Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 138
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] पञ्चसागरोपमस्थितिकं देवविमानम्। सम० १०| शूरः- पञ्चसागरोपमस्थितिकं देवविमानम्। सम०१० निर्भयः। व्यव० २३० । सूरप्पभा-सूर्यस्य प्रथमाऽग्रमहिषी। स्था० २०४। सूर्य-द्वीपविशेषः। समुद्रविशेषश्च। जीवा० ३६९। सूर्यप्रभा-सूर्यस्य ज्योतिषिन्द्रस्य प्रथमाऽग्रमहिषी। निर्भयः-स च कुतश्चिदपि न भयमुपगच्छति। व्यव० जीवा० ३८५। धर्मकथायां सप्तमवर्गेऽध्ययनम्। ज्ञाता० २८३ आ। शूरः-पराक्रमवान् योधो वा। उत्त० ९१। शूरः- २५२। जोतिषचक्रे तृतीयाऽग्रमहिषी। भग० ५०५। अत्यन्तसाहस-धनः। प्रश्न. १३३। शूरः-चारभटः। सूरप्रभसूर श्रीयोः पुत्री। ज्ञाता०२५२ प्रश्न. १६। शूरः-चौरचारभटादिभिरनभिभवनीयः। ब्रह. | सूरप्पमाणभोई-सूरप्रमाणभोजी-सूर्योदयादस्तमयं ३१० अ। सोम-स्याज्ञोपपातवचननिर्देशवी देवः। भग० | यावदश-नपानाद्यभ्यवहारी। सम० ३७ १९५१ शूरः-चारभटः। उत्त. ३४९। विमानविशेषः। | सूरप्पमाणभोती- यः सूर्योदयमात्रादारब्धो यावत् ज्ञाता० २५२निरयावल्यां तृतीयवर्गे नास्तमेति तावत् भुनक्ति सूर्यप्रमाणभोजी, द्वितीयममध्ययनम्। निरया० २११ २९। सूरो-विक्रमी। एकोनविंशतितममसमाधि-स्थानम्। आव० ६५३। ज्ञाता० ३३६। सूरः-द्रहनाम। जम्बू० ३५५। सूरः-हृदनाम। सूरप्पह- एकादशमतीर्थकृत् शीबिका। सम० १५१| जम्बू० ३०८१ सूरप्रमाणभोजित्वं-उदयादस्तमयं यावद् भोक्तृत्वम्, सूरकंत-सूर्यकान्तः-खरबादरपृथिवीकायः। प्रज्ञा० २७ | एकोन-विंशतितममसमाधिस्थानम्। प्रश्न. १४४। पञ्चसागरोपमस्थितिकं देवविमानम्। सम० १०॥ सूरमंडल-सूरमण्डलः-आदित्यविमानवृत्तः। सम० २६। सूरकान्तः-मणिभेदः। उत्त०६८९। सूरकान्तः- सूरमल्लि-सूरुल्लि-वनस्पतिविशेषः। राज० ८० पृथिवीभेदः। आचा० २९। सूरमालिआ-सूर्यमालिका-दीनाराद्याकृतिमणिकमाला। सूरकंतमणिणिस्सए- सूर्यकान्तमणिनिसृतः जम्बू० १०६। सूर्यखरकिरण-सम्पर्के सूर्यकान्तमणेर्यः समजायते सूरलेस-पञ्चसागरोपमस्थितिकं देवविमानम्। सम० तत्बादरतेजस्कायः। प्रज्ञा. २९ सूरकूड-पञ्चसागरोपमस्थितिकं देवविमानम्। सम० सुरवण्ण-पञ्चसागरोपमस्थितिकं देवविमानम्। सम. १० सूरज्झय- पञ्चसागरोपमस्थितिकं देवविमानम्। सम. सुरसिंग-पञ्चसागरोपमस्थितिकं देवविमानम्। सम. १०| १० सूरण-कन्दः। दशवै. १६७। कन्दविशेषः। आचा० ३० | सरसिट्ठ-पञ्चसागरोपमस्थितिकं देवविमानम्। सम० सुरणए-सुरणकं-कन्दविशेषः। उत्त०६९११ १०| सूरणकंद-अनन्तकायभेदः। भग० ३००। सूरणकन्दः- सुरसिरी- सुरप्रभगाथापतेभार्या। ज्ञाता० २५२ वनस्पतिविशेषः। जीवा० २७। सूरणकन्दः सप्तमचक्र-वर्तेः स्त्रीरत्नम्। सम०१५२। साधारणबादर-वनस्पतिविशेषः। प्रज्ञा० ३४॥ सुरसेण-सुरसेनः-जनपदविशेषः। प्रज्ञा०५५। ऐरवते सूरदह- देवकरौ तृतीयो महाह्रदः। स्था० ३२६। आगामिन्यां तीर्थकृत्। सम० १५४। सूरदेव-भरते आगामिन्यां द्वितीयतीर्थकृत्। सम० १५३| | सूरहग- सूरदकः-शुरदकः कलहादिकुर्वतां शिक्षां कर्तुं सूरपव्वत-सीतोदानयौ द्वितीयो वक्षस्कारः। स्था. समर्थः। बृह. २९३ ।। सूराइय- सूरादिकः-सूरकारणः। सूर्य० २९२। सूरप्पडिही- सूर्यप्रतिधिः-सूर्यप्रतिधानं सूर्यनिवेश इति। सूराभ-अष्टसागरोपमस्थितिकं देवविमानम्। सम०१४ सूर्य० ९५ षष्ठमलोकान्तिकविमानः। स्था० ४३२। सूर्याभं-षष्ठमसुरप्पभ-सूर्यविमाने सिंहासनम्। ज्ञाता०२५२ अरक्षुरी- लोकान्तिकविमानम्। भग० २७१। नगर्यां गाथापतिः। ज्ञाता० २५२। सूरामि-सृजामि-त्यजामि। दशवै. १४४। १०| १० ३२६। मुनि दीपरत्नसागरजी रचित [138] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169