Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
सुस्समण - शोभनाः श्रमणाः यस्मिन् स सुश्रमणः । आव ० ५१९|
आगम-सागर-कोषः (भाग:-५)
सुस्सरणिग्घोसा - सुस्वरनिर्घोषा - सूर्याणां घण्टा । जम्बू०
४०९ |
सुसरा - सुस्वरा- उदधिकुमाराणां घण्टा । जम्बू० ४०७ | सुस्वरा-चन्द्राणां घण्टा। जम्बू० ४०९। गीतरतेस्तृतीयाSग्रमहिषी । स्था० २०४ | सुस्वरघोषः सुष्ठु यत्स्वंस्वकीयं अनन्तरोक्तं वर्णं शृङ्खलादिकं तेन राजते इति सुस्वरः । जम्बू ० ५३ | धर्मकथायां पञ्चमवर्गेऽध्ययनम् । ज्ञाता० २५२। गीतरतेः-तृतीयाऽग्रमहिषी । भग० ५०५| सुस्सवणा- सुष्ठु श्रवणं- शब्दोपलम्भो येषां ते सुश्रवणाः । जम्बू० ११३ |
सुस्सूस- शुश्रूषस्व-श्रवणेच्छां विधेहि । आचा० २३९ | सुस्सूसई- सुश्रूषति-यथाविषयमवबुध्यते । दशवै० २५६ । शुश्रूषते - विनययुक्तो गुरुवदनारविन्दाद्विनिर्गच्छवचनं श्रोतुमिच्छति। नन्दी० २५०| विनययुक्तो गुरुमुखात् श्रोतुमिच्छति शुश्रूषति। आव॰ २६।
सुस्सूसण- शुश्रुसणं- अदूरासन्नतया सेवनम् । दशवै० २४१। सुश्रूषणं ण पक्खओ ण पुरओ इत्त्यादि विधिना गुरुवचन-श्रवणेच्छा पर्युपासनमिति। उत्त० १७| शुश्रूषणं पर्युपास-नम्। उत्त० ५७८| सुस्सूसणाविणए- शुश्रूषणा-सेवा सैव विनयः शुश्रूषणाविनयः । भग० ९२२
सुस्सूसमाण- शुश्रूषणाः-धर्मं श्रोतुमिच्छा न गुर्वादेः पर्युपास्तिं कुर्वन्। आचा० २५६। शुश्रूषन्-श्रोतुमिच्छन्। दशवै॰ २५२| भगवद्वचनानि श्रोतुमिच्छन् शुश्रूषमाणः । सूर्य० ६।
सुस्सूसा- शुश्रूषा-पूजा। दशवै० २४९। गुरोरादेशं प्रतिश्रोतुमिच्छा शुश्रूषा गुर्वादेर्वैयावृत्यम्। सूत्र॰ १८५। शुश्रूषातदादेशंप्रति श्रोतुमिच्छा पर्युपासना वा । उत्त० ६०९। सुहंसुहं- सुखायेति-ऋतुभाज्यमानसुखः। ज्ञाता० ३३। सुखंसुखं-सुखपरम्परावाप्तिः । उत्त० ५८१। सुहं- सुखं-सुखहेतुत्वात्, उपशमश्रेण्यामुपशामकं प्रत्यपूर्व-करणानि वृत्तिबादरसूक्ष्मसंपरायरूपा गुणत्रयावस्था। सूत्र॰ १९७। सुखं तद्भवसम्बन्धिः । जम्बू० ३९८। सुखं-विशिष्टाह्लादरूपम्। प्रश्र्न० १११ |
मुनि दीपरत्नसागरजी रचित
[Type text]
सुखं-शर्म। भग० ११५। सुखं । निशी० ९आ। अणबाहं । निशी० ७७ अ । भवे निरुपद्रवता । राज० २६| प्रधानः । राज० ७। शुभः-स्व-स्वकर्मकुशलः। राज० ३। सुखंयथेप्सितवि-षयावाप्ता वाह्लादः । उत्त० २८४ । सुखं शर्म क्षेमं च । जीवा० २४२| सुखं- आह्लादनुभवरूपं क्षणम्। दशकै० ३९| शुभः मङ्गलभूतः । जम्बू० ३०| सुखं-श्रवणकालोद्भवमानन्दम्। सम० ६२। सुखविशिष्टालादरूपम्। आव ० ४४६ । सुखं - आनन्दरूपम् । भग० ६७रा
सुहड- सुहृतं- शाकपत्रादेस्तिक्तत्वादि घृतादि वा सूपविलेपि-कादीनाम् । उत्त० ६१|
सुहणामा - सुभनामा-पञ्चमीतिथी। सूर्य० १४८। शुभनामा-पञ्चमीतिथी । जम्बू० ४९१। सुहत्थि-स्थूलभद्रशिष्यः, विशिष्टगोत्रः सुहस्ती । नन्दी०
४९।
सुहत्थी - शुभार्थी भव्यान् प्रति सुहस्ती वा पुरुषवरगन्धहस्ती। भग० १२७ |
सुहदुक्ख - सुखदुःखा- सुकृतदुष्कृतम्। उत्त० ३८२ सुहफास - सुखस्पर्श वा शुभस्पर्शम्। सूर्य॰ २६३। सुखस्पर्शः शुभस्पर्शः वा । प्रज्ञा० ९९| शुभस्पर्शम् । जीवा० १९९|
सुहमेहति - सुखं-ऐकान्तिकात्यन्तिकमुक्तिसुखात्मकम्, ‘एधति' इत्यनेकार्थत्वद्धातूनां प्राप्नोति शुभं पुण्यमेधतेअन्तर्भावितण्यर्थत्वात् वृद्धि नयति। उत्त० ३१३ | सुहम्म- वद्धमाणसामिस्स सिस्सो । निशी० २४३ अ सुधर्मः- मृगग्रामनगरे चन्दनपादपोद्याने यक्षविशेषः । विपा॰ ३५। सुधर्मः-वणिग्ग्रामे दूवीपलाशचैत्ये यक्षविशेषः । विपा० ४५। सुधर्मः पञ्चमगणधरः । आव ० २४०। द्वादशमतीर्थकृ-त्प्रथमशिष्यः। सम॰ १५२।
धर्मे नाम समे, सुधर्मा शब्दार्थः सुष्ठु शोभनो धर्मोदेवानां माणवकस्तम्भवर्तिजिनसक्थ्याशातनाभीरुकत्वेन
देवाङ्गनाभोगविरतिपरिणामरूवो यस्यां सा तथा, वस्तुतस्तु सुष्ठु-शोभनो धर्मो राजधर्मः समन्तुनिर्मन्तुनिग्रहानुग्रहस्वरूपो यस्यां सा। जम्बू॰
३२
सुम्मसामि - गणहरो । निशी० ३७ अ ।
[134]
“आगम-सागर-कोषः " [५]

Page Navigation
1 ... 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169