Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
(Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]]
सुविनीयसंसाए-सुष्ठ-अतिशयेन विनीतः-अपनीतः- सुव्वए-शोभनो निरतिचारतया सम्यग्भावानुगततया च प्रसा-दितगुरुणैव शास्त्रपरमार्थसमर्पणेन संशयो- व्रतं-शीलं परिपालनात्मकस्येति सुव्रतम्। उत्त. २५१| दोलायमानमान-सात्मकोऽस्येति विनीतसंशयः, ऐरवते आगामिन्यां तीर्थकृत्। सम० १५४१ सुविनीता वा संसत्-परि-षदस्येति विनीतसंस्तकः सुव्वता-आर्यां। निर० ३० विनीतस्य हि स्वयमतिशयवि-नीतैव परिषद्भवति।
सुव्वत्त-सुव्रत-सुव्यक्तम्। उत्त० ११३। उत्त० ६६
सुव्वय-सुव्रतं-अणुव्रतम्। प्रश्न. १३६। पद्मप्रभोः प्रथमसुविभत्त-सुविभक्तः। सूर्य २९। सुविभक्तः
शिष्यः। सम० १५२। सुव्रतः। जम्बू०५३५। एकाशीतिसुविच्छित्तिकः। जम्बू० २५४
ममहाग्रहः। स्था०७९| सुव्रतः-सव्रतः। सुविभत्तिओ-सुविभक्तिकः-सुविच्छित्तिकः। जीवा. शोभनचित्तवृत्त-वितरणे वा। ओघ० १०७। सुव्रतः१८
समाधिज्ञाने शिशुनाग-श्रेष्ठिपुत्रः। आव० ७०७। सुव्रतःसुविर-स्वप्तारं-स्वप्नशीलम्। बृह. २४८ आ। सुविरः- धृतसत्पुरुषव्रतः। उत्त० २८१। दोषवान् साधुः। ओघ० ९८१
सुव्वया-धर्मनाथमाता। सम० १५११ आर्याविशेषः। सुविसाय-विंशतिसागरोपमस्थितिकं देवविमानम्। सम० ज्ञाता० १०७ आर्याविशेषः। ज्ञाता० २०९। आर्याविशेषः। ૨૮,
ज्ञाता०२२६। आर्या। निर० ३४। सुव्रता-धर्मजिनमाता। सुविसुद्ध-सुविशुद्धः-निर्मलः। ज्ञाता०६३।
आव० १६०। सुव्रता। आव० ७९३| सुव्रताःसुविहि-सुविधिः-योगसङ्ग्रहे एकोनविंशतितमो योगः।। शोभनानुव्रतधा-रकाः। बृह० २।
आव०६६४। शोभनो विधिरस्येति सुविधिः, नवमजिनः, सुसंकय- सुसंस्कृतः-परमसंस्कारमुपनीतः। जीवा०। यस्मिन गर्भगते सर्वविधिष्वेव विशेषतः कुशला सुसंजत्त-सुसंयुक्तः-सावधानः। आव० ७१६। जननीति विधिः। आव०५०३।।
सुसंतुट्ठ-सुसन्तुष्टः-येन वा केन वा सन्तोषगामी। दशवै. विहिअ-सुविहितं-सामायिकपञ्चमपर्यायः। आव. २३१॥ ४७४।
सुसंपरिग्गहिय-सुसम्परिगृहीतः-सुष्ठु-अतिशयेन सुविहिअकोढग-सुविधिकोष्ठकं सुसूत्रणा
सम्यग्-मनागप्यचलनेन परिगृहीतः। जीवा० ३६१। पूर्वकरचितोपरितन-भागविशेषः। जम्बू. १०७ | सुसंभंत-सुसम्भ्रातः-अत्याकुलः। उत्त० ४७४। सुविधिकोष्ठकम्। जीवा० २६९।
सुसंवरं- सुगुप्तम्। ओघ० १३९। सुविहिता- साधवः। निशी० १५३ आ।
सुसंहया-सुसंहता-सुश्लिष्य। जीवा० २७०/ सुविहिय-सुष्ठु विहितं-अनुष्ठितं यस्य सः सुविहितः। | सुसंहियं-सुसम्भृतम्। आव० ४०११ सम० १२७। सुविहितः साधुः। ओघ० ४। सुविहितः- | सुसज्ज-सुष्ठुप्रगुणम्। ज्ञाता० २२१। साधुः। आव० ५२०| शोभनं विहितं अनुष्ठानं यस्य स । | सुसण्णाग-अलसो। निशी. १६३ सुविहितः-साधुः। आव० ६१९। सुविहितः
सुसमण-सुशामनः-सष्ठ-अतिशयेन शमनं शान्तभावो शोभनानुष्ठानः। ओघ० १५६। सुविहितः-शोभनं विहितं- यस्य स। जम्बू. १३१| अनुष्ठानं यस्येति साधुः। ओघ० ४। सुविहितं शोभनं । सुसमदुसम-कालविशेषः। आव० ५३९। विहितं-सम्यग्दर्शनाद्यनुष्ठानम्। आचा० ३४। सुसमदुसमा- सुषमदुःषमःसुविही- छद्दारुआलिंदो। निशी. १९२ अ। अङ्गणम- सागरोपमकोटाकोटीद्वयप्रमाणः कालः। भग० २७५ ण्डपिका। बृह० २१२।
सुषमष्षमा-अवसर्पिण्यां तृतीयारकः। आव० १२० सुवीर-षट्सागरोपमस्थितिकं देवविमानम्। सम० १२॥ | सुसमदुस्समा- सुषमदुष्षमः-दुष्टाः समा अस्यामिति सुवुट्ठि-सुवृष्टिः-धान्यादिनिष्पत्तिहेतुः। भग० १९९) दुष्षमा, सुषमा चासौ दुष्षमा च सुषमदुष्षमा, सुव्रत-लोभपिण्डदृष्टान्ते साधुः। एड. १३९ | सुषमानुभावबहुलस्य दुष्षमानुभावः। जम्बू० ८९।
मुनि दीपरत्नसागरजी रचित
[132]
"आगम-सागर-कोषः" [५]

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169