________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सुयहाण- श्रुतस्थानं-आचार्योऽहमित्यादिकम्। पिण्ड. ३५१ ९७१ श्रुतस्थान-गण्यादिः। पिण्ड. ९८१
सुरक्ता-वापीनाम। जम्बू० ३७११ सुयधम्म- श्रुतधर्मः-श्रुतस्वभावः, बोधस्वभावत्वात् सुरगणनरिंदमहिय-सुरगणनरेन्द्रमहितःश्रुतबो-धश्च। आव० ८७ श्रुतधर्मः-चारित्रधर्मः, श्रुतं- देवसमूहनृपपूजितः। आव० ७८८।। द्वादशाङ्गं तस्य धर्मः श्रुतधर्मः। दशवै० २३। श्रुतमेव- । | सुरगोव-सुरगोपः-इन्द्रगोपाभिधानो रक्तवर्णः कीटः। आचारादिकं दुर्गतिप्रपत्तज्जीवधारणात्। धर्मः- ज्ञाता० १६० श्रुतधर्मः। स्था० ५१५२ श्रुतमेव धर्मः श्रुतधर्मः- सुरङ्गः- भूमिगृहम्। उत्त० ३७८ नन्दी. १६७| स्वाध्यायः। स्था० १५४
सुरह-सुराष्ट्रजनपदः। ज्ञाता० २०| निशी. ३०४ आ। सुयनिस्सिए- श्रुतं-कर्मतापानं निश्रितं-आश्रितम्, श्रुतं । सुरत-मैथुनम्। ओघ० १०७।। वा निश्रितमनेनेति श्रुतनिश्रितम्, यत्पूर्वमेव सुरतानुबन्धि- मनःपरिचारणं-सुरतानुबन्धिः परस्परं श्रुतकृतोपकारास्ये-दानीं पुनस्तदनपेक्षमेवानुप्रवर्तते सभ्या-सभ्यमनःसङ्कल्पकरणरूपम्। प्रज्ञा० ५५२। तदवग्रहादिलक्षणं श्रुतनि-श्रितम्। स्था० ५१। सुरत्तकणवीर- सुरक्तकणवीरं कुसुमविशेषः। प्रश्न० ५९। सुयपय- श्रुतपदाभिधेयं-आचारादिशास्त्रम्। अनुयो० ३२१ सुरदत्त-उत्कृष्टमालापहृते गृहपतिः। प्रश्न. १०९| सुयपिच्छ- शुकपिच्छं शुकस्य पतत्रम्। प्रज्ञा० ३६०| सुरप्पिए- यक्षायतनम्। ज्ञाता०९९०। सुरप्रियःसुयपेट- त्रीन्द्रियविशेषः। प्रज्ञा० ४२।
यक्षायतन-विशेषः। अन्त० । सुरप्रियनामयक्षायतनम् सुयबेंट-त्रीन्द्रियजन्विशेषः। जीवा० ३२१
|आव०६२ सुयभत्ती- श्रुतभक्तिः -श्रुतबहुमानः,
सुरप्पिय-नन्दनवनोद्याने यक्षः। निर० ३९। विपक्षितकर्मबन्धकारणम्, एकोनविंशतितमस्थानकम् सुरभि-सुरभिः-शतयुः। बृह. १४३ आ। | आव० ११९| श्रुतभक्तियुक्तता-प्रवचनप्रभावना सुरभिउवल-सुरभ्युपलः-गन्धपाषाणः। पिण्ड० ९। श्रुतभक्तिः -प्रवचनप्रभावना तया च निर्वति-तवान सुरभिगंधनाम- यदुदयाज्जन्तुशरीरेषु सुरभिगन्ध श्रुतबमानेन। ज्ञाता० १२२॥
उपजायते तत्सुरभिगन्धनाम। प्रज्ञा० ४७३। सुयभावभासा- श्रुतभावभाषा, भाषाभेदः। दशवै० २०८। | सुरभिगंधकासाइया-सुरभिगन्धकषायद्रव्यपरिकर्मिता सुयमुहगुज्झदरागसरिस- शकमखस्य गुजार्धस्य च लघु-शारिका सुरभिगन्धकाषायिकी। जीवा० २५३। रागेण-सदृशो रागः। ज्ञाता० २३१|
सुरभिदाण- सुरभिदानं-सुगन्धिमद्जलम्। ज्ञाता० १६०/ सुयवेय-तृणविशेषः। प्रज्ञा० ३३॥
सुरभिपुर- श्रीमहावीरविहारक्षेत्रम्। आव० १९७१ सुयसागर- ऐरवते आगामिन्यां नवम तीर्थकृत्। सम. | सुरयरिक्का- सुरतविरतः मुक्तमैथुनः। चतु०। १५४
सुरवर-सुरवरः-सत्योदाहरणे शौर्यपुरे यक्षविशेषः। आव० सुयान- सुगति-सुज्ञानं वा। सम० १८१
७०५ सुयाल-सुकालः। भग० १९९।
सुरहि-सुरभिः शतग्रुः। आचा० ३४८१ सुयी- पञ्चदशमजिनस्य प्रथमा शिष्या। सम० १५२। सुरहितोवलए-गन्धारोहकः। ओघ० १३० सुरंगा-सुरङ्गा। आव० १६०, ६७७।
सुरहिपलंब-सुरभिः शतग्रिप्रलम्बः। आचा० ३४८१ सुर-सुष्ठु राजते सः सुरः-देवः। उपा० २६।
सुरा-हिमवद्वर्षधरे नवमकूटम्। स्था० ७१। सुरापिष्टापिट्ठकम्पादिद-व्यसंजोगओ। दशवै० ८८ ज्ञाता० २०९। दिनिष्पन्नाः । दशवै. १८८५ सुरइय-सुरचितः सुष्ठुकृतः सुरतिदो वा सुखकरः। प्रश्न. तन्दुलधवादिवल्लीनिष्पन्ना। विपा. ४९। ७०| अचलपुरीयः कौटुम्बिकः। मरण |
काष्ठपिष्टनिष्पन्नः। उपा०४९। सुरक्खिय- सुष्ठु-प्राहरिकपुरुषादिव्यापारणद्वारेण सुरादेव- वाराणस्यां गृहपतिः। स्था. ५०९। महावीरस्य रक्षितः-पालितो दस्युभूषिकादिभ्यः। सुरक्षितः। उत्तः । चतुर्थश्राद्धः। उपा० ३४।
मुनि दीपरत्नसागरजी रचित
[129]
"आगम-सागर-कोषः" [५]