Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
आगम-सागर-कोषः (भागः-५)
[Type text]
३५३।
सुवन्नपाग- कलाविशेषः। ज्ञाता० ३८॥ सुवज्जं-त्रयोदशमसागरोपमस्थितिकं देवविमानम्। | सुवन्नभूमी- सागरस्थानम्। बृह. ३९ अ। सम०२५
| सुवन्नवासा-सुवर्णवर्षः। भग० १९९| सुवण्ण-सद्वर्णः ज्योतिष्कः। भग० १३५ सुवर्ण-पृथिवी- | सुवन्नवुट्टी-सुवर्णवृष्टिः। भग. १९९| भेदः। आचा० २९। प्रवालांकुरसन्निभं। निशी० १२५आ। | सुवन्नसिप्पी-सुवर्णशुक्तिका-सुवर्णमयी शुक्तिका। सुवर्णवर्णकृमिसूत्रभवं वस्त्रम्। बृह० २०१ अ।
प्रज्ञा० ३६३ षोडशकर्ममाषकनिष्पन्नः सुवर्णः। अनुयो० १५५ सुवन्नागर-स्वर्णाकरः। भग० १९९। सुवर्णः-सद्वर्णः ज्योतिष्क इति, सुवर्णकुमारो वा। सुवप्प-सुवप्रविजयः। जम्बू० ३१७। औप. १००। ज्ञाता०४९। स्वर्ण-शोभनं वर्ण
सुवर्ण-चत्त्वारि मधुरतृणफलान्येकः-श्वेत सर्षपः विशिष्टवर्णिकम्। उत्त. ३१६ स्वर्णाः
षोडशः ते एकं धान्यमाषफलं वे ते एका गुजा पञ्च शोभनवर्णोपेतत्वाज्ज्योतिस्का यक्षराक्षस-किन्नराः। ता गुञ्जाः एक कर्म-माषकः, षोडशकर्ममाषका एक सम०६२।
सुवर्णः। जम्बू० २२६॥ सुवण्णकारा- तृतीया श्रेणिः। जम्बू. १९३।
सुवर्णकूल- ह्रदविशेषः। स्था० ७५ सुवण्णकूलाकूड- सुवर्णकूलानदीकूटम्। जम्बू० ३८१। सुवर्णकूला-शिखरीवर्षधरे सप्तमकूटम्। स्था०७२। सुवण्णखलगं- सुवर्णखलं-ग्रामविशेषः। आव० २००। सुवर्ण-कुला। स्था० ७५१ सुवण्णखोडीअ-सुवर्णखोरकः। आव० ४२११
सुवर्णगुलिका-उदायननृपस्य प्रभावतीदेवीसत्का सुवण्णजुहिया-सुवर्णयूथिका। प्रज्ञा० ३६१।
दत्ताभिधाना दासी। प्रश्न० ८९। सुवण्णजूहियाकुसुम-सुवर्णयूथिकाकुसुमम्। जीवा० सुवर्णचरितादि-आच्छादनम्। उत्त०६५०| १९१|
सुवर्णछल्ली-त्वग्विशेषः। जीवा० १३६) सुवण्णपास-सोपणैयपार्श्वः-गरुडसमीपः। उत्त०४११।। सुवर्णपण-नाणकविशेषः। नन्दी. १५६ सुवण्णभूमी-सुवर्णभूमिः। उत्त० १२७। आव० १४८५ । सुवर्णभूमी-यत्रजलमार्गेण गम्यते तत्। सूत्र० १९६| सुवण्णवालुगा-सुवर्णवालुका-नदीविशेषः। आव० १९५५ । | सुवर्णकरः- यस्मिन्निरन्तरं महामूषासु सुवर्णदलं सुवण्णसद्दाल-सुवर्णशब्दालं सकिंकणीकं वस्त्रम्। जीवा० | प्रक्षिप्य सुवर्णमुत्पाट्यते सः। जीवा० १२३।।
४०४। सुवर्णशब्दालं नूपुरादिनिर्घोषयुक्तः। जीवा० ४०४। । | सुवाय- पञ्चसागरोपमस्थितिकं देवविमानम्। सम० १०| सुवण्णा- सुवर्णाः-गरुडकुमाराः। जम्बू० २०१। सुवासव-सुवासवः-वासवदत्तराजकुमारः। विपा० ९५। सुवण्णागर- सुवर्णाकरः। ज्ञाता० २२८१
सुवासवः-विपाकदशानां द्वितीयश्रुतस्कन्धे सुवति- नस्यति। निशी० १६अ।
चतुर्थममध्य-यनम्। विपा० ८१ सुवन्न- सुवर्णवर्णसूत्रम्। ३३८। सुवर्णम्। प्रज्ञा० २७ सुविणंत-स्वप्नान्तातः, विभागः अवसानः। भग०७१२। सुवन्नकुमारा-सुवर्णकुमाराः
स्वप्न-स्वापक्रियानुगतार्थः विकल्पः। भग० ७१०। स्ववैश्रमणस्याज्ञोपपातवचनानिर्दे-शवतिनो देवाः। भग. प्नम्। आव०४२९। स्वप्नः-स्वप्नप्रतिपादको ग्रन्थः। १९९। भुवनपतिभेदविशेषः। प्रज्ञा०६९।
सूत्र. २१८। सामान्यफलवान्। भग० ५४३। सुवन्नकुमारीओ-सुवन्नकुमार्यः
सुविणपाढग-स्वप्नपाठकः। आव० ३४३। वैश्रमणस्याज्ञोपपातवचन-निर्देशवर्तिन्यो देव्यः। भग.
सुविणा-स्वप्नात् पुष्पचूलाया इव या स्वप्ने वा या १९९।
प्रतिपद्यते सा स्वप्ना। स्था०४७३। सुवन्नकोडी-सुवर्णकोटिकः-सुवर्णपुरुषः। आव० ४५२। | सुविणीअप्पा-सुविनीतात्मा-जन्मान्तरकृतविनयःसुवन्नजुत्ति-कालविशेषः। ज्ञाता० ३८१
निरति-चारधर्माराधकः। दशवै. २४९। सुवन्नदार- सिद्धायतने चतर्थं दवारम्। स्था० २३० सुविधिस्वामी-तीर्थव्यवच्छेदसमयवान्। प्रज्ञा. १९|
मुनि दीपरत्नसागरजी रचित
[131]
"आगम-सागर-कोषः" [१]

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169