________________
[Type text]
सुस्समण - शोभनाः श्रमणाः यस्मिन् स सुश्रमणः । आव ० ५१९|
आगम-सागर-कोषः (भाग:-५)
सुस्सरणिग्घोसा - सुस्वरनिर्घोषा - सूर्याणां घण्टा । जम्बू०
४०९ |
सुसरा - सुस्वरा- उदधिकुमाराणां घण्टा । जम्बू० ४०७ | सुस्वरा-चन्द्राणां घण्टा। जम्बू० ४०९। गीतरतेस्तृतीयाSग्रमहिषी । स्था० २०४ | सुस्वरघोषः सुष्ठु यत्स्वंस्वकीयं अनन्तरोक्तं वर्णं शृङ्खलादिकं तेन राजते इति सुस्वरः । जम्बू ० ५३ | धर्मकथायां पञ्चमवर्गेऽध्ययनम् । ज्ञाता० २५२। गीतरतेः-तृतीयाऽग्रमहिषी । भग० ५०५| सुस्सवणा- सुष्ठु श्रवणं- शब्दोपलम्भो येषां ते सुश्रवणाः । जम्बू० ११३ |
सुस्सूस- शुश्रूषस्व-श्रवणेच्छां विधेहि । आचा० २३९ | सुस्सूसई- सुश्रूषति-यथाविषयमवबुध्यते । दशवै० २५६ । शुश्रूषते - विनययुक्तो गुरुवदनारविन्दाद्विनिर्गच्छवचनं श्रोतुमिच्छति। नन्दी० २५०| विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषति। आव॰ २६।
सुस्सूसण- शुश्रुसणं- अदूरासन्नतया सेवनम् । दशवै० २४१। सुश्रूषणं ण पक्खओ ण पुरओ इत्त्यादि विधिना गुरुवचन-श्रवणेच्छा पर्युपासनमिति। उत्त० १७| शुश्रूषणं पर्युपास-नम्। उत्त० ५७८| सुस्सूसणाविणए- शुश्रूषणा-सेवा सैव विनयः शुश्रूषणाविनयः । भग० ९२२
सुस्सूसमाण- शुश्रूषणाः-धर्मं श्रोतुमिच्छा न गुर्वादेः पर्युपास्तिं कुर्वन्। आचा० २५६। शुश्रूषन्-श्रोतुमिच्छन्। दशवै॰ २५२| भगवद्वचनानि श्रोतुमिच्छन् शुश्रूषमाणः । सूर्य० ६।
सुस्सूसा- शुश्रूषा-पूजा। दशवै० २४९। गुरोरादेशं प्रतिश्रोतुमिच्छा शुश्रूषा गुर्वादेर्वैयावृत्यम्। सूत्र॰ १८५। शुश्रूषातदादेशंप्रति श्रोतुमिच्छा पर्युपासना वा । उत्त० ६०९। सुहंसुहं- सुखायेति-ऋतुभाज्यमानसुखः। ज्ञाता० ३३। सुखंसुखं-सुखपरम्परावाप्तिः । उत्त० ५८१। सुहं- सुखं-सुखहेतुत्वात्, उपशमश्रेण्यामुपशामकं प्रत्यपूर्व-करणानि वृत्तिबादरसूक्ष्मसंपरायरूपा गुणत्रयावस्था। सूत्र॰ १९७। सुखं तद्भवसम्बन्धिः । जम्बू० ३९८। सुखं-विशिष्टाह्लादरूपम्। प्रश्र्न० १११ |
मुनि दीपरत्नसागरजी रचित
[Type text]
सुखं-शर्म। भग० ११५। सुखं । निशी० ९आ। अणबाहं । निशी० ७७ अ । भवे निरुपद्रवता । राज० २६| प्रधानः । राज० ७। शुभः-स्व-स्वकर्मकुशलः। राज० ३। सुखंयथेप्सितवि-षयावाप्ता वाह्लादः । उत्त० २८४ । सुखं शर्म क्षेमं च । जीवा० २४२| सुखं- आह्लादनुभवरूपं क्षणम्। दशकै० ३९| शुभः मङ्गलभूतः । जम्बू० ३०| सुखं-श्रवणकालोद्भवमानन्दम्। सम० ६२। सुखविशिष्टालादरूपम्। आव ० ४४६ । सुखं - आनन्दरूपम् । भग० ६७रा
सुहड- सुहृतं- शाकपत्रादेस्तिक्तत्वादि घृतादि वा सूपविलेपि-कादीनाम् । उत्त० ६१|
सुहणामा - सुभनामा-पञ्चमीतिथी। सूर्य० १४८। शुभनामा-पञ्चमीतिथी । जम्बू० ४९१। सुहत्थि-स्थूलभद्रशिष्यः, विशिष्टगोत्रः सुहस्ती । नन्दी०
४९।
सुहत्थी - शुभार्थी भव्यान् प्रति सुहस्ती वा पुरुषवरगन्धहस्ती। भग० १२७ |
सुहदुक्ख - सुखदुःखा- सुकृतदुष्कृतम्। उत्त० ३८२ सुहफास - सुखस्पर्श वा शुभस्पर्शम्। सूर्य॰ २६३। सुखस्पर्शः शुभस्पर्शः वा । प्रज्ञा० ९९| शुभस्पर्शम् । जीवा० १९९|
सुहमेहति - सुखं-ऐकान्तिकात्यन्तिकमुक्तिसुखात्मकम्, ‘एधति' इत्यनेकार्थत्वद्धातूनां प्राप्नोति शुभं पुण्यमेधतेअन्तर्भावितण्यर्थत्वात् वृद्धि नयति। उत्त० ३१३ | सुहम्म- वद्धमाणसामिस्स सिस्सो । निशी० २४३ अ सुधर्मः- मृगग्रामनगरे चन्दनपादपोद्याने यक्षविशेषः । विपा॰ ३५। सुधर्मः-वणिग्ग्रामे दूवीपलाशचैत्ये यक्षविशेषः । विपा० ४५। सुधर्मः पञ्चमगणधरः । आव ० २४०। द्वादशमतीर्थकृ-त्प्रथमशिष्यः। सम॰ १५२।
धर्मे नाम समे, सुधर्मा शब्दार्थः सुष्ठु शोभनो धर्मोदेवानां माणवकस्तम्भवर्तिजिनसक्थ्याशातनाभीरुकत्वेन
देवाङ्गनाभोगविरतिपरिणामरूवो यस्यां सा तथा, वस्तुतस्तु सुष्ठु-शोभनो धर्मो राजधर्मः समन्तुनिर्मन्तुनिग्रहानुग्रहस्वरूपो यस्यां सा। जम्बू॰
३२
सुम्मसामि - गणहरो । निशी० ३७ अ ।
[134]
“आगम-सागर-कोषः " [५]