________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
आ।
४७
सुहम्मा-सुधर्मकल्पे-सभा। ज्ञाता० १३५| कृष्णस्य | सुहावह-सीतानद्याः दक्षिणे वक्षस्कारः। ज्ञाता० १२१| सभा। ज्ञाता० २०८५ सौधर्मकल्पे सभा। ज्ञाता० १७८। वक्ष-स्कारः। जम्बू० ३५७। सीतोदानद्याः सुधर्मा। राज०९। इशाने कृष्णावतंसके सभा। ज्ञाता० पञ्चमवक्षस्कारः। स्था० ३२६) २५३। सौधर्मकल्पे सभा। ज्ञाता० २५७)
सुहि-सुहृद्-मित्रम्। ज्ञाता०८८1 सुहृद्। उत्त० ४७३। सुहरिए- सुहृत-मित्रमेव सकलकालमव्यभिचारि सुहिरण्णया-सुहिरण्यका-वनस्पतिविशेषः। राज० ३३। हितोपदेश-दायि च। जीवा. २८११
सुहिरण्यिका-वनस्पतिविशेषः। जम्बू० ३४। सुहलेसा-सुखलेश्याः । सूर्य २८१।
सुहिरन्नियाकुसुम-सुहिरण्यिकाकुसुमंसुहल्लियं- मुखगतम्। भक्त०।
सुहिरण्यिकावनस्प-तिविशेषः तस्याः कुसुमम्। प्रज्ञा० सुहविमोयतर-सुखविमोच्यतरकः-सुखं विमोच्यते- ३६११ त्यज्यत यः स सुखविमाच्यतरकः, अत्यन्त सुखेनैव | सुही-स्हृत्-सज्जनो हितैषी। स्था० २४५। निशी० १९४ विमञ्चति यो देहिनं स सुखविमोच्यतरकः। स्था०४७। सुहविहार-सुखविहारः-अवस्थानशयनादिरूपः। जीवा० सुहोइ-सुहृद्-मित्रमेव सकलकालमव्यभिचारि २६९।
हितोपदेशदायि च। जम्बू० १२३॥ सुहवेयतर- सुखापेयः-सुखापनेयः सुखापेयतरः। स्था० । सुहुम- सूक्ष्मः-लोभकिट्टिकारूपः। स्था० ३२४। सूक्ष्माणि
लक्ष्णत्वादल्पधारतया च सूक्ष्मः। स्था० ४३०। सूक्ष्मःसुहवेयतरय-सुखवैद्यतरकः
मन्दः-वस्तुचलनासमर्थः। स्था० ३८५। किट्टीकरणतः मोहजनितग्रहापेक्षयाऽकृच्छ्रानु-भवनीयतरः। स्था०४७।
सूक्ष्मः। उत्त०५६८। सूक्ष्मनामकर्मोदयात् सूक्ष्मः। सुहसंगतायंति-सुखसङ्गत्यागे। महाप० ।
आव० २९| वालग्राणां सूक्ष्मखण्डकरणात् सूक्ष्मम्। सुहसाइ-सुखशायि
अनुयो० १८१। सूक्ष्मः-प्रायश्चेतोविकारकारित्वेनान्तरः। मनोविघाताभावान्निराकुलतर्याऽऽस्त-इति। उत्त. सूत्र० ८४। सूक्ष्मः -चक्षुरादीन्द्रियपथमतिक्रान्तः। प्रज्ञा० ५८६
३०३। सूक्ष्मः-अतीन्द्रियः। प्रज्ञा० ४७४। सूक्ष्म-लक्ष्णः। सुहसाए- सुखशायः-सुखेन शयनं, यदि वा सुखाशातः- जीवा. २३४। सूक्ष्म-सुक्ष्मकायिकम्। दशवै०१७। भरते सुखस्य शातनम्। उत्त० ५८६।
आगामिन्यामत्स-पीण्यां षष्ठः कुलकरः। स्था० ३९८१ सुहसायग-सुखास्वादकः-अभिष्वङ्गेण
सम० १५३। सूक्ष्मः -सारः। जीवा० २४४। सूक्ष्मप्राप्तसुखभौक्ता। दशवै १६०|
ध्यानविशेषम्। आव० ७२२। सूक्ष्म-मृदुलघुस्पर्शम्, सुहसाया-सुख-वैषयिकं शातयति
अच्छमिति। प्रज्ञा० ९१। सूक्ष्ममेव तगमनस्पृहानिवारणे-नापनयतीति सुखशातस्तस्य वाऽतिचारमालोचयति यः स। स्था०४८४। सूक्ष्मं - भावः सुखशातता। उत्त० १८६
अल्पम्। दशवै. १४५। सूक्ष्मम्। बृह. २६२आ। सूक्ष्मम्। सुहसीलजण-सुखशीलजनः-पार्श्वस्थजनः। आव०५३९) भग० १८४। सूक्ष्ममेवातिचारजातमालोचयति पासत्थादी। निशी० १६०आ।
आलोचनायां षष्ठदोषः। भग० ९१९। सूक्ष्म-स्नेह सूक्ष्मसुहसीलय-सुखशीलता। मरण |
पुष्पसूक्ष्मादिकमष्टविधम्। दशवै. २२९। सुहसोलवियन्ना-सुहे सीलं-व्यक्तं येषां ते, मोक्खसुहे सूक्ष्मसम्परायः-भूतग्रामस्य दशमं गुणस्थानम्।
सीलं जं तंमि विगतो आया जेसिं ते। निशी. ८०आ। लोभाणून वेदयन् सूक्ष्मो भण्यते। आव० ६५०| सुहा-सुखा-शुभा। भग. १४३
सुहुमकाइअ-सूक्ष्मकायिकम्। दशवै. १०३ सुहाए- सुखाय शर्मणे। भग० ४५९।
सूक्ष्मकायिकम्। दशवै० ४३। सुहाकम्मत-सुधाकर्मान्ता-यत्र सुधापरिकर्म क्रियते। सुहमकाय-सूक्ष्मकाय हस्तादिकं वस्तुम् वस्त्रम्। भग० आचा० ३६६।
७०१॥
मुनि दीपरत्नसागरजी रचित
[135]
"आगम-सागर-कोषः" [५]