________________
[Type text] आगम-सागर-कोषः (भागः-५)
[Type text] सुरादेवी- सुरादेवी पश्चिमरुचकवास्तव्या दिक्कुमारी | दिक्कुमारिमहत्तरिका। स्था० १९८१ सुरूपाआव० १२२। पाश्चात्यरुचकवास्तव्या द्वितीया
तृतीयकुलकरपत्नी। आव० ११२। धर्मकथायां दिक्कुमारीमहत्त-रिका। जम्ब० ३९१। शिखरिणिवर्षधरे चतुर्थवर्गेऽध्ययनम्। ज्ञाता० २५२। धर्मकथायां चतुर्थो कूटः। स्था०७२। निरयावल्यां
पच्चमवर्गेऽध्ययनम्। ज्ञाता०२५२ चतुर्थवर्गेऽष्टममध्ययनम्। निर० ३७
सुरेंददत्ते-सुरेन्द्रदत्तः-सम्भवजिनप्रथमभिक्षादाता। सुरादेवीकूड-सुरादेवीकूटम्। जम्बू. २९६। सुरादेवीकूटं- आव०१४७ सुरादेवीदिक्कुमारीकूटम्। जम्बू. ३८१|
सुलभबोहिय-सुलभबोधिकः बोधिः-जिनधर्मः। प्राप्तिः सुरासुरिया- भोजने अयं च सूरोऽयं च सूरो भुक्तां च सा सुलभा यस्य स सुलभबोधिकः। स्था०६० यथेष्ट-मित्येवं या परिवेषणक्रिया सा सूरासूरिका। सुललिअ-सुललितं-स्वरघोलनाप्रकारेण सुष्ठ-अतिशयेन ज्ञाता०२५३।
ललतीव यत्, यदिवा यत् श्रोत्रेन्द्रियस्य सुरिंदगोवग- सुरेन्द्रगोपकः-वर्षासु रक्तवर्णः
शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव च क्षुद्रजन्तुविशेषः। जम्बू० २१२।
प्रतिभासते तत्। जम्बू०४०। सुरिंददत्त- तृतीयतीर्थकृत्प्रथमभिक्षादाता। सम० १५१। | सुललिय-स्वरघोलनाप्रकारेण सुष्ठु-अतिशयेन ललतीव सुरेन्द्रदत्तः-इन्द्रदत्तराजस्यामात्यदुहितसम्भूतः। । यत् सुकुमालं तत् सुललितम्। अनुयो० १३२। कुमारः। उत्त० १४९। सुरेन्द्रदत्तः
सुलस-कालसौकरिसुतः अभयकुमारस्य सखा। सूत्र० तितिक्षोदाहरणेऽमात्यपुत्रीजातः इन्द्रदत्तराजसुतः। १७८। सुलसद्रहः। जम्बू० ३०८, ३५५५ ओघ० ७०२
सुलसदह-देवकुरौ चतुर्थो ह्रदः। स्था० ३२६। सुरियाभ- सूरियाभः-ज्ञातायां त्रयोदशमेऽध्ययनेऽतिदेशः। सुलसा-दशमतीर्थकृत्प्रथमा शिष्या। सम० १५२। आगाज्ञाता० १८०। ज्ञातायां षोडशमेऽध्ययने अतिदेशः। मिन्यां षोडशतीर्थकृत्पूर्वभवनाम। सम० १५४। स्मृतिविज्ञाता० २१०। ज्ञातायां त्रयोदशममध्ययने अतिदेशः। शेषः। आव. १५८ भद्दिलपुरे नागगाथापतेर्भार्या। अन्त० ज्ञाता० १७८1 नाट्यविधावतिदेशः। निर०२९।
४। सुलसा-अमूढदृष्टित्वोदाहरणे श्राविका। दशवै.१०२ सुरुआ- मध्यमरुचकवास्तव्या तृतीया दिक्कुमारिका। अम्बडपरिव्राजकसमृद्धिरुपलभ्यापिन संमोहं गता जम्बू० ३९१।
श्राविका। प्रज्ञा०६१। सुलसा। निशी. १५। सुलसासुरुचि- सुरूची रुढिगम्या आभरणविशेषो वा। प्रश्न० ७०। शिक्षायोगदृष्टान्ते राजगृहे प्रसेनजित्सत्करथिकपत्नी सुरूप-आधानुमोदनायां श्रीनिलयपुरे राजपत्न्युपभोक्ता श्राविका। आव०६७६| वणिक्। पिण्ड०४९।
सुलसुलायइ-झटति। तन्दु सुरूपविदयुन्मती-किन्नरीविशेषः। प्रश्न. ९० | सुलोचना- मानपिण्डोदाहरणे कौटुम्बिकगृहिणी। पिण्ड. सुरूपा-भूतानन्दस्य तृतीयाऽग्रमहिषी। भग० ५०४। १३४१ सुरूपा- मध्यरुचकवास्तव्या दिक्कुमारीप्रधाना। आव० | सुवग्गू-सुवल्गू-ईशानेन्द्रलोकपालस्य वरुणस्य १२३
विमानम्। भग० २०३। सुवल्गूर्विजयः। जम्बू. ३५७। सुरुव- यशस्मत्कुलकरभार्या। स्था० ३९८ भूतेन्द्रः। स्था० | स्था० ८० ८५ सुरूपः। ज्ञाता०११। सरूपः-भूतेन्द्रः। जीवा. १७४१ | सवच्छ-सवत्सः-दक्षिणात्यक्रन्दितव्यन्तराणामिन्द्रः। सरूपः-दक्षिणनिकायेदवितीयो व्यन्तरेन्द्रः। भग प्रज्ञा० ९८। कंद्रेन्द्रः। स्था० ८५। सवत्सः विजयः। जम्बू. १५८
३५२ सुरुवा-सुरूपा भूतानदस्य तृतीयाऽग्रमहिषी। भग० ५०४॥ | सुवच्छा-सुवत्सा-अधोलोकवास्तव्या दिक्कुमारी। आव० सुरूपस्य तृतीयाऽग्रमहिषी। स्था० २०४। दिक्कुमारी। | १२१। सुवत्सा पञ्चमी दिक्कुमारी महत्तरिका। जम्बू. महत्तरिका। स्था० ३६१। तृतीया
| ३८८१ स्था० ८०| सुवत्सा-विमलकञ्चनकूटे देवी। जम्बू.
मुनि दीपरत्नसागरजी रचित
[130]
"आगम-सागर-कोषः" [१]