________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
३५३।
सुवन्नपाग- कलाविशेषः। ज्ञाता० ३८॥ सुवज्जं-त्रयोदशमसागरोपमस्थितिकं देवविमानम्। | सुवन्नभूमी- सागरस्थानम्। बृह. ३९ अ। सम०२५
| सुवन्नवासा-सुवर्णवर्षः। भग० १९९| सुवण्ण-सद्वर्णः ज्योतिष्कः। भग० १३५ सुवर्ण-पृथिवी- | सुवन्नवुट्टी-सुवर्णवृष्टिः। भग. १९९| भेदः। आचा० २९। प्रवालांकुरसन्निभं। निशी० १२५आ। | सुवन्नसिप्पी-सुवर्णशुक्तिका-सुवर्णमयी शुक्तिका। सुवर्णवर्णकृमिसूत्रभवं वस्त्रम्। बृह० २०१ अ।
प्रज्ञा० ३६३ षोडशकर्ममाषकनिष्पन्नः सुवर्णः। अनुयो० १५५ सुवन्नागर-स्वर्णाकरः। भग० १९९। सुवर्णः-सद्वर्णः ज्योतिष्क इति, सुवर्णकुमारो वा। सुवप्प-सुवप्रविजयः। जम्बू० ३१७। औप. १००। ज्ञाता०४९। स्वर्ण-शोभनं वर्ण
सुवर्ण-चत्त्वारि मधुरतृणफलान्येकः-श्वेत सर्षपः विशिष्टवर्णिकम्। उत्त. ३१६ स्वर्णाः
षोडशः ते एकं धान्यमाषफलं वे ते एका गुजा पञ्च शोभनवर्णोपेतत्वाज्ज्योतिस्का यक्षराक्षस-किन्नराः। ता गुञ्जाः एक कर्म-माषकः, षोडशकर्ममाषका एक सम०६२।
सुवर्णः। जम्बू० २२६॥ सुवण्णकारा- तृतीया श्रेणिः। जम्बू. १९३।
सुवर्णकूल- ह्रदविशेषः। स्था० ७५ सुवण्णकूलाकूड- सुवर्णकूलानदीकूटम्। जम्बू० ३८१। सुवर्णकूला-शिखरीवर्षधरे सप्तमकूटम्। स्था०७२। सुवण्णखलगं- सुवर्णखलं-ग्रामविशेषः। आव० २००। सुवर्ण-कुला। स्था० ७५१ सुवण्णखोडीअ-सुवर्णखोरकः। आव० ४२११
सुवर्णगुलिका-उदायननृपस्य प्रभावतीदेवीसत्का सुवण्णजुहिया-सुवर्णयूथिका। प्रज्ञा० ३६१।
दत्ताभिधाना दासी। प्रश्न० ८९। सुवण्णजूहियाकुसुम-सुवर्णयूथिकाकुसुमम्। जीवा० सुवर्णचरितादि-आच्छादनम्। उत्त०६५०| १९१|
सुवर्णछल्ली-त्वग्विशेषः। जीवा० १३६) सुवण्णपास-सोपणैयपार्श्वः-गरुडसमीपः। उत्त०४११।। सुवर्णपण-नाणकविशेषः। नन्दी. १५६ सुवण्णभूमी-सुवर्णभूमिः। उत्त० १२७। आव० १४८५ । सुवर्णभूमी-यत्रजलमार्गेण गम्यते तत्। सूत्र० १९६| सुवण्णवालुगा-सुवर्णवालुका-नदीविशेषः। आव० १९५५ । | सुवर्णकरः- यस्मिन्निरन्तरं महामूषासु सुवर्णदलं सुवण्णसद्दाल-सुवर्णशब्दालं सकिंकणीकं वस्त्रम्। जीवा० | प्रक्षिप्य सुवर्णमुत्पाट्यते सः। जीवा० १२३।।
४०४। सुवर्णशब्दालं नूपुरादिनिर्घोषयुक्तः। जीवा० ४०४। । | सुवाय- पञ्चसागरोपमस्थितिकं देवविमानम्। सम० १०| सुवण्णा- सुवर्णाः-गरुडकुमाराः। जम्बू० २०१। सुवासव-सुवासवः-वासवदत्तराजकुमारः। विपा० ९५। सुवण्णागर- सुवर्णाकरः। ज्ञाता० २२८१
सुवासवः-विपाकदशानां द्वितीयश्रुतस्कन्धे सुवति- नस्यति। निशी० १६अ।
चतुर्थममध्य-यनम्। विपा० ८१ सुवन्न- सुवर्णवर्णसूत्रम्। ३३८। सुवर्णम्। प्रज्ञा० २७ सुविणंत-स्वप्नान्तातः, विभागः अवसानः। भग०७१२। सुवन्नकुमारा-सुवर्णकुमाराः
स्वप्न-स्वापक्रियानुगतार्थः विकल्पः। भग० ७१०। स्ववैश्रमणस्याज्ञोपपातवचनानिर्दे-शवतिनो देवाः। भग. प्नम्। आव०४२९। स्वप्नः-स्वप्नप्रतिपादको ग्रन्थः। १९९। भुवनपतिभेदविशेषः। प्रज्ञा०६९।
सूत्र. २१८। सामान्यफलवान्। भग० ५४३। सुवन्नकुमारीओ-सुवन्नकुमार्यः
सुविणपाढग-स्वप्नपाठकः। आव० ३४३। वैश्रमणस्याज्ञोपपातवचन-निर्देशवर्तिन्यो देव्यः। भग.
सुविणा-स्वप्नात् पुष्पचूलाया इव या स्वप्ने वा या १९९।
प्रतिपद्यते सा स्वप्ना। स्था०४७३। सुवन्नकोडी-सुवर्णकोटिकः-सुवर्णपुरुषः। आव० ४५२। | सुविणीअप्पा-सुविनीतात्मा-जन्मान्तरकृतविनयःसुवन्नजुत्ति-कालविशेषः। ज्ञाता० ३८१
निरति-चारधर्माराधकः। दशवै. २४९। सुवन्नदार- सिद्धायतने चतर्थं दवारम्। स्था० २३० सुविधिस्वामी-तीर्थव्यवच्छेदसमयवान्। प्रज्ञा. १९|
मुनि दीपरत्नसागरजी रचित
[131]
"आगम-सागर-कोषः" [१]