________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सुमणि-स्वप्नः-निन्द्रावशविकल्पज्ञानः। सम० १७ स्वप्नं -स्वप्नफलाविर्भावकम्। सम०४९। स्वप्नंस्वप्नफलम-पचारात् स्वप्नम्। सम० १८स्वप्नःनिद्राविक्रमः। प्रश्न. १०९। सुमिणगदंसणोवम-स्वप्नदर्शनोपमः। उत्त. ३२९। सुमित्त-द्वितीयचक्रवर्तिपिता। सम० १५२। सुमित्रःशान्ति-जिनप्रथमभिक्षादाता। आव० १४७। मल्लिनाथसहप्रव्रजकः तृतीयो राजकुमारः। ज्ञाता० १५०| शान्तिनाथजिनप्रथम-भिक्षादाता। सम०१५१ पञ्चमजिनपूर्वभवनाम। सम० १५१। सुमित्तविजए- सुमित्रविजयः-सगरचक्रीपिता। आव०
१६३ सुमित्तु-सुमित्रः-मुनिसुव्रतपिता। आव० १६१। सुमुख-अभिष्टवक्ता पुरुषः। स्था० ४३। सुमुह- यादवविशेषः। ज्ञाता०२१३। अन्तकृद्दशानां तृतीय-वर्गस्य नवममध्ययनम्। अन्त०३ अन्तकृद्दशायामणगारः। अन्त०१४। सुमुखः यदोरपत्त्यः । प्रश्न०७३। सुमुखः-हस्तिनागपुरे गाथापतिः। विपा० ९११ सुमेघा-उर्ध्वलोकवास्तव्या दिक्कुमारी। आव० १२२ सुमेहा- सुमेघा तृतीया दिक्कुमारीमहत्तरिका। जम्बू.
૨૮૮૫. सुयंगा- श्रुतं-श्रुतज्ञानं अङ्ग-कारणं यस्याः सा श्रुताङ्गाः,
अहिंसाया नवमं नाम। प्रश्न. ९९। सुय-श्रुतं-विशिष्टमत्यंशरूपः। स्था० ३४८ श्रुतं-दवादशा
ङ्गम्। स्था० ५२। श्रूयते तदिति श्रुतं-शब्द एव स च । भाव-श्रुत कारणम्। स्था० ४६। श्रुतं-ग्रंथः। स्था० ४४५। श्रूयत इति श्रुतं शब्द एव, भावश्रुतकारणत्वात्, श्रूयतेऽनेनेति श्रुतं, तदावरणक्षयोपशमः, श्रूयतेऽस्मादिति श्रुतं, तदावरण-क्षयोपशमः, श्रूयतेऽस्मिन्निति वा क्षयोपशमः, शृणोतीति वाऽऽत्मैव तदुपयोगानन्यत्वात्। आव०७ श्रुतं-दवितीया परिज्ञा। व्यव० ३९१ अ। श्रवणं-श्रुतं अभिलाषप्लावितार्थग्रहणस्वरूप उपलब्धिविशेषः। अनुयो० २। शुकः-कीरः। प्रश्न०८ श्रुतंप्रतिविशिष्टार्थप्रतिपादनफलं वाग्योगमात्रं, भगवता निसृष्टमात्मीयश्रवणकोटरप्रविष्टं
क्षायोपशमिकभावपरिणामाविर्भावकारणं श्रुतम्। दशवै. १३६। श्रूयत इति श्रुतं-शब्द एव, भावश्रुतकारत्वात्, कारणे कार्योपचाराद, श्रूयते वा अनेनास्मदस्मिन्वेति श्रुतं, तदावरणकर्मक्षयोपशमः, आत्मैव वा श्रुतोपयोगपरिणामा-नन्यत्त्वात् शृणोतीति श्रुतम्। स्था० ३४७। सूत्र्यन्ते सूच्यन्ते वाऽथां अनेनेति सूत्रम्। स्था० ५२ श्रुतं-द्वादशाङ्गीरूपम-हत्प्रवचनम्। भग०६। स्मृतं-प्रतिपादितं अनुचिन्तितं वा। भग०६५। स्मृतंअनुध्यातम्। भग० १००| स्मृतमिव स्मृतं स्पष्टप्रतिभासभावात्। भग० ३१६। श्रुतं-आकर्णितम्। भग० १००| श्रुतं-वाच्यवाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणहेतुरूपलब्धिविशेषः, एवमाकारं वस्तु घटशब्द-वाच्यं जलधारणाद्यर्थक्रियासमर्थमित्यादिरूपतया प्रधानीकृतः समानपरिणामः, शब्दार्थपर्यालोचनानुसारी इन्द्रियम-नोनिमित्तोऽवगमविशेष इत्यर्थः। प्रज्ञा. ५२६। श्रुतं-आक-र्णितं, अवधारितम्। उत्त० ८०| श्रुतंसामायिकादिबिन्दु-सारान्तं शास्त्रम्। आव०६०४। श्रुतंकषायोपशमहेतुः श्रुतान्तर्गतोपदेशः। उत्त० ५०६। श्रूयते तदिति श्रुतं-शब्द-मात्रम्। उत्त० ५५६। श्रुतं-आकर्णितंअवगतं अवधारितम्। आचा० १११ श्रुतं-आकर्णितम्। उत्त० २८४। सूत्र्यन्ते सूच्यन्ते वाऽर्था अनेनेति सूत्रम्। स्था० ५२॥ सुयकरणं- श्रुतकरणं व्याकरणादिपरिज्ञानरूपोऽवस्थाविशेषोऽपरकलापरिज्ञानरूपश्च, उत्तरकरणे दवितीयः। सूत्र
५ सुयकेवली- श्रुतकेवली, सुयकेवली-पण्णवणं पडुच्च केवलीवद्भवति कथमुच्यते चउव्विहे जाणणे य गहणे य तुल्ले रागदोसे अणंतकायस्स वज्जणया एकाणि दाराणि अण्णे य पयत्थे जहा केवली पण्णवेइ तहा सअधरोऽवि। निशी. १३९ अ। सुयक्खंध- श्रुतस्कन्धः-अध्ययनसमुदायलक्षणः। सम०
१०८1 सुयक्खायधम्म-सष्ठ दाख्यातो धर्मोऽस्येति स्याख्यातधर्मा, संसारभीरुत्वादयथारोपितभारवाहीत्यर्थः। आचा० २४४।
मुनि दीपरत्नसागरजी रचित
[128]
"आगम-सागर-कोषः" [१]