Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
आ।
४७
सुहम्मा-सुधर्मकल्पे-सभा। ज्ञाता० १३५| कृष्णस्य | सुहावह-सीतानद्याः दक्षिणे वक्षस्कारः। ज्ञाता० १२१| सभा। ज्ञाता० २०८५ सौधर्मकल्पे सभा। ज्ञाता० १७८। वक्ष-स्कारः। जम्बू० ३५७। सीतोदानद्याः सुधर्मा। राज०९। इशाने कृष्णावतंसके सभा। ज्ञाता० पञ्चमवक्षस्कारः। स्था० ३२६) २५३। सौधर्मकल्पे सभा। ज्ञाता० २५७)
सुहि-सुहृद्-मित्रम्। ज्ञाता०८८1 सुहृद्। उत्त० ४७३। सुहरिए- सुहृत-मित्रमेव सकलकालमव्यभिचारि सुहिरण्णया-सुहिरण्यका-वनस्पतिविशेषः। राज० ३३। हितोपदेश-दायि च। जीवा. २८११
सुहिरण्यिका-वनस्पतिविशेषः। जम्बू० ३४। सुहलेसा-सुखलेश्याः । सूर्य २८१।
सुहिरन्नियाकुसुम-सुहिरण्यिकाकुसुमंसुहल्लियं- मुखगतम्। भक्त०।
सुहिरण्यिकावनस्प-तिविशेषः तस्याः कुसुमम्। प्रज्ञा० सुहविमोयतर-सुखविमोच्यतरकः-सुखं विमोच्यते- ३६११ त्यज्यत यः स सुखविमाच्यतरकः, अत्यन्त सुखेनैव | सुही-स्हृत्-सज्जनो हितैषी। स्था० २४५। निशी० १९४ विमञ्चति यो देहिनं स सुखविमोच्यतरकः। स्था०४७। सुहविहार-सुखविहारः-अवस्थानशयनादिरूपः। जीवा० सुहोइ-सुहृद्-मित्रमेव सकलकालमव्यभिचारि २६९।
हितोपदेशदायि च। जम्बू० १२३॥ सुहवेयतर- सुखापेयः-सुखापनेयः सुखापेयतरः। स्था० । सुहुम- सूक्ष्मः-लोभकिट्टिकारूपः। स्था० ३२४। सूक्ष्माणि
लक्ष्णत्वादल्पधारतया च सूक्ष्मः। स्था० ४३०। सूक्ष्मःसुहवेयतरय-सुखवैद्यतरकः
मन्दः-वस्तुचलनासमर्थः। स्था० ३८५। किट्टीकरणतः मोहजनितग्रहापेक्षयाऽकृच्छ्रानु-भवनीयतरः। स्था०४७।
सूक्ष्मः। उत्त०५६८। सूक्ष्मनामकर्मोदयात् सूक्ष्मः। सुहसंगतायंति-सुखसङ्गत्यागे। महाप० ।
आव० २९| वालग्राणां सूक्ष्मखण्डकरणात् सूक्ष्मम्। सुहसाइ-सुखशायि
अनुयो० १८१। सूक्ष्मः-प्रायश्चेतोविकारकारित्वेनान्तरः। मनोविघाताभावान्निराकुलतर्याऽऽस्त-इति। उत्त. सूत्र० ८४। सूक्ष्मः -चक्षुरादीन्द्रियपथमतिक्रान्तः। प्रज्ञा० ५८६
३०३। सूक्ष्मः-अतीन्द्रियः। प्रज्ञा० ४७४। सूक्ष्म-लक्ष्णः। सुहसाए- सुखशायः-सुखेन शयनं, यदि वा सुखाशातः- जीवा. २३४। सूक्ष्म-सुक्ष्मकायिकम्। दशवै०१७। भरते सुखस्य शातनम्। उत्त० ५८६।
आगामिन्यामत्स-पीण्यां षष्ठः कुलकरः। स्था० ३९८१ सुहसायग-सुखास्वादकः-अभिष्वङ्गेण
सम० १५३। सूक्ष्मः -सारः। जीवा० २४४। सूक्ष्मप्राप्तसुखभौक्ता। दशवै १६०|
ध्यानविशेषम्। आव० ७२२। सूक्ष्म-मृदुलघुस्पर्शम्, सुहसाया-सुख-वैषयिकं शातयति
अच्छमिति। प्रज्ञा० ९१। सूक्ष्ममेव तगमनस्पृहानिवारणे-नापनयतीति सुखशातस्तस्य वाऽतिचारमालोचयति यः स। स्था०४८४। सूक्ष्मं - भावः सुखशातता। उत्त० १८६
अल्पम्। दशवै. १४५। सूक्ष्मम्। बृह. २६२आ। सूक्ष्मम्। सुहसीलजण-सुखशीलजनः-पार्श्वस्थजनः। आव०५३९) भग० १८४। सूक्ष्ममेवातिचारजातमालोचयति पासत्थादी। निशी० १६०आ।
आलोचनायां षष्ठदोषः। भग० ९१९। सूक्ष्म-स्नेह सूक्ष्मसुहसीलय-सुखशीलता। मरण |
पुष्पसूक्ष्मादिकमष्टविधम्। दशवै. २२९। सुहसोलवियन्ना-सुहे सीलं-व्यक्तं येषां ते, मोक्खसुहे सूक्ष्मसम्परायः-भूतग्रामस्य दशमं गुणस्थानम्।
सीलं जं तंमि विगतो आया जेसिं ते। निशी. ८०आ। लोभाणून वेदयन् सूक्ष्मो भण्यते। आव० ६५०| सुहा-सुखा-शुभा। भग. १४३
सुहुमकाइअ-सूक्ष्मकायिकम्। दशवै. १०३ सुहाए- सुखाय शर्मणे। भग० ४५९।
सूक्ष्मकायिकम्। दशवै० ४३। सुहाकम्मत-सुधाकर्मान्ता-यत्र सुधापरिकर्म क्रियते। सुहमकाय-सूक्ष्मकाय हस्तादिकं वस्तुम् वस्त्रम्। भग० आचा० ३६६।
७०१॥
मुनि दीपरत्नसागरजी रचित
[135]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169