Book Title: Agam Sagar Kosh Part 05
Author(s): Deepratnasagar, Dipratnasagar
Publisher: Deepratnasagar
View full book text
________________
[Type text]
सुसमदुष्षमातृतीयारकः । स्था० ७७ | सुसमसूसमा- सुषमा चासौ सुषमा च सुषमासुषमा द्वयोः समानर्थयोः प्रकृष्ठार्थवाचकत्वादत्यन्त सुषमा, एकान्तसुख-रूपोऽस्या एव प्रथमारक इति । जम्बू० ८९ । सुषमसुषमः- सागरोपमकोटाकोटीचतुष्टयप्रमाणः । कालः । भग० २७५। सुषमसुषमा अत्यन्तसुखस्वरूपः प्रथमारकः। स्था० २७। सुषमसुषमा-प्रथमारकः । स्था०
आगम- सागर- कोषः ( भाग : - ५)
७७
सुसमा - सुषमा द्वितीयारकः । स्था० ७७। सुष्ठु - शोभनाः समाः-वर्षाणि यस्यां सा सुषमा । जम्बू० ८९ | सुसमाकाल- सुषमाकालः- द्वितीयारकः । जम्बू० ८९| सुसमारपुर- सुसुमापुरम् । भग० १७१ । सुसमाहिए - सुसमाहितः शुद्धभावः । दशवै० २२८ सुसमाहिय- सुषमाहितः-सुगुप्तः। आव० ६५३। सुसमाहितः - ज्ञानादिषु यत्नपरः । दशवै० ११९ | सुसमाहितः- उद्युक्तः । दशवै० २०० | दर्शनादिषु सुष्ठुसम्यगाहितः सुसमाहितः । आव० ५१६ । सुसमाहिया - नाणे दंसणे चरित्ते य सुट्टु आहिया सुसमाहिया । दशवै० ५२ |
सुसर - दशसागरोपमस्थितिकं देवविमानम् । सम० १७ । सुसहाव- सुखभावः-शोभनस्वरूपः शुद्धभावो वा । प्रश्न०
१५८
सुसागय- सुस्वागतं अतिशयेन स्वागतम् । भग० ११६ | सुसागर - एकसागरोपमस्थितिकं देवविमानम् । सम० २ सुसाण - श्मशानम् । उत्त० ३०१ | शबानी शयनं अस्मिन्निति श्मशानं पितृवनम्। उत्त० १०८। मयसयणं । निशी० ७० अ श्मशानम्। ज्ञाता० ८० | श्मशानम्। आचा॰ ३०७ । श्मशानं प्रेतभूमिः । उत्त ६६५। शबानां शयनं श्मशानं पितृवनम्। आचा० २७० साहि- श्मशान गृहं पितृवनगृहम् । भग० २००| श्मशा-नगृहं कम्मंताणि शून्यगारं विविक्तम्। आचा०
३१६ |
सुसाणसामंत - श्मशानसामन्तं - शबस्थानसमीपम् । स्था०
४७६ ।
मुनि दीपरत्नसागरजी रचित
[Type text]
३५|
सुसाहुवाढी- सुष्ठु साधु-शोभनं हितं मितं प्रियं वदितुं शीलम-स्येत्यसौ सुसाधुवादी, क्षीरमध्वाश्रववादीत्यर्थः। सूत्र० २३७|
सुसियकसाए - शोषितकषायः । गच्छा० ।
सुसिर - सुषिरं - काहलादि । जीवा० २४७ | एकोनविंशतितमसागरोपमस्थितिकं देवविमानम् । सम० ३७। शुषिरं वंशादि। जीवा॰ २६६। शुषिरः । सूर्य० २८६। सुसिरंआउज्झं । निशी० १ अ
सुसिलिट्ठ - सुश्लिष्टः- सुघनः-सुस्थितः। जम्बू० ११०| सुश्लिष्टः-संबद्धः। जीवा॰ २२६। सुश्लिष्टःसुश्लेषावयवः मसृणः। जम्बू० ४०३ | सुश्लिष्टः संगतः । जीवा॰ २७१। सुश्लिष्टः-मांसलः। जीवा० २७०। सुसिलिट्ठा - सुश्लिष्टा अविसर्वरा । ज्ञाता० १६ । सुसीमा - वच्छविजयराजधानीनाम। जम्बू० ३५२ सुसीमाः । अन्तः १८ | सुसिमा । स्था० ८० अन्तकृद्दशानां पञ्चमवर्गस्य पञ्चममध्ययनम् । अन्त० १५। षष्ठतीर्थकृन्माता । सम० १५१। पद्मप्रभमाता। आव० १६० |
सुसील - सुशीलः । आव० ७९३ ।
भू-सुष्ठु - शोभनं शीलं समाधानं चरित्रं वा भूतः - प्राप्त सुशीलभूतः । उत्त० ३७३ ॥
सुसील सग्गी- सुशीलसंसर्गी, आयतनपर्यायः। ओघ० ၃၃၃
सुसुई - सुश्रुतिः सुशुचिः- सम्यक् श्रुतं ग्रन्थः सत्सिद्धान्तो वा। औप० ४८।
सुसज्ज - नवसागरोपमस्थितिकं देवविमानम् । सम०
१५१ |
सुसुणाय- शिशुनागः-समाधिज्ञाते सुदर्शनपुरे श्रेष्ठी ।
आव० ७०७ |
सुसुमा - सुसुमा-परिणामिक्यां धनदत्तपुत्री । आव० ४३० | सुसुमार - शिशुमारपुर- संवेगोदाहरणे धन्धुमारराजधानी । आव० ७०९। शिशुमारः-जलचरतिर्यञ्चः। प्रज्ञा० ४३ सुसूर- पञ्चसागरोपमस्थितिकं देवविमानम् । सम० १० सुसेण- सुषेणः । जम्बू० २१८ | सुषेणः- महाचन्द्रराजस्यामात्यः । विपा० ६५
सुसामाण- सप्तदशसागरोपमस्थितिकं देवविमानम् ।
सम० ३३ |
सुसाल - अष्टादशसागरोपमस्थितिकं देवविमानम् । सम० सुस्थितः - लवणसमुद्राधिपतिर्देवः । प्रज्ञा० ११४ |
[133]
“आगम-सागर-कोषः " [५]

Page Navigation
1 ... 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169