________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]]
सुविनीयसंसाए-सुष्ठ-अतिशयेन विनीतः-अपनीतः- सुव्वए-शोभनो निरतिचारतया सम्यग्भावानुगततया च प्रसा-दितगुरुणैव शास्त्रपरमार्थसमर्पणेन संशयो- व्रतं-शीलं परिपालनात्मकस्येति सुव्रतम्। उत्त. २५१| दोलायमानमान-सात्मकोऽस्येति विनीतसंशयः, ऐरवते आगामिन्यां तीर्थकृत्। सम० १५४१ सुविनीता वा संसत्-परि-षदस्येति विनीतसंस्तकः सुव्वता-आर्यां। निर० ३० विनीतस्य हि स्वयमतिशयवि-नीतैव परिषद्भवति।
सुव्वत्त-सुव्रत-सुव्यक्तम्। उत्त० ११३। उत्त० ६६
सुव्वय-सुव्रतं-अणुव्रतम्। प्रश्न. १३६। पद्मप्रभोः प्रथमसुविभत्त-सुविभक्तः। सूर्य २९। सुविभक्तः
शिष्यः। सम० १५२। सुव्रतः। जम्बू०५३५। एकाशीतिसुविच्छित्तिकः। जम्बू० २५४
ममहाग्रहः। स्था०७९| सुव्रतः-सव्रतः। सुविभत्तिओ-सुविभक्तिकः-सुविच्छित्तिकः। जीवा. शोभनचित्तवृत्त-वितरणे वा। ओघ० १०७। सुव्रतः१८
समाधिज्ञाने शिशुनाग-श्रेष्ठिपुत्रः। आव० ७०७। सुव्रतःसुविर-स्वप्तारं-स्वप्नशीलम्। बृह. २४८ आ। सुविरः- धृतसत्पुरुषव्रतः। उत्त० २८१। दोषवान् साधुः। ओघ० ९८१
सुव्वया-धर्मनाथमाता। सम० १५११ आर्याविशेषः। सुविसाय-विंशतिसागरोपमस्थितिकं देवविमानम्। सम० ज्ञाता० १०७ आर्याविशेषः। ज्ञाता० २०९। आर्याविशेषः। ૨૮,
ज्ञाता०२२६। आर्या। निर० ३४। सुव्रता-धर्मजिनमाता। सुविसुद्ध-सुविशुद्धः-निर्मलः। ज्ञाता०६३।
आव० १६०। सुव्रता। आव० ७९३| सुव्रताःसुविहि-सुविधिः-योगसङ्ग्रहे एकोनविंशतितमो योगः।। शोभनानुव्रतधा-रकाः। बृह० २।
आव०६६४। शोभनो विधिरस्येति सुविधिः, नवमजिनः, सुसंकय- सुसंस्कृतः-परमसंस्कारमुपनीतः। जीवा०। यस्मिन गर्भगते सर्वविधिष्वेव विशेषतः कुशला सुसंजत्त-सुसंयुक्तः-सावधानः। आव० ७१६। जननीति विधिः। आव०५०३।।
सुसंतुट्ठ-सुसन्तुष्टः-येन वा केन वा सन्तोषगामी। दशवै. विहिअ-सुविहितं-सामायिकपञ्चमपर्यायः। आव. २३१॥ ४७४।
सुसंपरिग्गहिय-सुसम्परिगृहीतः-सुष्ठु-अतिशयेन सुविहिअकोढग-सुविधिकोष्ठकं सुसूत्रणा
सम्यग्-मनागप्यचलनेन परिगृहीतः। जीवा० ३६१। पूर्वकरचितोपरितन-भागविशेषः। जम्बू. १०७ | सुसंभंत-सुसम्भ्रातः-अत्याकुलः। उत्त० ४७४। सुविधिकोष्ठकम्। जीवा० २६९।
सुसंवरं- सुगुप्तम्। ओघ० १३९। सुविहिता- साधवः। निशी० १५३ आ।
सुसंहया-सुसंहता-सुश्लिष्य। जीवा० २७०/ सुविहिय-सुष्ठु विहितं-अनुष्ठितं यस्य सः सुविहितः। | सुसंहियं-सुसम्भृतम्। आव० ४०११ सम० १२७। सुविहितः साधुः। ओघ० ४। सुविहितः- | सुसज्ज-सुष्ठुप्रगुणम्। ज्ञाता० २२१। साधुः। आव० ५२०| शोभनं विहितं अनुष्ठानं यस्य स । | सुसण्णाग-अलसो। निशी. १६३ सुविहितः-साधुः। आव० ६१९। सुविहितः
सुसमण-सुशामनः-सष्ठ-अतिशयेन शमनं शान्तभावो शोभनानुष्ठानः। ओघ० १५६। सुविहितः-शोभनं विहितं- यस्य स। जम्बू. १३१| अनुष्ठानं यस्येति साधुः। ओघ० ४। सुविहितं शोभनं । सुसमदुसम-कालविशेषः। आव० ५३९। विहितं-सम्यग्दर्शनाद्यनुष्ठानम्। आचा० ३४। सुसमदुसमा- सुषमदुःषमःसुविही- छद्दारुआलिंदो। निशी. १९२ अ। अङ्गणम- सागरोपमकोटाकोटीद्वयप्रमाणः कालः। भग० २७५ ण्डपिका। बृह० २१२।
सुषमष्षमा-अवसर्पिण्यां तृतीयारकः। आव० १२० सुवीर-षट्सागरोपमस्थितिकं देवविमानम्। सम० १२॥ | सुसमदुस्समा- सुषमदुष्षमः-दुष्टाः समा अस्यामिति सुवुट्ठि-सुवृष्टिः-धान्यादिनिष्पत्तिहेतुः। भग० १९९) दुष्षमा, सुषमा चासौ दुष्षमा च सुषमदुष्षमा, सुव्रत-लोभपिण्डदृष्टान्ते साधुः। एड. १३९ | सुषमानुभावबहुलस्य दुष्षमानुभावः। जम्बू० ८९।
मुनि दीपरत्नसागरजी रचित
[132]
"आगम-सागर-कोषः" [५]