________________
[Type text]
सुसमदुष्षमातृतीयारकः । स्था० ७७ | सुसमसूसमा- सुषमा चासौ सुषमा च सुषमासुषमा द्वयोः समानर्थयोः प्रकृष्ठार्थवाचकत्वादत्यन्त सुषमा, एकान्तसुख-रूपोऽस्या एव प्रथमारक इति । जम्बू० ८९ । सुषमसुषमः- सागरोपमकोटाकोटीचतुष्टयप्रमाणः । कालः । भग० २७५। सुषमसुषमा अत्यन्तसुखस्वरूपः प्रथमारकः। स्था० २७। सुषमसुषमा-प्रथमारकः । स्था०
आगम- सागर- कोषः ( भाग : - ५)
७७
सुसमा - सुषमा द्वितीयारकः । स्था० ७७। सुष्ठु - शोभनाः समाः-वर्षाणि यस्यां सा सुषमा । जम्बू० ८९ | सुसमाकाल- सुषमाकालः- द्वितीयारकः । जम्बू० ८९| सुसमारपुर- सुसुमापुरम् । भग० १७१ । सुसमाहिए - सुसमाहितः शुद्धभावः । दशवै० २२८ सुसमाहिय- सुषमाहितः-सुगुप्तः। आव० ६५३। सुसमाहितः - ज्ञानादिषु यत्नपरः । दशवै० ११९ | सुसमाहितः- उद्युक्तः । दशवै० २०० | दर्शनादिषु सुष्ठुसम्यगाहितः सुसमाहितः । आव० ५१६ । सुसमाहिया - नाणे दंसणे चरित्ते य सुट्टु आहिया सुसमाहिया । दशवै० ५२ |
सुसर - दशसागरोपमस्थितिकं देवविमानम् । सम० १७ । सुसहाव- सुखभावः-शोभनस्वरूपः शुद्धभावो वा । प्रश्न०
१५८
सुसागय- सुस्वागतं अतिशयेन स्वागतम् । भग० ११६ | सुसागर - एकसागरोपमस्थितिकं देवविमानम् । सम० २ सुसाण - श्मशानम् । उत्त० ३०१ | शबानी शयनं अस्मिन्निति श्मशानं पितृवनम्। उत्त० १०८। मयसयणं । निशी० ७० अ श्मशानम्। ज्ञाता० ८० | श्मशानम्। आचा॰ ३०७ । श्मशानं प्रेतभूमिः । उत्त ६६५। शबानां शयनं श्मशानं पितृवनम्। आचा० २७० साहि- श्मशान गृहं पितृवनगृहम् । भग० २००| श्मशा-नगृहं कम्मंताणि शून्यगारं विविक्तम्। आचा०
३१६ |
सुसाणसामंत - श्मशानसामन्तं - शबस्थानसमीपम् । स्था०
४७६ ।
मुनि दीपरत्नसागरजी रचित
[Type text]
३५|
सुसाहुवाढी- सुष्ठु साधु-शोभनं हितं मितं प्रियं वदितुं शीलम-स्येत्यसौ सुसाधुवादी, क्षीरमध्वाश्रववादीत्यर्थः। सूत्र० २३७|
सुसियकसाए - शोषितकषायः । गच्छा० ।
सुसिर - सुषिरं - काहलादि । जीवा० २४७ | एकोनविंशतितमसागरोपमस्थितिकं देवविमानम् । सम० ३७। शुषिरं वंशादि। जीवा॰ २६६। शुषिरः । सूर्य० २८६। सुसिरंआउज्झं । निशी० १ अ
सुसिलिट्ठ - सुश्लिष्टः- सुघनः-सुस्थितः। जम्बू० ११०| सुश्लिष्टः-संबद्धः। जीवा॰ २२६। सुश्लिष्टःसुश्लेषावयवः मसृणः। जम्बू० ४०३ | सुश्लिष्टः संगतः । जीवा॰ २७१। सुश्लिष्टः-मांसलः। जीवा० २७०। सुसिलिट्ठा - सुश्लिष्टा अविसर्वरा । ज्ञाता० १६ । सुसीमा - वच्छविजयराजधानीनाम। जम्बू० ३५२ सुसीमाः । अन्तः १८ | सुसिमा । स्था० ८० अन्तकृद्दशानां पञ्चमवर्गस्य पञ्चममध्ययनम् । अन्त० १५। षष्ठतीर्थकृन्माता । सम० १५१। पद्मप्रभमाता। आव० १६० |
सुसील - सुशीलः । आव० ७९३ ।
भू-सुष्ठु - शोभनं शीलं समाधानं चरित्रं वा भूतः - प्राप्त सुशीलभूतः । उत्त० ३७३ ॥
सुसील सग्गी- सुशीलसंसर्गी, आयतनपर्यायः। ओघ० ၃၃၃
सुसुई - सुश्रुतिः सुशुचिः- सम्यक् श्रुतं ग्रन्थः सत्सिद्धान्तो वा। औप० ४८।
सुसज्ज - नवसागरोपमस्थितिकं देवविमानम् । सम०
१५१ |
सुसुणाय- शिशुनागः-समाधिज्ञाते सुदर्शनपुरे श्रेष्ठी ।
आव० ७०७ |
सुसुमा - सुसुमा-परिणामिक्यां धनदत्तपुत्री । आव० ४३० | सुसुमार - शिशुमारपुर- संवेगोदाहरणे धन्धुमारराजधानी । आव० ७०९। शिशुमारः-जलचरतिर्यञ्चः। प्रज्ञा० ४३ सुसूर- पञ्चसागरोपमस्थितिकं देवविमानम् । सम० १० सुसेण- सुषेणः । जम्बू० २१८ | सुषेणः- महाचन्द्रराजस्यामात्यः । विपा० ६५
सुसामाण- सप्तदशसागरोपमस्थितिकं देवविमानम् ।
सम० ३३ |
सुसाल - अष्टादशसागरोपमस्थितिकं देवविमानम् । सम० सुस्थितः - लवणसमुद्राधिपतिर्देवः । प्रज्ञा० ११४ |
[133]
“आगम-सागर-कोषः " [५]