Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 136
________________ [Type text] आगम-सागर-कोषः (भागः-५) [Type text] सुहमकिरिए-निर्वाणगमनकाले केवलिनो । सूचिः । आव० ६५११ निरुद्धमनोवाग्यो-गस्यार्द्धनिरुद्धकाययोगस्यैतद। अतः- | सुइअ-सूचित-व्यञ्जनादियुक्तम्। दशवै० १८१। सूतासूक्ष्मा क्रिया कायिकी उच्छवासादिका यस्मिंस्तत्तथा। अभिनवप्रसूता। दशवै० १६६) स्था० १९११ सूइओ-सूचितः-तिरस्कृतः। बृह. २२ अ। सुहमकिरिए अप्पडिवाइ-सूक्ष्मा क्रिया यत्र सुइमुह-यत्र प्रदेशे सूचीफलकं भित्त्वा मध्ये प्रविशति निरुद्धवाङ्मनोयो-गत्वे सत्यर्द्धनिरुद्धकाययोगत्वात् तत्प्र-त्यासन्नो देशः सूचीमुखम्। जीवा० १८२| निशी. ततः सूक्ष्मक्रियम्, अप्रति-पाति-अप्रतिपतनशीलं १८ आ। प्रवर्धमानपरिणामत्वात्, एतच्च निर्वाणगमनकाले सूइयं-दध्यादिना भक्तमार्टीकृतम्। आचा० ३१५। केवलिन एव स्यादिति। औप० ४४१ सूइयानेवत्था-प्रसूतिनेपत्थ्या । आव० २१३। सुहुमकिरियं-सूक्ष्मक्रिया। आव० २२७। सूई- सूचिः-एकप्रादेशिकी श्रेणिः। प्रज्ञा० २७५। सूचीसुहमणिगोए- सूक्ष्मनिगोदः-प्रत्येकमनन्तानां लोहमयीवस्त्रसीवनिका। पिण्ड०१७सूचिः-फलकद्वयजीवानामाधा-रभूता शरीररूपाः। जीवा० ४१४। सम्बन्धविघटनाभावहेतुपादुकास्थानीया सुहुमनाम- सूक्ष्मनाम-बहूनां समुदाये चक्षुषाऽग्रहणं नानामणिमया। जीवा० १८०, १९८ आव० ७९८१ भवति तत्सूक्ष्मनाम। प्रज्ञा० ४७४। फलकसम्बन्धविघ-टनाभावहेतुपादुकास्थानीया सुहुमवणस्सइ-सूक्ष्मवनस्पतिः-निगोदा एव। जीवा० तेषामपरि इति तात्पर्यायार्थः। जम्बू. २५१ ४१४। सूईअंगुल-दैर्येणाङ्गुलायता सुहमसंपराय-संपर्येति एभिः संसारमिति सम्परायः- बाहल्यतस्त्वेकप्रादेशिकीनभः-प्रदेशश्रेणिः कषायः सूक्ष्माः लोभांशविशेषत्वात्, सम्पराया यत्र तत् | सुच्च्यङ्गुलम्। अन्यो० १५८१ सूक्ष्मसंप-रायम्। आव०७१। सूक्ष्मो लोभांशावशेषः सूईओ-सूचयःसंपरायः- कषा-योदयो यत्र तत्सूक्ष्मसंपरायम्। प्रज्ञा० फलकद्वयस्थिरसम्बन्धकारिपादुकास्था-नीया। जम्बू. ६८। सूक्ष्मः-असङ्-ख्यातकिट्टिकावेदनतः सम्परायः- २३॥ कषायः स च लोभकषा-यररूपः उपशमकस्य क्षपकस्य | सूईतल-सूचीतलं-उध्वमुखशूचीकम्। प्रश्न० २०॥ वा यस्य स सूक्ष्मसम्परायः। स्था० ५३। सूक्ष्मः- | सूईपुडंतर- सूचीपुटान्तरं-वे सूच्यौ सूचीपुटं तेषामन्तरम् लोभकिट्टिकारूपाः सम्परायाः-कषाया यत्र तत् । जीवा० १८२। द्वौ सूच्यो सूचीपुटं तेषामन्तरम्। जम्बू. सूक्ष्मसम्परायम्। स्था० ३२४। २६) सुहुमा- सूक्ष्मा सूईफलए- सूचीभिः-सम्बन्धिता ये फलकप्रदेशास्तेऽप्युअत्यन्तदुःखावबोधसूक्ष्मव्यवहितार्थपरिच्छे-दसमर्थाः। | पचारात् सूचीफलकः, सूचीनामध उपरि च वर्तमानः। आव० ४१४। सूक्ष्मा-पतला। जम्बू. ५२७। सूक्ष्मा- जम्बू० २५१ कुशाग्रीया। आचा० ३८८५ सुईफलय-सूचीभिः सम्बन्धितो यो फलकप्रदेशः सोऽप्युसुहमुत्तरआयामा- सूक्ष्मोत्तरायामा-गान्धारस्वरस्य पचारात् सूचीफलकः। जीवा० १८२। षष्ठी मूर्च्छना। जीवा० १९३। सूईमुह- सूचीमुखः-द्वीन्द्रियजन्तुविशेषः। जीवा० ३१। सुहोइय- सुखोचितं-सुभाचितम्। उत्त० ४७२।। यत्र प्रदेशे सूचीफलकं भित्त्वा मध्ये प्रविशति सुहाचिओ-सुखोचितः-राजपुत्रादिः। पिण्ड० १७३। तत्प्रत्यासन्नो देशः सूचीमुखम्। जम्बू. २५) महोदए- शुभोदकः, तीर्थोदकः, सुखोदकः-नात्य॒ष्णाना- | सूईवह-सूचीव्यूहः-सैन्यविन्यासविशेषः। प्रश्न० ४७ तिशातः। जम्बू. १८९। सूएमो-सूचयामः-लक्षयामः। पिण्ड० १२३। सुहोरासी-सुखराशिः सुखसङ्घातः। आव० ४४६। सूकरोत्कीर्ण- एतादृशो भप्रदेशः। ओघ०५४। सुइ-ताडपत्रसूच्यादिखुपको वस्त्रसीवनी वा। बृह० २५३ | सूक्ष्मक्रियमप्रतिपाति-ध्यानविशेषः। प्रज्ञा० ६०८१ मुनि दीपरत्नसागरजी रचित [136] "आगम-सागर-कोषः" [१]

Loading...

Page Navigation
1 ... 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169