________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
सुभासियं- शोभनव्यक्तवाग्रूपं सुभाषितं शुभाश्रितं यस्याऽसौ। जीवा० २४३। सुमनः-शोभनमनः। उत्त. सुखाश्रितं सुधाश्रितम्। प्रश्न० ११४।
३८५। सुमनः रुचक-समुद्रे पूर्वार्धाधिपतिर्देवः। जीवा. सुभासुभ-शुभाशुभं दुर्भिक्षादि। ओघ० १३५१
३६८1 सुमनसः-पुष्पाणि। ओघ०७५) सुभिक्ख- सुभिक्ष-सुकालः-भिक्षुकाणां भिक्षासमृद्धिः। सुमणभद्द-सुमनोभद्रः-अन्तकृद्दशानां षष्ठमवर्गस्य भग० १९९।
द्वादशम-मध्ययनम्। अन्त०१८ चम्पायां मशकहतः। सुभूम-चक्रवर्तीः। भग०७५३| अष्टमचक्रवर्ती। सम. मरण| सुमनोभद्रः-वैश्रमणस्य पुत्रस्थानीयो देवः। १५२। आगामिन्यां दवितीयकलकरः। सम. १५३। भग० २००१ सुमनोभद्रः। अन्त० २३। मानिक्ष-त्रियः। सूत्र० १७३। कार्तवीयसुतः त्रिः सुमणस-वल्लीविशेषः। प्रज्ञा० ३२सुमनसःसप्तकृत्त्वो ब्रह्मणा व्यापादिताः। सूत्र० १७०| सुभौमः- नन्दीश्वरोदे समुद्रे देवविशेषः। जीवा. ३६५ अष्टमचक्रवर्ती। आव० १५९। सभूमः-कार्तवीर्यपत्न्याः सुमणा-सप्तमतीर्थकृतस्यप्रथमा शिष्या। सम० १५२ सभ्रमेण सुखेन पलितः। आव० ३९२। सुभूमः- सुमना -नागमित्रस्य चतुर्थाऽग्रमहिषी। भग० ५०४। अष्टमचक्रवर्ती। जीवा० १२११
सुमनाः-शोभनं यस्याः सकाशाद् भवति सा सुमनाः। सुभूमिभाए-चम्पायामुद्यानम्। ज्ञाता०९१।
जम्बू. ३३६। सुमनाः-दक्षिणपूर्वरतिकरपर्वतस्य पूर्वस्यां सुभूमिभाग-उद्यानम्। ज्ञाता० १९६|
शक्रदेवेन्द्रस्य पद्मनामिकाया अग्रमहिष्याः राजधानी। पृष्ठचम्पायामुद्यानवि-शेषः। उत्त. ३२३।
जीवा० ३६५। शोभनं मनो यस्याः सकाशाद् भवति सा उद्यानविशेषः। ज्ञाता०२०४१
सुमना। जम्ब्वाः सुदर्शनायाः अष्टमं नाम। जीवा० २९९। सुभोगा- तृतीया दिक्कुमारी। जम्बू० ३८३। सुभोगा- सुमनाः कालवाले-न्द्रस्य चतुर्थाऽग्रमहिषी। स्था० २०४। अधोलोकवास्तव्या दिक्कुमारी। आव० १२१।
सुमनसः- मनः कालुष्याभावात् सौमनसः। जम्बू०३५४| सुभोम- ग्रामविशेषः। आव. २१८ भरते
सुमणातिया-अन्तकृद्दशानां सप्तमवर्गस्य आगामिन्यामुत्स-पिण्यां द्वितीयकुलकरः। स्था० ३९८१ | द्वादशममध्ययनम्। अन्त०२५ सुमंगल-विमलवाहनराज्ञो नोदितोमुनिः। भग० ६८९।। | सुमणुभद्द-सुमनोभद्रः-चम्पायां जितशत्रोः पुत्रः युवराजःऐरवते आगामिन्यां प्रथमतीर्थकृत्। सम. १५४ धर्मघोषशिष्यः। उत्त० ९२। सुमनोभद्रः-अरुणोदे समुद्रे सुमङ्गलः-शिक्षा-योगदृष्टान्ते जितशत्रुाजपत्रः। आव० | देवविशेषः। जीवा० ३६७ ६७८समङ्गलः-ग्रामविशेषः। आव. २२५१
समतिस्वामी- गर्भस्थे तज्जनन्या व्यवहारकारकः सुमंगला-भरतमाता। आव० १६१। प्रथमचक्रवर्तेर्माता। | तीर्थंकरः। नन्दी० १५८१ सम० १५२
सुमत्तओ-साधारणबादरवनस्पतिकायविशेषः। प्रज्ञा० । सुमई- सुमतिः-प्रथमकुलकरः। जम्बू. १३२। शोभना सुमना-वापीनाम। जम्बू. ३७०। मतिरस्येति सुमतिः-पञ्चमजिनः, यस्मिन् गर्भगते सुमनोभद्रा- यक्षभेदविशेषः। प्रज्ञा० ७०| जननी सर्वत्र विनिश्चयेषु अतीव मतिसंपन्ना जाताऽतः । | सुमरणीया-स्मतव्या। चतु०। सुमतिः। आव० ५०२। सुमतिः-धृतिमतिविषये मुख्या समरुत-अन्तकृद्दशानां सप्तमवर्गस्य षष्ठममध्ययनम् पाण्डववंशे कनिष्ठा पाण्डुसेणराजपुत्री। आव० ७०८५ । अन्त० २५ ऐरवते आगामि-न्यां दशमकुलकरः। सम० १५३। सुमहंदोस-सुमहान् दोषः। ओघ० २२११ समण- समनः-नन्दीश्वरोदे समद्रे देवविशेषः। जीवा.
सुमह-सुमहान्-अतिशयगुरुरत्युच्चः। उत्त० ३५२। ३६५ स्वप्ना-निद्राविकृतविज्ञानप्रतिभातार्थविशेषः। सुमहु- वनस्पतिकायविशेषः। भग० ८०४। स्था० ५०२। शोभनं-धर्मध्यानादिप्रवृत्तिं वृत्तं
सुमागह-समागधः-राष्ट्रकविशेषः। आव० २१९। मनोऽस्येति सुमनः। आव० ३६५। इशानेन्द्रलोकपालस्य | सुमिणतय-स्वप्नान्तः। आव० ७०२। सोमस्य विमानम्। भग. २०३१ समनः-शोभनं मनो समिणतियं-स्वप्नान्तिकं स्वप्नप्रत्ययं कर्म। सूर्य. १२
मनि दीपरत्नसागरजी रचित
[127]
"आगम-सागर-कोषः" [५]