धमानपरिणामत्वात्, एतच्च निर्वाणगमनकाले सूइयं-दध्यादिना भक्तमार्टीकृतम्। आचा० ३१५। केवलिन एव स्यादिति। औप० ४४१
सूइयानेवत्था-प्रसूतिनेपत्थ्या । आव० २१३। सुहुमकिरियं-सूक्ष्मक्रिया। आव० २२७।
सूई- सूचिः-एकप्रादेशिकी श्रेणिः। प्रज्ञा० २७५। सूचीसुहमणिगोए- सूक्ष्मनिगोदः-प्रत्येकमनन्तानां
लोहमयीवस्त्रसीवनिका। पिण्ड०१७सूचिः-फलकद्वयजीवानामाधा-रभूता शरीररूपाः। जीवा० ४१४। सम्बन्धविघटनाभावहेतुपादुकास्थानीया सुहुमनाम- सूक्ष्मनाम-बहूनां समुदाये चक्षुषाऽग्रहणं नानामणिमया। जीवा० १८०, १९८ आव० ७९८१ भवति तत्सूक्ष्मनाम। प्रज्ञा० ४७४।
फलकसम्बन्धविघ-टनाभावहेतुपादुकास्थानीया सुहुमवणस्सइ-सूक्ष्मवनस्पतिः-निगोदा एव। जीवा० तेषामपरि इति तात्पर्यायार्थः। जम्बू. २५१ ४१४।
सूईअंगुल-दैर्येणाङ्गुलायता सुहमसंपराय-संपर्येति एभिः संसारमिति सम्परायः- बाहल्यतस्त्वेकप्रादेशिकीनभः-प्रदेशश्रेणिः कषायः सूक्ष्माः लोभांशविशेषत्वात्, सम्पराया यत्र तत् | सुच्च्यङ्गुलम्। अन्यो० १५८१ सूक्ष्मसंप-रायम्। आव०७१। सूक्ष्मो लोभांशावशेषः सूईओ-सूचयःसंपरायः- कषा-योदयो यत्र तत्सूक्ष्मसंपरायम्। प्रज्ञा० फलकद्वयस्थिरसम्बन्धकारिपादुकास्था-नीया। जम्बू. ६८। सूक्ष्मः-असङ्-ख्यातकिट्टिकावेदनतः सम्परायः- २३॥ कषायः स च लोभकषा-यररूपः उपशमकस्य क्षपकस्य | सूईतल-सूचीतलं-उध्वमुखशूचीकम्। प्रश्न० २०॥ वा यस्य स सूक्ष्मसम्परायः। स्था० ५३। सूक्ष्मः- | सूईपुडंतर- सूचीपुटान्तरं-वे सूच्यौ सूचीपुटं तेषामन्तरम् लोभकिट्टिकारूपाः सम्परायाः-कषाया यत्र तत् । जीवा० १८२। द्वौ सूच्यो सूचीपुटं तेषामन्तरम्। जम्बू. सूक्ष्मसम्परायम्। स्था० ३२४।
२६) सुहुमा- सूक्ष्मा
सूईफलए- सूचीभिः-सम्बन्धिता ये फलकप्रदेशास्तेऽप्युअत्यन्तदुःखावबोधसूक्ष्मव्यवहितार्थपरिच्छे-दसमर्थाः। | पचारात् सूचीफलकः, सूचीनामध उपरि च वर्तमानः। आव० ४१४। सूक्ष्मा-पतला। जम्बू. ५२७। सूक्ष्मा- जम्बू० २५१ कुशाग्रीया। आचा० ३८८५
सुईफलय-सूचीभिः सम्बन्धितो यो फलकप्रदेशः सोऽप्युसुहमुत्तरआयामा- सूक्ष्मोत्तरायामा-गान्धारस्वरस्य पचारात् सूचीफलकः। जीवा० १८२। षष्ठी मूर्च्छना। जीवा० १९३।
सूईमुह- सूचीमुखः-द्वीन्द्रियजन्तुविशेषः। जीवा० ३१। सुहोइय- सुखोचितं-सुभाचितम्। उत्त० ४७२।। यत्र प्रदेशे सूचीफलकं भित्त्वा मध्ये प्रविशति सुहाचिओ-सुखोचितः-राजपुत्रादिः। पिण्ड० १७३। तत्प्रत्यासन्नो देशः सूचीमुखम्। जम्बू. २५) महोदए- शुभोदकः, तीर्थोदकः, सुखोदकः-नात्य॒ष्णाना- | सूईवह-सूचीव्यूहः-सैन्यविन्यासविशेषः। प्रश्न० ४७ तिशातः। जम्बू. १८९।
सूएमो-सूचयामः-लक्षयामः। पिण्ड० १२३। सुहोरासी-सुखराशिः सुखसङ्घातः। आव० ४४६। सूकरोत्कीर्ण- एतादृशो भप्रदेशः। ओघ०५४। सुइ-ताडपत्रसूच्यादिखुपको वस्त्रसीवनी वा। बृह० २५३ | सूक्ष्मक्रियमप्रतिपाति-ध्यानविशेषः। प्रज्ञा० ६०८१
मुनि दीपरत्नसागरजी रचित
[136]
"आगम-सागर-कोषः" [१]